Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 796
________________ ७८४ भगवतीसूत्रे तिहतपापकर्माणः, सक्रियाः, असंघृताः, एकान्तदण्डाः, एकान्तवालाथापि भवामः ? 'तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं बयासी' ततखलु ते स्थविराः भगवन्तस्तान् अन्ययूथिकान् अन्यतीथिकान् एवं वक्ष्यमाणप्रकारेण अवादिषुः- 'तुज्झेणं अज्जो ! अदिन्नं गेण्हह, अदिन्न मुंजह, अदिन्न साइज्जह' हे आर्याः ! यूयं खलु अदत्त गृणीथ, अदत्तं भुमध्ये, भदनं स्वदध्वे, 'तएणं अज्जो ! तुब्भे अदिन्न गेण्डमाणा, जाव एगंतबाला यावि भवह ?' हे आर्याः ! ततस्तस्मात् कारणात् खलु यूयम् अदत्तं गृहणन्तः, यावत्-अदत्त भुजानाः, अदत्त स्वदमानाः त्रिविधं त्रिविधेन अस यताः, अविरताः, अप्रतिहतपापकर्माणः, सक्रियाः, असघृताः, एकान्तदण्डाः, असं यत, अविरत, अप्रतिहत, अप्रत्याख्यात, पापकर्मवाले माने जाते हैं तथा सक्रिय, असंवृत एकान्त दण्ड सहित होते हैं और एकान्त बाल भी कहे जाते हैं । 'तएणं ते घेरा भगवंतो ते अन्नउथिए एवं वयासी' तब उन स्थविर भगवंतों ने उन अन्यतीर्थिकों से ऐसा कहा-' तुज्झे णं अज्जो ! अदिन्न गेण्हह, अदिन्नं भुजह, अदिन्नं साइजह' हे आर्यो ! आप लोग अदत्त वस्तु को लेते हो, अदत्त वस्तुका आहार करते हो, अदत्त वस्तु को लेने की अनुमोदना करते हो 'तएणं अज्जो ! तुम्भे अदिन्न गेण्हमाणा, जाव एगंतबाला यावि भवह इसलिये हे आर्यो ! तुम लोग अदत्त को ग्रहण करने के कारण, अदत्त का भोजन करने के कारण, अदत्त को लेने की अनुमोदना करने के कारण विविध प्राणातिपात आदिको त्रिविध से करते हो इसलिये असयत, अविरत, अप्रतिहत, अप्रत्याરત, અપ્રતિહત અને અપ્રત્યાખ્યાત પાપકર્મવાળા છીએ? તમે કેવી રીતે અમને સક્રિય (કર્મબંધ સહિત), અસંવૃત (સંવર રહિત), એકાન્ત દંડ સહિત (સર્વથા પ્રાણાતિપાત સહિત) અને એકાન્તબાલ કહે છે ? "तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वासी" त्यारे ते स्यवि२ MIमेत ५२तीय होने मा प्रमाणे पाम माध्यो- तुज्झे णं अज्जो ! अदिन्नं गेण्हह, अदिन भुजह, अदिन्नं साइजह" हे भा ! तमे मत्त परतुन अहए કરે છે, અદત્ત વસ્તુને આહાર કરે છે અને અદત્ત વસ્તુ ગ્રહણ કરવાની અનુમોદના કરે છે. "तएणं अज्जो ! तुन्भे अदिन गेण्हमाणा, जाब एगंतवाला यावि भवह" છે આ ! આ રીતે અદત્તને ગ્રહણ કરવાને કારણે, અદત્તને આહાર કરવાને કારણે અને અદત્ત ગ્રહણ કરવાની અનુમોદના કરવાને કારણે તમે ત્રિવિધ પ્રાણુતિપાત આદિનું ત્રિવિધ સેવન કરે છે તેથી તમે અસંયત, અવિરત, અપ્રતિહત, અપ્રત્યાખ્યાત પાપ श्री. भगवती सूत्र :

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823