Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 781
________________ प्र. टीका श०८ उ. ० सू. १ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७६९ ततः खलु ते अन्ययूथिकाः अन्यतीर्थिकाः यत्रैव यस्मिन्नेव प्रदेशे स्थविरा भगवन्त स्तिन्ति तत्रैव तस्मिन्नेव प्रदेशे उपागच्छन्ति समीपे आगच्छन्ति उवागच्छित्ता तेरे भगवंते एवं वयासी' उपागत्य तान भगवतः स्थविरान् एवं वक्ष्यमाणप्रकारेण अवादिषुः - पृष्टवन्तः किंपृष्टवन्त इत्याह- 'तुब्भेणं अज्जो ! तिविहंतिबिहेणं असंजय - अविरय- अप्पडिहय-जहा सत्तमसए वितिए उद्देसए जात्र एगंतवाला याव भव ?' हे आर्याः ! स्थविरा: । यूयं खलु त्रिविधं कृतकारितानुमोदितलक्षणं प्राणातिपातादिकं त्रिविधेन मनोत्रचः कायलक्षणेन करणेन कुर्वन्तः असंयताविरताप्रतिहताप्रत्याख्यातपापकर्माणः 'असंजय' असंयताः - तत्र - संगता वर्तमानकालिकसर्व सावधानुष्टाननिवृत्ताः इति न संयताः असंयताः 'अविरय ' थेरा भगवंतो तेणेव उवागच्छति' अब वे अन्ययूथिकजन जहां पर वे स्थविर भगवन्त बैठे थे वहीं पर आये. 'उवागच्छित्ता ते थेरे भगवंते एवं वयासी' वहां आकर उन भगवान् स्थविरोंसे उन्होंने इस प्रकार से पूछा 'तुब्भेणं अज्जो । तिविदं तिविहेणं असंजय अविरय- अप्पडिय - जहा सत्तमसए बितिए उद्देसए जाव एगंत बाला यावि भवह' हे आर्यो ! आप लोग न संयत हैं, न विरत हैं, न प्रतिहत प्रत्याख्यातपापकर्मवाले हैं. और एकान्तरूप से बाल भी हैं। क्योंकि त्रिविध कृत, कारित और अनुमोदित प्राणातिपात आदि को त्रिविध से- मन वचन एवं काय से आप लोग करते रहते है. वर्तमानकालिक सर्वसावधानुष्ठान से जो दूर रहते हैं वे संयत हैं ऐसे आप लोग नहीं हैं. अतः असंयत हैं । अतीत कालिक पाप से 'तरणं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छंति' હવે એક વખત એવું બન્યુ કે તે પરિતીથિકા જ્યાં તે સ્થવિર ભગવતા વિરાજમાન तात्यां आया. 'उवागच्छित्ता ते थेरे भगवंते एवं वयासी' त्यां खावीने तेभाये ते स्थविर लगवतीने या प्रभा - 'तुब्भे णं अज्जो ! तिविहं तिविहेणं असंजय - अविरय - अप्पडिहय-जहा सत्तमसए बितिए उद्देसए जाव एगंतबाला या भव' हे आयें ! तो संयत पशु नथी, विश्त पण नथी रमने प्रतिहत પ્રત્યાખ્યાત પાપકમ વાળા પણ નથીા તમે તેા એકાન્તમાલ (સંપૂર્ણ અજ્ઞાન) છે. કારણ કે ત્રિવિષે (કૃત, કારિત અને અનુમેાદિત રૂપ ત્રણ પ્રકારના) પ્રાણાતિપાત આદિનું ત્રિવિધ (મન, વચન અને કાયાથી) તમે સેવન કરા છે. વર્તમાનકાલિક સ ́સાવદ્યાतुष्ठानाथी (पायम्भथा—-दुष्कृत्योथी) दूर रहनारने ४ संयंत हे छे. मेवां तमे नथी. તેથી તમે અસયત છે. ભૂતકાલિન પાપકર્માંથી જે જુગુપ્સા (નિંદા) પૂર્ણાંક દૂર રહે છે શ્રી ભગવતી સૂત્ર : ૬

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823