Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ. ६ सू ५ क्रियास्वरूपनिरूपणम्
७३५
5
०
परकीयौदा रिकशरीरमाश्रित्य
रिए ?' हे भदन्त ! असुरकुमारः खलु औदारिकशरीरात् परकीयौदारिकशरीरमाश्रित्य कतिक्रियो भवति ? भगवानाह - ' एवं चैव एवं जाव वैमाणिए, नवरं मणुस्से जहा जीवे' एवं चैत्र नैरयिकवदेव असुरकुमारोऽपि यदा परकीयौदारिकशरीरमाश्रित्य कार्य व्यापारयति तदा कदाचित् त्रिक्रियः कदाचित् चतुष्क्रियः कदाचित् पञ्चक्रियो भवति, अक्रियस्तु न भवति तस्यावीतरागत्वेन क्रियाणामवश्यंभावात् एवम् असुरकुमारवदेव यावत् सुपर्णकुमारादि भवनपति एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रिय तिर्यग्मनुष्यवानव्यन्तर- ज्योतिषिक - वैमानिकोऽपि कायं व्यापारपति तदा कदाचित् 'असुरकुमाराणं भंते ! ओरालियसरीराओ कहकिरिए' हे भदन्त ! असुरकुमार परकीय औदारिक शरीरका आश्रय करके कितने प्रकार की क्रियाओंवाला होता है ? उत्तर में प्रभु कहते हैं- ' एवं जाव वेमाणिए' नवरं मणुम्से जहा जीवे' हे गौतम ! नारक जीवकी तरह ही असुर कुमार भो जब परकीय औदारिक शरीर का आश्रय करता है तब वह कदाचित् तीन क्रियाओंवाला होता है, कदाचित् चार क्रियाओंवाला होता है और कदाचित् पांच क्रियाओं वाला होता है । यह अक्रिय तो होता नहीं है क्यों कि यह वीतराग नहीं होते हैं अतः अवीतराग होने के कारण इनमें क्रियाओंका होना अवश्यंभावी है । असुरकुमार की तरह ही यावत् सुपर्णकुमार आदि भवनपति देव, एकेन्द्रिय, विकलेन्द्रिय, पंचेन्द्रियतिर्यक्, मनुष्य, वानव्यन्तर, ज्योतिषिक, तथा वैमानिक ये सब भी जब परकीय औदारिक शरीरको आश्रित
यदा
6
! असुरकुमार परीम
હવે ગૌતમ સ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે છે કે- असुरकुमारा णं भंते ! ओरालियस राओ कइ किरिए ? ' हे अहन्त ઔદારિક શરીરના આશ્રય કરીને કેટલી ક્રિયાઓવાળા હાય છે ! તેના ઉત્તર આપતા अ - एवं चैव एवं जाव वेमाणिए नवरं मणुस्से जहा जीवे ' हे गौतम ! નારક જીવની જેમ અસુરકુમાર પણ જ્યારે પરકીય ઔદારિક શરીરના આશ્રય કરે છે. ત્યારે ત્રણ ક્રિયાવાળા પણ હોય છે, ચાર ક્રિયાવાળા પણ હોય છે અને પાંચ ક્રિયાએાવાળા પણ હાય છે. તે કદી પણ અક્રિમ (ક્રિયા રહિત) હાતા નથી, કારણકે તે વીતરાગ હાતે નથી અવીતરાગ હાવાને લીધે તેનામાં ક્રિયાએ અવશ્ય સદ્ભાવ હૈાય છે. સુપ કુમાર ययतना लवनयति हेव, मेडेन्द्रिय, विश्लेन्द्रिय, पंचेन्द्रियतियश, मनुष्य, वानव्यन्तर, ન્યુતિષિક તથા નૈમાનિક દેવનું થન પણ અસુરકુમારના કથન જેવું સમજવું. એટલે તે ખળાં થવા પણુ જ્યારે પરકીય ઔદારિક શરીરના આશ્રય લઈને પોત પોતાની કાચા
શ્રી ભગવતી સૂત્ર : ૬