Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
म. टीका श.८ उ.७ सू. १ मद्वेषक्रियानिमित्तकान्यतीर्थिक मतनिरूपणम् ७५९ एवत् अवादिषुः- युष्माकं खलु आर्या ! दीयमानम् अदत्तं प्रतिगृह्यमाणम् अपतिगृहीतम् निस्सृज्यमाणं निःसृष्टम् युष्माकं खल आर्याः ! दीयमानं प्रतिग्रहकम् असंप्राप्तम् अत्र खलु अन्तरा कश्चिद अपहरेत्, गृहपतेः खलु तत् भदन्त ! नो खलु तत् युष्माकम्, ततः खलु यूयम् अदत्तं गृह्णीथ, यावत् अदत्तं स्वदध्वे, तेन खलु यूयम् अदत्तं गृह्णन्तो यावत् एकान्तबालाश्चापि भवथ, ततः खलु ते ते थेरे भगवंते एवं वयासी तुम्हाणं अज्जो दिजमाणे अदिन्ने, पडिग्गहेजमाणे अपडग्गहिए, निसरिजमाणे अणिसट्टे, तुम्भेणं अज्जो ! दिजमाणं पडिग्ग्रहणं असंपत्तं एत्थणं अंतरा केइ अवहरेज्जा, गाहावहस्स णं तं भंते! नो खलु तं तुब्भं, तरणं तुन्भे अदिन गेण्हह, जाव अनि साइज्जह, तरणं तुज्झे अन्निं गेव्हमाणा जाव एगंतवाला यावि भवह) तब उन अन्ययूधिकोंने उन स्थविर भगवंतों से ऐसा कहा - हे आर्यो ! तुम्हारे मतानुसार दी जाती हुई वस्तु अदन्त होती है, प्रतिगृह्यमाणवस्तु अप्रतिगृहीत होती है, क्षिप्यमाण वस्तु अनिसृष्ट होती है । हे आर्यो ! आप लोगों को देने में आता हुआ पदार्थ जब तक पात्र में नहीं पडा है, यदि इतने में कोई उस पदार्थ को बीच में ही अपहरण कर लेता है तो ऐसी स्थिति में वह पदार्थ गृहपति का ही अपहरण हुआ कहलावेगा, तुम्हारा अपहरण हुआ नहीं कहलावेगा - इस कारण तुम अदत्त का ग्रहण करते हो, यावत् अदत्त ( तणं अन्नउत्थिया ते थेरे भगवंते एवं वयासी) त्यारे ते अन्यतीर्थ अमे ते स्थावर भगवतीने मी प्रमाणे धुं- (तुम्हाणं अज्जो दिज्जमाणे अदिन्ने, पग्गज्जमाणे अडिगहिए, निसरिज्जमाणे अणिसङ्क, तुन्भेणं अज्जो ! दिज्जमाणं पडिग्गहणं असंपत्तं एत्थणं अंतरा केइ अवहरेज्जा, गाहावइस्स णं तं भंते ! नो खलु तं तुब्भं, तरणं तुब्भे अदिन्न गेण्हह, जाव अदिन्न साइज्जह, तरणं तुझे अदिन्न गेण्डमाणा जात्र एगंतबाला यावि भवद ) હું આ! તમારા મત પ્રમાણે અપાઈ રહેલી વસ્તુને અદત્ત માનવામાં આવે છે, ગ્રહણ કરવામાં આવી રહેલી વસ્તુને અપ્રતિગૃહીત માનવામાં આવે છે, અને ક્ષિખમાણુ વસ્તુને અનિષ્ટ માનવામાં આવે છે, હું આ ! આપ લેાકાને દેવામાં આવતા પદાર્થ આપ લેકના પાત્રમાં પડયા પહેલાં જો કઇ વ્યકિત વચ્ચેથી જ તેનું અપહરણ કરી લે, તા આપ લેા એમ માને છે કે ગૃહપતિ (ગૃહસ્થ)ના પદાર્થ તું જ અપહરણ થયું છે— તમારા પદાર્થનું અપહરણ થયું છે એમ તમે માનતા નથી. તે કારણે તમે અનુત્ત
શ્રી ભગવતી સૂત્ર : ૬