Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४०
भगवतीमत्रे वायुकायिका वनस्पतिकायिका अपि जीवाः नो ज्ञानिनः,अपितु यज्ञानिन एव भवन्ति, तत्रापि अज्ञानिनोऽपि नियमात् द्वयज्ञानिनो भवन्ति-मत्यज्ञानिनः श्रुताज्ञानिनश्चेति भावः । गौतमः पृच्छति-'बेइंदिया णं पुच्छा?' हे भदन्त ! द्वीन्द्रियाः खलु पृच्छा, तथा च द्वीन्द्रियाः खलु किं ज्ञानिना भवन्ति ? अज्ञानिनो वा भवन्ति ? इति प्रश्नः, भगवानाह- 'गोयमा ! णाणी वि, अण्णाणी वि' हे गौतम ! द्वीन्द्रिया केचित् सास्वादनसम्यग्दर्शनसद्भावेनापर्याप्तकावस्थायां ज्ञानिना. ऽपि भवन्ति, अज्ञानिनोऽपि भवन्ति, 'जे नाणी ते नियमा दुनाणी' ये द्वीन्द्रिया ज्ञानिनो भवन्ति ते नियमात् विज्ञानिनो भवन्त्येव, 'तजहाआभिणियोहियनाणी य, सुयनाणी य' तद्यथा-आभिनिवोधिकज्ञानिनश्च, श्रुतज्ञानिनश्च, 'जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा-आभिणिबोहियअन्नाणी, सुयअन्नाणी' ये अज्ञानिनो द्वीन्द्रियाः ते नियमात् द्वयज्ञानिनो भवन्ति, तद्यथा - आभिनिबोधिकाज्ञानिनः मत्यज्ञानिन इत्यर्थः, श्रुताज्ञानिनश्च, एवं होते हैं, अपि तु अज्ञानी ही होते हैं । इनके मत्यज्ञान और श्रुता ज्ञान ये दो अज्ञान होते हैं । अब गौतमस्वामी प्रभु से ऐसा पूछते हैं 'बे इंदिया णं पुच्छा' हे भदन्त ! बेन्द्रिय जीव क्या ज्ञानी होते हैं ? या अज्ञानी होते हैं ? उत्तरमें प्रभु कहते हैं 'गोयमा' हे गौतम ! 'गाणी वि, अण्णाणी वि' बेन्द्रिय जीव ज्ञानी भी होते हैं और अज्ञानी भी होते हैं । ज्ञानी होनेका तात्पर्य ऐसा है कि कितनेक बेन्द्रिय जीव सास्वादन सम्यग्दर्शनके सद्भावसे अपर्याप्तावस्थामें ज्ञानी भी होते हैं । इनमें 'जे नाणी ते नियमा दुन्नाणी तं जहा आभिणिबोहियनाणी य, सुयनाणी य' नियमसे आभिनिबोधिकज्ञान और श्रुतज्ञान होते हैं । 'जे अ. न्नाणी ते नियमा दु अन्नणी' और जो बेन्द्रिय जीव अज्ञानी होते हैंउनमें मतिअज्ञान और श्रुताज्ञान होते हैं । 'एवं तेइंदिय चरिंदिया પણ અજ્ઞાની જ હોય છે તેમનામાં મત્યજ્ઞાન અને શતાવાન એ બે અજ્ઞાન હોય છે. प्रश्न- 'बेइंदियाणं पुच्छा' भगवन! मेय७। मजानी डाले ज्ञानी ? 6- 'गोयमा' 3 गौतम! 'नाणी वि अन्नाणी वि' मेन्द्रिय सानी ५ હેય છે અને અજ્ઞાની પણ હોય છે. જ્ઞાની હોવાનું તાત્પર્ય એવું છે કે- કેટલાક બે ઈન્દ્રિય જીવ સાસ્વાદન, સમ્યગદર્શનના સદ્દભાવથી અપર્યાપ્તાવસ્થામાં જ્ઞાની હોય છે. तमामा ‘जे नाणी ते नियमा दुनाणी तं जहा आभिणिबोहियनाणी य, सुयनाणी य' नियमथी मालिनिमाधि जान भने श्रुतज्ञान डाय छे. 'जे अन्नाणी ते नियमा अन्नाणी' भने २ मेन्द्रिय अज्ञानी डाय छे त भपज्ञान भने
श्री. भगवती सूत्र :