Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२८
भगवतीमत्रे ज्ञान्यवधिज्ञानि - मनःपर्यवज्ञानिनामेव, केवलज्ञानिनः पृच्छा, गौतम ! नास्ति अन्तरम्, मत्यज्ञानिनः श्रुताज्ञानिनश्च पृच्छा, गौतम ! जघन्येन अन्तर्मुहूर्तम्, उत्कृष्टेन षट्षष्टिं सागरोपमाणि सातिरेकाणि, विभङ्गज्ञानिनः पृच्छा, गौतम! जघन्येन अन्तर्मुहृतम्, उत्कृष्टेन वनस्पतिकालः । ___ अथ विंशतितममल्पबहुत्वद्वारमाह-'अप्पाबहुगाणि तिन्नि जहा बहुवत्तव्ययाए' अल्पबहुत्वानि त्रीणि-ज्ञानिनाम्, परस्पर अज्ञानिनां च ज्ञान्यज्ञानिनाश्च यथा बहुत्ववक्तव्यतायां प्रज्ञापनासम्बन्धिनाम् अल्पबहुत्ववक्तव्यताया मुक्तानि तथा अत्रापि वक्तव्यानि, तथाहि-पञ्चज्ञानिनां त्रयाणामज्ञानिनाश्च अल्पबहुत्वे वक्तव्ये ज्ञातिविषये - सर्वस्तोका जीवाः मनःपर्यवज्ञानिनः, तेभ्योऽवधिज्ञानिनः अपंख्येयगुगाः, तेभ्यः आभिनियोधिकज्ञानिनः श्रुतज्ञानिनश्चोभयेऽपि विशेषाधिकाः परस्पर तुल्याश्च, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, अज्ञानिविषये सर्वस्तोका विभङ्गज्ञानिन;, तेभ्यो मत्यज्ञानिनः, श्रुताज्ञानिनश्च अर्ध पुद्गलपरावर्तन कालका है । इत्यादि सब कथन पूर्वोक्तरूपसे कह ही दिया गया है । ___अब सूत्रकार २० वें अल्प बहुत्व द्वारको आश्रित करके कथन करते हैं-अप्पाबहुगाणि तिन्नि जहा बहुवत्तव्ययाए' मज्ञापना संबंधी अल्प बहुत्व वक्तव्यता में जैसी ज्ञानी; अज्ञानी, और उभय की अल्पबहत्व वक्तव्यता कही गई है उसी प्रकार से यहां पर भी इनकी अल्प बहुत्वकी वक्तव्यता कहनी चाहिये । जैसे मनःपर्य व ज्ञानी जीव सब से कम हैं। अवधिज्ञानी जीव इनसे असंख्यातगुणे हैं । आभिनिबोधिक ज्ञानी और श्रतज्ञानी ये दोनों आपस में तो तुल्य हैं परन्तु अवधिज्ञानियों को अपेक्षा विशेषाधिक हैं। इनकी अपेक्षा केवलज्ञानी अनन्तगुणें हैं। अज्ञानियों में सब से कम विभंग અનંતકાળનું અંતર છે. વાવત્ દેશનઅર્ધ પુગલ પરાવર્તનકાળનો છે. ઈત્યાદી સઘળું કથન પૂર્વોક્તરૂપથી કહેવામાં આવી ગયું છે.
वे सूत्रधार वासमा ६५ हुत्पनी आश्रय ४शने छ 'अप्पा बहुगाणि तिनि जहा बहुवत्तव्ययाए' प्रज्ञापन। सधी महत्वनी ०५तव्यतामा જેવી જ્ઞાની અજ્ઞાની અને ઉભયની અલ્પબહુવની વકતવ્યતા કહેવામાં આવી છે તે જ રીતે અહીં પણ તેની અ૬૫બહુત્વની વ્યક્તવ્યતા સમજી લેવી. જેની રીતે – મન:પર્યવજ્ઞાની જીવ સર્વથી કમ છે. અવધિજ્ઞાની જીવ તેનાથી અસંખ્યગણ છે. આભિનિબાધિક જ્ઞાની અને શ્રુતજ્ઞાની એ બંને પરસ્પર તુય છે, પરંતુ અવધિજ્ઞાનીઓની અપેક્ષાએ વિશેષાધિક છે. તેની અપેક્ષાએ કેવળજ્ઞાની અનંતગણુ છે. અજ્ઞાનીઓમાં બધાથી ઓછા વિર્ભાગજ્ઞાનીઓ છે. તેમનાથી અનંતગણ ત્યજ્ઞાની અને શ્રુતજ્ઞાની છે. તથા તે બંને
श्री. भगवती सूत्र :