Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 775
________________ म. टी. श.८ उ.७ मु.१ प्रद्वेषकियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७६३ स्थविरान् भगवतः एवम् अवादिषुः-केन कारणेन आर्याः ! वयं त्रिविधं यावत् एकान्तबालाश्चापि भवामः ? ततः खलु ते स्थविराः भगवन्तः तान् अन्ययूथिकान् एवम् अवादिषुः-यूयं खलु आर्याः ! अदत्तं गृह्णीथ, अदत्त भुङ्गध्वे, अदत्तं स्वदध्वे, तेन खलु आर्याः ! यूयम् अदत्तं गृह्णन्तो यावत् एकान्तकहलावेगा। इसलिये हम लोग दत्तको ही ग्रहण करते हैं, दत्त का ही भोजन करते हैं और दत्त को ही ग्रहण करने की अनुमोदना करते हैं इस कारण दत्तको ग्रहण करने वाले, दत्तका भोजन करने वाले और दत्तकोही ग्रहण करने की अनुमोदना करने वाले हम लोग त्रिविधमाणातिपात आदि के त्रिविध परित्याग से संयत, विरत और एकान्ततः पण्डित हैं। हे आर्यों ! तुम लोग ही त्रिविध प्राणातिपात आदि का विविध से परित्याग नहीं करने क कारण असयत, अविरत, और एकान्तत:बाल हो । (तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी) इस प्रकार से स्थविरभगवंतों का कथन सुनकर उन अन्ययूथिकोंने उनसे इस प्रकार पूछा-(केण कारणेणं अजो! अम्हे तिविहं जाव एगंतबाला यावि भवामो) हे आर्या ! हम लोग किस कारण से त्रिविध आदि को त्रिविध से करते हुए यावत् एकान्ततःबाल हैं ? (तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी) तब उन स्थविर भगवन्तोंने उन अन्यतीर्थिकों से ऐसा कहा-(तुज्झे णं अज्जो अदिन्नं गेण्हह, अदिन्नं भुजह જ આહાર કરીએ છીએ અને દત્ત વસ્તુને ગ્રહણ કરવાની અનુમતિ આપીએ છીએ. આ રીતે દત્ત વસ્તુને ગ્રહણ કરનારા દર વરસ્તુનો આહાર કરનારા અને દત્ત વસ્તુ લેવાની અનુમતિ આપનારા અમે લોકે ત્રિવિધ પ્રાણાતિપાત આદિન ત્રિવિધરૂપે પરિત્યાગ કરનારા હેવાથી સંયત, વિરત અને એકાન્તપંડિત છીએ. હે આર્યો! તમે લેકે જ ત્રિવિધ પ્રાણાતિપાત આદિનો ત્રિવિધરૂપે પરિત્યાગ કરતા નથી. તે કારણે તમે જ અસંયત, અવિરત અને मेस-तमा छ। (तएणं ते अन्नउत्थिया ते थेरे भगवंते एवं बयासी) વિર ભગવંતેનું આ પ્રકારનું કથન સાંભળીને તે અન્યતીથિકાએ તેમને આ પ્રમાણે પૂછયું (केण कारणेणं अज्जो ! अम्हे तिविहं जाब एगंतबाला यावि भवामो) છે આ ! આપ શા કારણે એવું કહે છે કે અમે ત્રિવિધ પ્રાણાતિપાત આદિનું ત્રિવિધે સેવન કરનારા હોવાથી અસંયત, અવિરત અને એકાન્તબાલ છીએ ? (तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी) त्यारे ते स्थविर माये a अन्यतने मा प्रमाणे ४घु-तुज्झेणं अज्जो! अदिन्नं गेण्डह, अदिन्न श्री. भगवती सूत्र :

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823