Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीम
पण्डिताश्चापि भवामः, 'तरणं ते अन्नउत्थिया से थेरे भगवंते एवं वयासी' ततः खलु ते अन्ययूथिकाः अन्यतीर्थिकास्तान स्थविरान भगवतः एवं वक्ष्यमाणप्रकारेण अवादिषुः- 'केण कारणेणं अज्जो ! तुम्हे दिन्न गेव्हह जाव दिन्न साइज्जह' हे आर्याः ! स्थविराः ! केन कारणेन वयं दत्तं गृह्णीथ, यावत्-दत्त भुङ्गध्वे, दत्त स्वदध्वे अनुमन्यध्ये, 'जएणं तुझे दिन्न गेण्डमाणा जात्र एगंत पंडिया यात्रि भवह ?' येन कारणेन खलु वयं दत्तं गृह्णन्तः, यावत् दत्तं भुञ्जानाः, दत्त स्वदमानाः त्रिविधं त्रिविधेन संयतविरतप्रतिहत पापकर्माणः अक्रियाः सवृताः एकान्तपण्डिताश्चापि भवथ ? 'तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी' - ततः खलु ते स्थविरा: भगवन्तस्तान् ते अन्न उत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अज्जो ! तुम्हे दिन्न गेण्डह, जाव दिन्न साइज्जह' तब उन अन्ययूथिकोंने उन स्थविर भगवंतो से इस प्रकार पूछा- हे आर्यो ! तुम लोग कैसे दिये हुए को ग्रहण करते हो, दिये हुए का आहार करते हो और कैसे दिये हुए को लेने के लिये अनुमोदना करते हो ? 'जएणं तुज्झे दिन्न' गेहमाणा, जाव एगंतपडियायाविभवह' कि जिससे हे आर्यो ! आप लोग दिये हुए को ग्रहण करते हुए, दिये हुए का आहार करते हुए और दिये हुए को लेने के लिये अनुमोदना करते हुए माने जावें और इस तरह से त्रिविध प्राणातिपात का त्रिविध से त्याग वाले आप लोगों को मानकर संयत, विरत, एवं प्रतिहत प्रत्याख्यातपापकर्मा माने, एवं अक्रिय ( कर्मगंध रहित ) संवृत - ( संवरयुक्त) और एकान्त पण्डित भी मानें । 'तरणं ते थेरा भगवंतो ते अन्नउत्थिए
७८०
"तहणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी" त्यारे ते परतीर्थि असे ते स्थविर लगवताने युछ्यु ! " केण कारणेणं अज्जो ! तुम्हे दिन गेव्हह जाव दिन्न साइज्जह" हे भार्यो । तमेशा आरो मे उही हो ! तमे छत्त वस्तुने ग्रह કરી ધ્રા, દત પદાર્થના આહાર કરેા છે અને દત્ત વસ્તુ લેવાની અનુમેહના કરી છે? "जएणं तुज्झे दिनं गेण्हमाणा, जात्र एगंतपंडिया यावि भवह ?" હું આર્યાં! અમારે શા કારણે એવું માનવું જોઈએ કે તમે દા વસ્તુને ગ્રહણ કરતા થકા દત્ત વસ્તુના આહાર કરતા થકા, દત વસ્તુ ગ્રહણ કરવાની અનુમૈાદના કરતા થકા ત્રિવિધ પ્રાણાતિપાતના ત્રિવિધ ત્યાગ કરતા था, संयंत, विश्त, प्रतिहतप्रत्याख्यातपापड, सम्यि (अर्भ रहित ) संवृत (सवर युक्त) भने मन्तयडित छ। !
શ્રી ભગવતી સૂત્ર : ૬