Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५१ सप्तमोद्देशकः प्रारंभ्यते अष्टमशतकस्य सप्तमोद्देशकस्य संक्षिप्तविषयविवरणम् । अन्यतीथिकाणां स्थविराणां च परस्पर संवादः, अन्यतीथिकाणां स्थविरान् प्रति असंयतत्वेन एकान्तबालत्वेन च कथनम्, अन्यतीथिकान् प्रति विराणां म्चासंयतत्वस्य एकान्तबालत्वस्य कथने हेतुप्रश्नः, अन्यतीथिकाणां च त्रिविधं त्रिविधेन इत्यस्यैव तत्र हेतुनया समाधानम्, स्थविराणां च तत्र सयुक्तिकं समाधानम् ।
प्रद्वेषक्रियानिमित्तकान्यतीर्थिकवक्तव्यता । मूलम्-'तेणं कालेणं तेणं समएणं रायगिहे नयरे वण्णओ, गुणसिलए चेइए वपणओ, जाव पुढविसिला वट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आदिगरे
अष्टमशतक का सप्तम उद्देशक प्रारंभअष्ठमशतक के इस सप्तम उद्देशकमें वर्णित हुए विषय का विवरण संक्षेप से इस प्रकार है-अन्यतीर्थिकजनोंका और स्थविरोंका परस्परमें संवाद अन्यतीथिकजनोंका स्थविरों के प्रति असंयत होने का और एकान्तबाल होने का कथन उनसे स्थविरों का ऐसा पूछना कि हमलोग असंयत और एकान्तबाल क्या हैं-इसमें क्या हेतु है। तुम लोग त्रिविध रूपसे त्रिविध असंयम आदि का आचरण करते हो यही इसमें हेतु है ऐसा अन्यतीर्थिकजनोंका कथन इस पर सयुक्तिक स्थविरोंका उत्तर ।
આઠમા શતકને સાતમે ઉદ્દેશકઆઠમાં શતકના સાતમા ઉદ્દેશકમાં જે વિષયનું નિરૂપણ કરવામાં આવ્યું છે તે વિષયનું સંક્ષિપ્ત વિવરણ આ પ્રમાણે છે–અન્યતીર્થિક અને સ્થવિરે વચ્ચે સંવાદઅન્ય તીર્થિક સ્થવિરને કહે છે કે તમે અસંયત અને એકાન્તબાલ (સંપૂર્ણ જ્ઞાનરહિત) છે. સ્થવિરે તેમને પૂછે છે-“તમે અમને અસંયત અને એકાંતબાલ શા કારણે કહે છે? અન્યતીથિકે જવાબ આપે છે–તમે ત્રિવિધરૂપ ત્રિવિધ અસંયમ આદિનું આચરણ કરે છે, તેથી અમે એવું કહીએ છીએ સ્થવિરે તેમને જે તર્કશુદ્ધ ઉત્તર આપે છે તેનું કથન.
श्री. भगवती सूत्र :