Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 798
________________ - - ७८६ भगवतीमत्रे अन्यतीथिकान् एवं वक्ष्यमाणप्रकारम् अवादिषुः- 'तुज्झेणं अज्जो ! दिजमाणे अदिन्ने तंचेव जाव गाहावइम्स णं, णो खलु तं तुज्झे' हे आर्याः ! यूयं खलु दीयमानम् अदत्तं, तदेव यावत् प्रतिगृह्यमाणम् अतिगृहीतम् , निसृज्यमानम् अनिसृष्टम् मन्यध्वे, यूयंच हे आर्याः ! दीयमान प्रतिग्रहकम् असंप्राप्तम्. अत्र खलु अन्तरा-मध्ये तत्प्रतिग्रहकम् अपहरेत् चोरयेत् गृहपतेः खलु तद् प्रतिग्रहकम् अपहृतम्, नो खलु नैव किल तत् प्रतिग्रहक युष्माकम् स्वेषाम् अपहृतम् इति मन्यध्वे, 'तएणं तुब्भे अदिन्नं गेण्हह, तं चेव जाव एगंतवालायाविभवह ' तत् तस्मात कारणात् खलु हे आर्याः ! यूयम् अदत्तं गृणीथ, तदेव यावत् अदत्तं भुगवे, अदत्तम् स्वदध्वे अनुमन्यध्वे, त्रिविधं स्थविर भगवंतों ने उनसे ऐसा कहा- 'तुज्झे णं अज्जो दिज्जमाणे अदिन्ने तं चेव जाव गाहावहस्स णं, णो खलु तं तुज्झे' हे आर्यो! आप लोगो ने दीयमान वस्तु को अदत्त माना है, यावत्प्रतिगृह्यमाण वस्तु को अप्रतिगृहीत माना है, निसृज्यमान वस्तु को अनिसृष्ट माना है, तथा इसी कारण से हे आर्यो ! तुम लोग ऐसा मानते हो कि दी जाती हुई वह वस्तु जब तक अपने हाथ में नहीं आजोती है. इतने के बीच में यदि कोई उस वस्तु का अपहरण कर लेता है तो वह वस्तु अपनी चोरी गई है ऐसा नहीं माना जाता है, किन्तु वह मालिक गृहपति को ही चोरी गई है ऐसा माना जाता है ! 'तएणं तुब्भे अदिन्न गेण्हह, तं चेव जाव एगत बाला गवि-भवह' इसी कारण-तुमलोग अदत्त वस्तु को ग्रहण करते हो, यावत्-अदत्त वस्तु का आहार करते हो, अदत्त वस्तु को लेने की अनुमोदना करते हो, और इस तरह से त्रिविध प्राणातिपात આ પ્રશ્નનો જવાબ આપતા સ્થવિર ભગવંતોએ તેમને આ પ્રમાણે કહ્યું "तुज्झेणं अज्जो ! दिज्जमाणे अदिन्ने तंचेव जाच गाहावइस्स णं, णो खलु तं तुज्झे" 3 मार्या ! तभा सिद्धांतानी मान्यता अनुसार हीयमान १२तुने અદત્ત માનવામાં આવે છે, પ્રતિગૃહ્યમાણ વસ્તુને અપ્રતિગૃહીત માનવામાં આવે છે અને નિસુજયમાન વસ્તુને અનિસુષ્ટ માનવામાં આવે છે. તેથી તમે એવું માને છે કે તમને આપવામાં અાવતી વસ્તુ તમારા હાથમાં આવી પડે તે પહેલાં જે કંઈ વ્યક્તિ તેનું વચ્ચેથી જ અપહરણ કરે, તે તેણે તમારી વસ્તુનું અપહરણ કર્યું છે એવું તમે માનતા નથી તમે તે એવું માને છે કે તેણે દાતાની વસ્તુનું જ અપહરણ કર્યું છે. "तएणं तुब्भे अदिन गेण्हह, तं चेव जाव एगंतबाला यावि भवह" તે કારણે તમે અદત્ત વસ્તુને ગ્રહણ કરે છે, અદત વસ્તુને આહાર કરે છે અને અદત્ત વસ્તુને લેવાની અનુમોદના કરે છે. આ રીતે વિવિધ પ્રાણાતિપાતનું તમે વિવિધ સેવન श्री. भगवती सूत्र :

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823