Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०८
भगवतीमत्रे विराधको वा ? हे गौतम ! स आराधकः, नो विराधकः 'एत्थवि ते चेव अट्ठ आलावगा भाणियव्वा जाव नो विराहए' अत्रापि ग्रामानुग्रामव्यतिव्रजनविषयेऽपि ते चैव उपर्युक्ताश्चत्वार असंप्राप्त विपयकाश्चत्वारश्च संप्राप्तविषयका अष्ट आलापका भाणितव्या यावत् नो विराधकः' इत्यन्तम्, 'एवं रीत्या निर्ग्रन्थस्याराधकत्वं प्रतिपाद्य निर्गन्थ्या आराधकत्वं प्रतिपादयति-निग्गंथी ए य गाहावइकुलं पिंडवायपडियाए अणुपविट्ठाए अन्नयरे अकिच्चट्ठाणे पडि सेविए' निर्गन्थ्या श्रमणया साध्व्या च गृहपतिकुलं पिण्डपातपतिज्ञया आहारग्रहणेच्छया अनुप्रविष्टया अन्यतरद् एकतमम् अकृत्यस्थानं प्रतिसेवितम्, प्रभु कहते हैं हे गौतम ! ऐसी स्थिति होने पर भी वह निर्गन्थ श्रमण आराधक ही है विराधक नहीं। इस विषय में भी असमाप्त विषयक ४ आलापक और संप्राप्तविषयक ४ आलापक इस प्रकार आठ आलापक कहना चाहिये। और ये आठ आलापक 'यावत् वह विराधक नहीं है। यहां तक कहना चाहिये ! इस तरह यहां तक निर्गन्थ श्रमण में आराधकता प्रतिपादन करके अब सूत्रकार निर्गन्थी-साध्वीमें इसी विषयको लेकर आराधकताका प्रतिपादन करते हैं इसमें गौतम प्रभुसे ऐसा पूछते हैं- 'निग्गंथीए य गाहावइकुल पिंडवायपडियाए अणुपविट्ठाए अन्नयरे अकिचट्ठाणे पडिसेविए' गाथापतिके घर पर आहार लेनेकी इच्छासे गई हुई किसी साध्वीके द्वारा यदि किमी एक अकृत्यस्थानका प्रतिसेवन बन गया होवे
તેને ઉત્તર આપતા મહાવીર પ્રભુ કહે છે કે હે ગૌતમ! એવી પરિસ્થિતિમાં તેને આરાધક જ માની શકાય વિરાધક માની શકાય નહીં' આ વિષયને અનુલક્ષીને પણ અસ પ્રાપ્ત [ સ્થવિર પાસે પહોંચી ન શકેલા] નિગ્રંથ વિષેના ચાર આલાપક અને સંપ્રાપ્ત [ સ્થવિર પાસે પહોંચી ચુકેલા | નિગ્રંથ વિષેના ચાર આલાપક, એમ કુલ આઠ આલાપક કહેવા જોઈએ. આ રીતે અહીં સુધીના વિવેચન દ્વારા શ્રમણનિગ્રંથમાં સૂત્રકારે આરાધકતાનું પ્રતિપાદન કર્યું છે, હવે તેઓ નિગ્ર"થી [ સાથ્વી ] માં પણ એજ પરિસિથિતની અપેક્ષાએ આરાધક્તાનું પ્રતિપાદન કરે છે–
હવે સાધ્વીની અપેક્ષાએ ગૌતમ સ્વામી મહાવીર પ્રભુને એવો પ્રશ્ન પૂછે છે કે'निग्गंथीए य गाहावडकुल पिंडवायपडियाए अणुपविट्ठाए अन्नयरे अकिञ्चट्ठाणे पडिसेविए गृहस्थने ३२ भाडार प्रासिनी थी गये ४ वी बारा
मे भत्यस्याननु अतिसेवन १४ गयु 4, ‘तीसे णं एवं भवइ' भने त्यार
श्री. भगवती सूत्र :