Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ.६ सू.२ निर्ग्रन्थदानधर्मनिरूपणम् ६७३ तन्यः स्यात्-नो चैव खलु अनुगवेषयन् स्थविरान् पश्येत्तं नो आत्मना भुञ्जीत, नो अन्यम्मै दापयेत्, एकान्ते अनापाते अचित्त बहुप्रामुके स्थण्डिले प्रतिलेख्य प्रमाय परिष्ठापयितव्यः स्यात्, निर्ग्रन्थं च खलु गाथापतिकुल पिण्डपातपतिज्ञया अनुप्रविष्टं कश्चित् त्रिभिः पिण्डैः उपनिमन्त्रयेव-एकम् आयुष्मन ! आत्मना भुक्षय, द्वौ स्थविराणां देहि, स च तांश्च प्रतिगृह्णीयात्, स्थविराश्च तम्य ( जत्थेव अणुगवेसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायव्वेसिया, नो चेवणं अणुवगवेसमाणे थेरे पासिजा तं नो अप्पणा भुजेजा) गवेशणा करता हुआ वह जहां पर उन स्थविरों को देखे-वहीं पर उन्हें वह पिण्ड दे देवें-यदि कदाचित् स्थविरों को तलाश करता हुआ वह उन्हें न पावे तो उस पिण्ड को स्वयं न खावे (नो अन्नेमि दावए) न किसी दूसरे को देवे ( एगंते अणावाए अचित्ते बहुफासुए थंडिले पडिलेहेत्ता पमजित्ता परिहावेयवे सिया) किन्तु एकान्त, अनायात जहां पर कोई आवे नहीं ऐसे अचित्त और बहुप्रासुक स्थण्डिल ( भूमि )में प्रतिलेखना करके-प्रमार्जना करके परिष्ठापित कर देवे । (निर्ग्रन्थं च णं गाहावइ कुलं पिंडवायपडियाए अणुपविटुं केइ तिहिं पिंडेहिं उवनिमंतेजा-एगं आउसो ! अप्पणा भुजाहि दो थेराणं दलयाहि ) गृहस्थ के घर पर आहार लेनेकी इच्छा से गये हुए निर्ग्रन्थ को कोई गृहस्थ तोन पिण्ड ग्रहण करने के लिये उपनिमंत्रण करता है कि हे आयुष्मन् ! एक पिण्ड आप ( जत्थेव अणुगवेसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायब्वेसिया, नो चेत्र णं अणुगवेसमाणे थेरे पासिज्जा तं नो अप्पणा मुंजेज्जा) आवी शत शोधता
ધતાં જ્યાં તેને તે સ્થવિરો મળે છે, ત્યાં તે તેમને તે પિંડ આપી દે છે. પણ આ રીતે શોધતાં શોધતાં જો તેને તે સ્થવિરેને ભેટ થાય નહીં, તે તે પિડ ખાઈ શક્તા નથી, (नो अन्नेसि दावए) भीadोधने साथी at नथी, (एगंते अणावाए अचित्ते बहुफासुए थंडिले पडिलेहेत्ता पमज्जित्ता परिहावेयवे सिया) પણ એકાન્ત, નિર્જન ( જ્યાં કોઈની અવર જવર ન હોય એવા), અચિત અને બહુપ્રાસુક ભૂમિમાં - તે ભૂમિની પ્રમાર્જના કરીને–તેને પરિષ્ઠાપિત કરે છે-તેને પધરાવી દે છે. (निग्गंथं च णं गाहावइकुल पिंडवायपडियाए अणुपविर्ट केइ तिहिं पिंडेहि उवनिमंतेज्जा - एगं आउसो! अप्पणा मुंजाहि दो थेराणं दलयाहि ) ગૃહસ્થને ઘેર આહાર પ્રાપ્ત કરવાની ઇચ્છાથી પ્રવેશેલા કે નિગ્રંથને કઈ ગૃહસ્થ આ પ્રમાણે કહીને ત્રણ પિંડનું દાન કરે છે- “ હે આયુષ્યન ! એક પિંડ આપ ખાજે, અને
श्री. भगवती सूत्र :