Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 784
________________ ७७२ भगवती सूत्रे खलु अदत्तं गृह्णीथ, स्वीकुरुत, अदत्तं भुङ्गध्वे अत्थ, अदत्तं स्वदध्वे, 'तर णं ते तुम्भे अदिन्नं गेहमाणा, अदिन्नं भुंजमाणा अदिन्नं साइजमाणा' ततस्तस्मात्कारणात् खलु ते यूयम् अदत्तं गृह्णन्तः, अदत्तं भुञ्जानाः, अदत्तं स्वदमानाः अनुमोदयन्तः 'तिविहं तिविहेणं असंजय अविरय जाव एगंतबाला यावि भव' त्रिविधं पूर्वोक्तं त्रिप्रकारकं कृतादिकं प्राणातिपातादिकं त्रिविधेन मनःप्रभृतिना करणेन कुर्वन्तः असंयताः, अविरताः, यावत अप्रतिहता प्रत्या' ख्यातपापकर्माणः, सक्रियाः कर्मबन्धसहिताः असंवृताः, एकान्त दण्डाः सर्व प्रकारेण प्राणातिपातसहिताः, एकान्तबालाः सर्वथा ज्ञानरहिताश्चापि भवथ, 'तर णं ते थेरा भगवंतो ते अन्नउत्थिए एवं व्यासो' ततः खलु ते स्थविरा: भगवन्तस्तान अन्य यूथिकान् अन्यतीर्थिकान् एवं वक्ष्यमाणप्रकारेण आहार अपने उपयोग में लाते हैं और विना दिये हुए पदार्थ को ग्रहण करने की अनुमोदना करते हो 'तएणं ते तुम्भे अदिन्नं गेण्हमाणा, अदिनं भुजमाणा, अदिन साइजमाणा तिविहं तिविहेणं असंजय अविरय जाव एतबाला यावि भवह' इस कारण विना दी हुई वस्तु को ग्रहण करते हुए, विना दिया आहार लेते हुए और विना दिये हुए पदार्थ को ग्रहण करने की अनुमोदन करते हुए आपलोग त्रिविध प्राणातिपात आदि को त्रिविध से करते हैं- इस कारण आप लोग असंयत. अविरत यावत् अप्रतिहत, अप्रत्याख्यातपापकर्मवाले हैंसक्रिय - कर्मबंध सहित हैं, संवररहित हैं, और सर्वप्रकार से प्राणातिपातसहित हैं तथा सर्वथा ज्ञानसे रहित हैं । 'तरणं ते थेंरा भगवंतो, ते अन्नउत्थिए एवं वयासी' इस प्रकार की उन अन्यतीर्थकजनों की बात सुनकर उन स्थिविर भगवन्तांने उनसे इस श्रद्धष्णु ४२वानी अनुभोहना रे। छ। 'तरणं ते तुम्भे अदिन्न गेण्डमाणा, अदिन्नं भुंजमाणा, अदिन्न साइज्जमाणा तिविहं तित्रिहेणं असंजय, अविश्य जाव एगंतबाला यात्रि भवह' या रीते महत्त वस्तुने श्रणु उरता, महत्त महारनो ઉપયેગ કરતા અને અદત્ત વસ્તુને ગ્રહણ કરવાની અનુમેદના કરતા એવા આપ લેકા ત્રિવિધ પ્રાણાતિપાત અાદિનું ત્રિવિધ (મન, વચન અને કાયાથી) સેવન કરેા ા. તે કારણે આપ લેકે અસ યત, અવિરત, અપ્રતિહત અપવ્યાખ્યાત પાપકમ વાળા, સક્રિય કમ બંધ સહિત, સંવર રહિત, સ` પ્રકારના પ્રાણાતિપાતથી યુક્ત અને જ્ઞાનથી અવ થા રહિત છે. 'तपणं ते थेरा भगवंती, ते अन्नउत्थिए एवं घयासी' ते परितार्थिनी આ પ્રકારની વાત્ત સાંભળીને તે વિષે લગવાને તેમને આ પ્રમાણે પૂછ્યું શ્રી ભગવતી સૂત્ર : ૬

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823