Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५८
भगवतीमो ते स्थविरा भगवन्तस्तान् अन्ययूथिकान् एवम अवादिषुः केन कारणेन आर्याः ! वयम् अदत्तं गृह्णीमः, अदत्तं भुञ्जमहे, अदत्त स्वदामहे ? येन खलु वयम् अदत्त गृह्णन्तो यावत् अदत्तं स्वदमानास्त्रिविधं त्रिविधेन असंयता यावत् एकान्तबालाश्चापि भवामः ! ततः खलु अन्ययूथिकास्तान स्थविरान् भगवतः अदत्त का सेवन करते हुए और अदत्त की अनुमति देते हुए तुम लोग त्रिविध प्राणातिपात आदि को त्रिविधरूप से करते हुए असंयत हो अविरत हो और यावत् एकान्तबाल भी हो। (तएणं ते थेरा भगवंतो ते अन्नउथिए, एवं वयासी, केण कारणेणं अजो ! अम्हे अदिन्नं गेण्हामो, अदिन मुंजामो, अदिन्नं साइजामो ?) ऐसा सुनकर उन स्थविर भगवन्तोंने उन अन्ययूथिकजनों से ऐसा कहा-हे आर्यो ! हम किस कारण से अर्थात् कैसे विना दिया हुआ पदार्थ लेते हैं, विना दिया हुआ पदार्थ सेवन करते हैं और विना दिये हुए को ग्रहण करने की अनुमति देते हैं ? (जएणं अम्हे अदिन्न गेण्हमाणा जाव अदिन्न साइजमाणा तिविहं तिविहेणं असंजय जाव एगंत्तबाला यावि भवामो) कि जिससे हम लोग अदत्त को ग्रहण करनेवाले, यावत् अदत्त को ग्रहण करने की अनुमति देनेवाले होकर त्रिविध प्राणातिपात आदि को त्रिविधरूप से करते हुए असंयत यावत् एकान्तबाल तुम्हारी दृष्टि में प्रतीत हो रहे हैं ? (तएणं अनउत्थिया (કાઈના દ્વારા નહીં અપાયેલું) ને ગ્રહણ કરતા અદત્તનું સેવન કરતા અને અદતની અનમતિ દેતા એવાં તમે લેકે ત્રિવિધ પ્રાણાતિપાત આદિનું ત્રિવિધરૂપે સેવન કરે છે. तथा तमे मयत छी, अविरत छ। यावत् सन्तमा ५४ छ।. (तएणं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी, केण कारणेणं अज्जो ! अम्हे अदिन्नं गेहामो, अदिन भुजामो, अदिन साइजामो ?) तमनi in qयनेAlama સ્થવિર ભગવંતએ તે અન્યતીથિ કેને પૂછયું કે હું આ ! તમે શા કારણે એવું કહે છો કે અમે અદત્તદાન લઈએ છીએ, અદત્ત પદાર્થોનું સેવન કરીએ છીએ અને અદત્ત ५६.य'ने अड९५ ४२वानी अनुमति पापीन्मे छीमे ! (जएणं अम्हे अदिन्न गेण्हमाणा जाव अदिन्नं साइज्जमाणा तिविहं तिविहेणं असंजय जाब एगंतबाला गवि भवामो) मा५ । १२ मे माना छ भने मत हार्थात ४२नारा, આદત પદાર્થોનું સેવન કરનારા અને અદત્ત પદાર્થો ગ્રહણ કરવાની અનુમતિ દેનારા હોવાથી | ત્રિવિધ પ્રાણાતિપાત આદિનું સેવન કરતા થકા અસંયત, અવિરત યાવત એકાંતબાલ છીએ?
श्री. भगवती सूत्र :