Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.८ उ.१ स.१७ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १९१ सरीरकायप्पओगपरिणए' वैक्रियशरीरकायमयोगपरिणतं द्रव्यम् अपर्याप्तकसर्वार्थ सिद्धानुत्तरौपपातिकदेवपञ्चेन्द्रिय चैक्रियमिश्रशरीरकायप्रयोगपरिणतं वा भवतीति भावः । इति चतुर्थों दण्डकः ॥ सू० १६ ॥
आहारकमाश्रित्य गौतमः पृच्छति- 'जइ आहारग' इत्यादि ।
मूलम्-जइ आहारगसरीरकायप्पओगपरिणए कि मणुस्साहारगसरीरकायप्पओगपरिणए, अमणुस्साहारग जाव प० ? एवं जहा ओगाहणसंठाणे जाव इडिपत्तपमत्तसंजयसम्मदिट्रिपज्जत्तगसंखेजवासाउय-जाव-परिणए, नो अणिडिपत्तपमत्तसंजयसम्मदिट्रिपजत्तसंखेजवासाउय-जाव प० जइ आहारगमीसासरीरकायप्पओगपरिणए कि मणुस्साहारगमीसासरीर० १ एवं जहा आहारगं तहेव मीसगं पि निरवसेसं भाणियत्वं ५ ॥ सू० १७ ॥ ___छाया- यदि आहारकशरीरकायप्रयोगपरिणत किं मनुष्याहारकशरीरकायपयोगपरिणतम् , अमनुष्याहारक यावत् प० ? एवं यथा अवगाहनासंस्थाने यह है कि वैक्रिय मिश्रकायप्रयोगसे परिणत द्रव्य अपर्याप्तक सर्वार्थसिद्ध अनुत्तरौपपातिक देव पंचेन्द्रियके वैक्रियमिश्रशरीरकायप्रयोगसे परिणत होता है । इस प्रकार यह चौथा दण्डक है ॥ मू० १६॥
__ 'जह आहारगसरीरकायप्पओगपरिणए' इत्यादि० ।
सूत्रार्थ-( जइ आहारगसरीरकायप्पओगपरिणए कि मणुस्सा हारगसरीरकायप्पओगपरिणए, अमणुस्साहारग जाव प०? ) हे भदन्त जो द्रव्य आहारक शरीरकायप्रयोगसे परिणत होता कहा गया है, वह क्या मनुष्यके आहारक शरीरकायप्रयोगसे परिणत होता है ? या કરવામાં આવી છે. આ કથનનો ભાવાર્થ એ છે કે વૈક્રિયમિશ્રશરીરકાયપ્રગપતિ દ્રવ્ય અપર્યાપ્તક સર્વાર્થસિદ્ધ અનુત્તરીપ પાતિક દેવ પંચેન્દ્રિયના ઐક્રિયમિશ્રશરીરકાયપ્રોગથી પરિણત હોય છે. આ પ્રકારનું આ ચોથું દંડક છે. | સૂ ૧૬ .
" जइ आहारगसरीरकायप्पओगपरिणए" त्या
सूत्राय- ( जइ आहारगसरीरकायप्पओगपरिणए कि मणुस्साहारगसरीरकायप्पओगपरिणए, अमणुस्साहारग जाव परिणए ?) 3 महन्त ! रे द्रव्य આહારક શરીરકાયપ્રગથી પરિણત થાય છે, તે શું મનુષ્યના આહારક શરીરકાયપ્રયોગથી પરિણત થાય છે? તે શું મનુષ્ય ને અહારક શરીરકાયમયેગથી પરિણત થાય છે? કે મનુષ્ય સિવાયના અન્ય જીવોના આહારક શરીરકાયપ્રયોગથી પરિણત થાય છે ?
श्री. भगवती सूत्र :