Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. उ. ३ सृ. ३ रत्नप्रभादिपृथिवीनिरूपणम्
५५९
farji ar करोति किम् भगवानाह - णो इट्टे समट्ठे, णो खलु तथ सत्थं संकas' हे गौतम! नायमर्थः समर्थः, जीवप्रदेशस्य केनापि शस्त्रेण छेदनासंभवात्, अग्न्यादिना दाहासंभवाच्च, नो खलु न वा तत्र जीवप्रदेशेषु शस्त्र संक्रामति, न तत्र शस्त्रस्य गतिः संभवति, जीवप्रदेशानाम् अच्छेद्यत्वात् अदाह्यत्वाच्च || सू० २ ॥
रत्नप्रभादिपृथिवीवक्तव्यता
मूलम् - कइ णं भंते! पुढवीओ पण्णत्ताओ ? गोयमा ! अटु पुढवीओ पण्णत्ताओ, तं जहा रयणप्पभा, जाव अहेसत्तमा, ईसीप भारा इमा णं भंते! रयणप्पभा पुढवी, किं चरिमा, अचरिमा ? चरिमपयं निरवसेसं भाणियां, जाव वेमाणिया णं भंते ! फासचरिमेणं किं चरिमा, अचरिमा ? गोयमा ! चरिमावि । अचारमा वि। सेवं भंते ! सेवं भंते! ति” ॥ सू०३ ॥ अट्टमसयस्स तीओ उद्देस्सो समतो
यदि वह अन्तराल क्षेत्र यदि जीव प्रदेशों से स्पृष्ट हुआ माना जाता है तो फिर इस अवस्था में उन अन्तराल वर्ती जीव प्रदेशोंको पूर्वोक्त कारण कलापोंसे क्या थोडी या बहुत पीडा होती है ? इसके उत्तर में प्रभु कहते हैं- ' णो इणट्ठे समट्ठे ' हे गौतम! वह अर्थ समर्थ नहीं है क्यों कि ' णो खलु तत्थ सत्थं संक्रमइ' उन जीवप्रदेशों पर शस्त्र का कुछ भी असर नहीं होता है । अर्थात् पूर्वोक्त कारणकलापों से जीवप्रदेशों का छेदन आदि नहीं होता है । मूर्तका अमृत जीवप्रदेशों पर थोडा सा भी प्रभाव नहीं पडता है यही बात न तत्र शस्त्रगतिः संभवति जीवप्रदेशानां अदा ह्यत्वात् अच्छेद्यत्वात् ' इन पंक्तियोद्वारा समझाई गई है | सू० २। અંતરાલ ક્ષેત્ર જે જીવ પ્રદેશથી સ્પશ થયેલા માનવામાં આવે તે પછી તે અવસ્થામાં તે અંતરાલવતી જીવપ્રદેશાને પૂર્વાંકત કારણેાયી શુ થાડી કે જાજી પીડા થાય છે.
उत्तर :- ' णो इण समट्ठे ' તે પ્રમાણે કહેવું તે ખરેાખર નથી. કેમકે 'णो खलु तत्थ सत्यं संकमइ' ते व प्रदेश पर शस्त्रनी ४४ असर थती નથી. અર્થાત પહેલાના કારણેાથી જીવ પ્રદેશનું છેદનાદિ થઈ શકતું નથી. પૂનું અપૂ જીવપ્રદેશા પર થાડે પણ પ્રભાવ પડતા નથી એજ વાત ' न तत्र शस्त्र गतिः संभवति जीवप्रदेशानाम् अदाह्यत्वात्, अच्छेद्यत्वात् ये पंक्तियों द्वारा समन्नववा
આવી છે. સ ્ ॥ ૨ ॥
શ્રી ભગવતી સૂત્ર : ૬