Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९६
भगवतीसूत्रो अन्नउस्थिए एवं वयासी'-ततःखलु ते स्थविरा भगवन्तम्तान अध्ययूथिकान अन्यतीथिकान् एवं वक्ष्यमाणपकारम् अवादिषुः-केण कारणेणं अम्हे तिविह तिविहेण जाव एगंतवालायावि भवामो ? हे आर्याः ! केन कारणेन खलु वयं त्रिविधं कृतादिलक्षण त्रिविधेन करणेन मनःप्रभृतिलक्षणेन यावत् अस यता: अगिरताः, अप्रतिहतपापकर्माणः सक्रियाः, असं वृत्ताः, एकान्तदण्डाः, एकान्तबालाश्चापि भवामः ? 'तए ण ते अन्नउत्थिया, ते थेरे भगवंते एवं वयासो' ततःवलु ते अन्ययूथिका स्तान् स्थविरान् भगवतः एवं वक्ष्यमाणप्रकारमवादिषुः-'तुझे णं अजो ! रीयं रीयमाणा पुढविं पेच्चेह, अभिहणह, बनेह ले सेह, संघाएह' हे आर्याः ! स्थविराः! यूयं खलु रीतं गमनं रीयमाणाः हैं, एकान्त दण्ड-प्राणातिपातसहित हैं और एकान्ततः आप लोग बाल अज्ञ भी हैं । 'तएणं ते थेरा भगवंतो ते अन्नउस्थिए एवं वयासी' इस प्रकार से जब अन्ययूथिकों ने उन स्थविर भगवंतों से कहातब उन्हों ने उनसे ऐसा कहा कि केण कारणेण अम्हे तिविहं तिविहेण जाव एग तबाला यावि भवामो' हे आर्यों ! जो तुम लोग हम पर इस प्रकार का आरोप लगाते हो सो यह तो बताओ कि इसका क्या कारण है-कि जिससे तुम्हारा यह कथन कि "आप लोग त्रिविध प्राणातिपात को त्रिविध से करते हैं इसलिये यावत् एकान्ततः आप लोग बाल अज्ञ हैं " हम पर लागू हो सके-'तएण ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी' तब उन अन्ययूथिकों ने उन स्थविर भगवंतों से ऐसा कहा- 'तुज्झे णं अज्जो ! रीय रीयमाणा पुढविं पेच्चेह, अभिहणह, वत्तेह, लेसेह, संघाएह ' हे ___ "तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी" ते भन्यताथકે આ પ્રકારનો આરોપ સાંભળીને તે સ્થવિર ભગવંતોએ તેમને આ પ્રમાણે પૂછયું? "केण कारणेणं अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि भवामो" હે આર્યો! તમે અમારા ઉપર એ અરેપ શા કારણે મૂકે છે કે અમે ત્રિવિધ પ્રાણું તિપાતનું ત્રિવિધે સેવન કરીએ છીએ? અમને અસંયત આદિ શા માટે કહે છે? અમે કેવી રીતે એકાન્તતઃ બાલ અજ્ઞ (સર્વથા જ્ઞાન રહિત) છીએ?
तएणं ते अन्नउस्थिया ते थेरे भगवंते एवं वयासी" सारे ते ५२तीविमे ते स्थपिर सताने मा प्रमाणे पाम आयो- "तुझे पं अज्जो ! रीयं रीयमाणा पुढविं पेच्चेह, अभिहणह, वत्तह, लेसेड, संघाएह'
श्री. भगवती सूत्र :