Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्र. च. टी. श.८ उ.५ म.१ स्थूलपाणातिपातादिमत्याख्याननिरूपणम् ५९७ गोयमा ! जाव नो अनायं चरई' हे गौतम ! तत् अथ तेन कारणेन यावत्कश्चित पुरुषः तस्य प्रेमासक्तिसम्बन्धात् जायां चरति, नो अजायां चरतीति भावः । सू० १ ।।
स्थूलमाणातिपातादिप्रत्याख्यानविशेषवक्तव्यता मूलम्-'समणोवासगस्स णं भंते! पुवामेव थूलए पाणाइवाए अपञ्चक्खाए भवइ, से णं भंते! पच्छा पञ्चाइक्खमाणे किं करेइ ? गोयमा ! तोयं पडिकमइ, पडुपन्नं सवरेइ, अणागयं पञ्चक्खाइ, तीयं पडिक्कममाणे किं १-तिविहं तिविहेणं पडिकमइ, २-तिविहं दुविहेणं पडिकमइ, ३-तिविहं एगविहेणं पडिकमइ, ४-दुविहं तिविहेणं पडिकमइ, ५ दुविहं दुविहेणं पडिकमइ, ६-दुविहं एगविहेणं पडिकमइ, ७-एगविहं तिविहेणं, पडिक्कमइ, ८-एकविहं दुविहेणं पडिक्कमइ, ९-एकविहं कोटिसे-कृत कारित से किया है नकि इनकी अनुमतिसे इसीलिये 'मणेणं वायाए, कारणं न करेमि, न कारवेमि' ऐसा कहा गया है। 'से तेणट्रेणं बोयमा ! जाव नो अजायं चरइ' इस कारण हे गौतम ! मैने ऐसा कहा है किवह जार पुरुष उस श्रमणोपासक कृत सामायिक की पत्मीके साथ ही व्यभिचार का सेवन करता है। उसकी पत्नीसे भिन्न स्त्रीके साथ व्यभिचार का सेवन नहीं करता है। वह उसकी पत्नी इसलिये कही गई है कि उसका प्रेमासक्ति संबंध उसके साथ बना हुआ है ॥ सू० १ ॥ १यन भने .. मनुमतिया तनी परित्या या नथी. तथा 'मणे णं वायाए, कारणं न करेमि, न कारवेमि' भन, क्यन मने आयाथी ४ नी भने ४२वी नही' मे वामा मयुछे से तेणटेणं गोयमा ! जाव नो अजायं चरह गीतम! ते २0 में मे घुछ तर पुरुष सामायि: पा२५५ કરીને બેઠેલા તે શ્રાવકની ભાર્યા સાથે વ્યભિચાર સેવે છે. તે તેની પત્ની ન હોય એવી સ્ત્રી સાથે વ્યભિચાર સેવતો નથી. તે સ્ત્રીને તે શ્રાવકની પત્ની કહેવાનું કારણ એ છે કે તેની સાથે તેનો પ્રેમાસકિત સંબંધ અતૂટ રહેલ છે. સૂત્ર ૧
श्री. भगवती सूत्र :