Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૭૮૨
भगवतीसूत्रे मुंजामो, दिन्न साइज्जामो' यतो यस्मात्कारणात् खलु वयं दत्त गृणीम: दत्त भुजमहे, दत्त म्बदामहे अनुमन्यामहे 'तएणं अम्हे दिन्न गेण्डमाणा जाव दिन्न साइज्जमाणा तिविहं तिविहेणं संजय जाव एगतपंडिया याधि भवामो' ततस्तस्मात् कारणात् खलु वयं दत्त गृहणन्तो यावत् दत्त भुजानाः, दत्तं स्वदमानाः अनुमन्यमानाः त्रिविध कृतादिलक्षणं त्रिविधेन मनःमभृतिना करणेन संयताः यावत् विरताः प्रतिहतपापकर्माणः, अक्रियाः, संवृताः, एकान्तपण्डिताश्चापि भवामः ।।
अथ दीयमानमदत्तमित्यादेरन्यतीर्थिकमतत्वात् अन्यतीर्थिका एव अस. यतत्वादिगुणवन्त इति सूचयितुम् अन्यतीर्थिकान् पति स्थविराणाम् उत्तरमार हैं । 'जएण अम्हे दिन्न गिहामो, दिन्न भुजामो, दिन्न माइज्जामो' इसी कारण हम लोग दी हुई वस्तु को लेते हैं, दी हुई वस्तु का आहार करते हैं और दी हुई वस्तु को लेने के लिये अनुमोदना करते हैं । 'तएण अम्हे दिन्न गोहमाणा, जाव दिन्न साइज्जमाणा तिविह तिविहेण संजय जाव एगंतपंडिया यावि भवामो' अतः हे आर्यो ! दी गई वस्तु को ग्रहण करते हुए दी गई वस्तु का आहार करते हुए, दी गई वस्तु को लेने के लिये अनुमोदना करते हुए त्रिविध प्राणातिपात आदिका त्रिविध से त्याग करनेवाले होने के कारण संयत, यावत् विरत हैं, प्रतिहत, प्रत्याख्यातपापकर्मा हैं, अक्रिय-कर्मबंध रहित हैं संवृत-संवरयुक्त हैं और एकान्तपण्डित हैं। अब स्थविर भगवन्त उन अन्यतीर्थिक जनों से ऐसा कहते हैं कि दीयमान वस्तु तुम्हारे मिद्धान्तानुसार जब अदत्त मानी जाती भानता नथी. "जएणं अम्हे दिन गिव्हामो, दिन्न मुंजामो, दिन्नं साइज्जामो" તેથી એ વાત સિદ્ધ થાય છે કે અમે અપાયેલી (દત્તવસ્તુને જ ગ્રહણ કરીએ છીએ, દત્ત વસ્તુને જ આહાર કરીએ છીએ અને દર વસ્તુને ગ્રહણ કરવાની અનુમોદના કરીએ છીએ. "तएणं अम्हे दिन्नं गेण्हमाणा, जाच दिन्नं साइजमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो" तथा हे माय ! त्त वस्तुने अडए उरता, અને દત્ત વસ્તુને ગ્રહણ કરવાની અનુમોદના કરતા એવા અમે ત્રિવિધ પ્રાણાતિપાત આદિને ત્રિવધે ત્યાગ કરનારા હોવાથી અમે સંયત, વિરત, પ્રતિકત, પ્રત્યાખ્યાત ૫૫ર્મો, અયિ (કર્મબંધ રહિત), સંવૃત (સંવર યુકત) અને એકાન્ત પંડિત (સર્વથા જ્ઞાન યુકત) છીએ હવે સ્થવિર ભગવંતે તે પરતીર્થિને એવું કહે છે કે તમારી માન્યતા અનુસાર દયમાન વસ્તુને અદત્ત માનવામાં આવે છે. તે કારણે એવી વસ્તુને ગ્રહણ કરનારા તમે અદત્તાદાની હોવાને લીધે અસંગત, અવિરત આદિ ગુણોવાળા છો.
श्री.भगवती सूत्र :