Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श.८ उ.५ सू. ३ आजीविकसिद्धांतनिरूपणम् ६५३ ममणोपासकाः भवन्ति, ते धर्म नेच्छन्ति इति, अत्यन्त विशिष्ट देवगुरु पवचनं शरणीकुर्वाणास्ते अवश्यमेव धर्ममिच्छन्ति इति भावः, 'जेसि नो कप्पंति इमाई पभरसकम्मादाणाई सयं करेत्तए वा, कारवेत्तए चा, करेतं वा अनं न समणुजाणेत्तए' येषां श्रमणोपासकानां नो कल्प्यन्ते न युज्यन्ते इमानि वक्ष्यमाणानि पञ्चदश कर्मादानानि, कर्माणि-ज्ञानावरणादीनि आदीयन्ते गृह्यन्ते यैस्तानि कर्मादानानि, अथवा-कर्माणि च तानि आदानानि चेति कर्मादानानि कर्महेतवः स्वयं कर्तु वा, अन्यद्वारा कारयितुं वा, कुर्वन्तं वा अन्यं न समनुज्ञातुम् अनुमन्तुम् अनुमोदयितुमित्यर्थः कल्प्यन्ते इति पूर्वणान्वयः, तान्येव पश्चलिया होता है, पुण्य पापके स्वरूपसे जो परिचित होते हैं। आस्रव, बंध, संवर, निर्जरा, मोक्ष इन तत्वोंकी आराधना में जो लगे रहते हैं- अर्थात् आस्रव और बंध ये संसारके कारण हैं अतःहेय हैं संवर निर्जरा मोक्षके कारण हैं अतः ये उपादेय हैं जो इस विषयको बहुत अच्छी तरहसे श्रद्धापूर्वक समझते हैं और अनुष्ठान भी ऐसा ही करते हैं जिससे संसार वर्धक क्रियाएँ धीरे२ कम होती जावे और आत्म शुद्धिवर्धक क्रियाएँ बढती जावें- धर्मको कैसे नहीं चाहता हैं- अर्थात् अत्यन्त विशिष्ट देव गुरु और प्रवचनकी शरण में रहनेवाले ये अवश्य ही धर्मको चाहते हैं। यहां 'अङ्ग' कोमल आमत्रण में प्रयुक्त हुआ है। 'जेसि नो कप्पंति, इमाई पारसकम्मादाणाई सयं करेत्तए वा, कारवेत्तए वा, करेंतं वा अन्नन समणुजाणेत्तए' इन श्रमणोपासकोंके ये १५ कर्मादान न स्वयं करने योग्य होते हैं, અસવ અને બંધને હેય રૂપે સમજનારા અને સંવર તથા નિર્જરાને મેક્ષના કારણરૂપ માનીને ઉપાદેયરૂપ ગણનારા, આ બધાં તને સારી રીતે શ્રદ્ધાપૂર્વક સમજનારા, સંસારવર્ધક ક્રિયાઓ ધીમે ધીમે ઘટતી જાય અને આત્મશુદ્ધિવર્ધક ક્રિયાઓ વધતી જાય એવા અનુષ્ઠાન કરનારા, શ્રમણોપાસક શ્રાવકેની તે વાત જ શી કરવી! તેઓ ધર્મને ચાહતા ન હોય એવું કેવી રીતે સંભવી શકે? એટલે કે અત્યન્ત વિશિષ્ટ દેવ ગુરુ અને प्रयननी मायना ४२ना। मभन अवश्य याताय छे. महा 'अङ्ग'
म साधन ३५ १५रायु छे. 'जेसिं नो कप्पंति, इमाइं पभरसकम्मादाणाई सयं करेतवा, कारवेत्तए वा, करेंतं वा अनन समणुजाणेत्तए'त श्रावपासा નીચે દર્શાવેલાં ૧૫ કમદાનેને કરવા ગ્ય માનતા નથી, અન્યની પાસે કરાવવા યોગ્ય માનતા નથી અને તે માને કરનારની અનુમોદના કરવી તેને પણ ચગ્ય માનતા નથી.
श्री. भगवती सूत्र :