Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 799
________________ प. टीका श.८ उ.७ २.२ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७८७ त्रिविधेन असंयताः, अविरताः, अप्रतिहतपापकर्माणः, मक्रियाः, असंवृताः, एकान्तदण्डाः, एकान्तबालाश्चापि भवथ ।। सू. १ ॥ ___ मूलम-'तए णं ते अन्नउत्थिए ते थेरे भगवंते एवं वयासी तुज्झे णं अज्जो! तिविहं तिविहेणं असंजय जाव एगंत बाला यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अम्हे तिविहं तिविहेणं जाव एगंतवाला यावि भवामो ? तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-तुज्झे णं अजो! रीयं रीयमाणा पुढवि पेच्चेह अभिहणह, वत्तेह, लेसेह, संघाएह, संघट्टेह, परितावेह, किलामेह उवद्दवेह,तए णं तुझे पुढविं पेञ्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं असंजय अविरय जाव एगंतबालायावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी नो खल्लु अज्जो ! अम्हे रीयं रीयमाणा पुढविं पेच्चेमो अभिहणामो जोव उववेमो अम्हे णं अजो ! रीयं रोयमाणा कायं वा, जोयं वा, रीयं वा पडुच्च देसं देसेणं वयामो, पएणं पएसेणं वयामो, तेणं अम्हे देसं देसेणं वयमाणा पएसं पएसेणं वयमोणा नो पुढवि पेच्चामो अभिहणामो जाव उवद्दवेमो, तए णं अम्हे पुढवि अपेच्चेमाणा अणभिको त्रिविध से करते हुए तुम लोग असंयत, अविरत, अमतिहत, अप्रत्याख्यात पापकर्मा हो, सक्रिय हो असंवृत हो, एकान्त दण्डसाहित हो, और एकान्त बाल भी हो ॥सू.१॥ छ. तारो तमे असयत, अविरत, मप्रतिडत, अप्रत्याभ्यात पाप छ।, સક્રિય, સંવૃત અને એકાન્ત દંડ સહિત છે. તેથી જ તમે એકાન્તબાલ પણ છે સૂપ श्री. भगवती सूत्र :

Loading...

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823