Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६८२
भगवतीमुत्रे
भावः, सेसं तं चैव जाव परिद्वावेयन्त्रा सिया' शेषं तच्चैव पूर्वोक्तवदेव यावत् स च निर्ग्रन्थः तान् स्थविरपिण्डान् प्रतिगृह्णीयात् स्थविराश्च तस्य अनुगवेषयितव्याः स्युः, यचैव अनुगवेषयन स्थविरान पश्येत् तत्रैवाप्रदा तव्याः स्युः, यदि नो चैत्र खलु अनुगवेषयन स्थावरान् पश्येत् तदा तान् स्थविरपिण्डान् नो आत्मना भुञ्जीत, नो वा अन्येभ्यो दद्यात् दापयेद्वा, किन्तु एकान्ते अनापाते अचित्ते बहुप्रासके स्थण्डिले प्रतिलेख्य, प्रमाये परिष्ठापयितव्याः स्युः, 'निग्गंथं च णं गाहावइ जाव केइ दोहिं पडिग्ग हेहि उबनिमंतेज्जा निर्ग्रन्थं च खल गाथापतिकुल यावत् प्रतिग्रहपात प्रतिज्ञया अनुप्रविष्टं मुनिप्रति कश्चित् गृहपतिः द्वाभ्यां प्रतिग्रहाभ्यां पाया भ्यामुपनिमन्त्रयेत् एवं आउसो ! अप्पणा परिभुजाहि ' हे आयुष्मन् ! निर्ग्रन्थ ! एक प्रतिग्रहम् पात्रम् आत्मना स्वयमेव परिभुक्ष्य, उपभोगविषयं दिलवाता है; क्योंकि इस प्रकार से करने पर अदत्तादान का दोष आता है । अन्य साधुजन संबंधी उन ३-४ आदि नौ पर्यन्त के पिण्डों को वह किसी एकान्त, अनापात, अचित्तादि पूर्वोक्त विशेषणोंवाली भूमि में परठ देना चाहिये । यही पूर्वोक्त रूप से उसे करने की बात 'नवरं - एगं आउसो ! अप्पणा भुजाहि, नव थेराणं दलयाहि, सेसं तं चेव, जाव परिद्वावेयव्वेसिया' इस सूत्र पाठ द्वारा समझाई गई है | 'निगं च ण गाहावर जाव के दोहिं उवनिम तेज्जा' इसी तरह से पात्र को लेने को इच्छा से किसी गृहस्थ के घर पर गये हुए निर्ग्रन्थ को कोई दूसरा गृहस्थ दो पात्रों से उपनिमन्त्रण करता है - 'एग आउसो अपणा परिभुजाहि, एगं थेराणं दलयाहि' ऐसा कहता है कि हे आयुष्मन् ! इन दो पात्रों में एक पात्र तुम
6
ત્રણ, ચાર આદિ નવ પર્યન્તના પિડા તેણે એકાન્ત, નિન, અચિત્ત આદિ પૂકિત વિશેષણોવાળી ભૂમિમાં પૂર્ણાંકત રીતે [ ભૂમિની પ્રતિલેખના તથા પ્રમાર્જના કરીને] परही हेवा लेहये. सहीं पूर्वोति राते तेन विधि उरवानी वात 'नवरं - एगं आउसो ! अपणा भुजाहि, नत्र थेराणं दलयाहि, सेसं तं चैव जाव परिद्वावेयव्त्रा सिया' આ સૂત્રપાઠ દ્વારા સમજાવવામાં આવી છે. निग्गथं च णं गाहाचा जाब केइ दोहिं पडिग्गहेहिं उबनिमंतेज्जा' भेट प्रभाशे पात्र सेवानी छरछा था । गृहस्थने ઘેર ગયેલા નિગ્રંથને તે ગૃહસ્થ એ પાત્ર આપીને આ પ્રમાણે ઉપનિમંત્રણ કરે છે. उडे - एगं आउसो ! अप्पणा परिभुं जाहि, एगं थेराणं दलयाहि ' હે આયુષ્મન્ ! આ એ પાત્રમાંથી એકને આપ ઉપયોગ કરો અને બીજું પાત્ર નિગ થને
"
શ્રી ભગવતી સૂત્ર : ૬