Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ८ उ. ३ मू. ३ रत्नप्रभादि पृथिवीनिरूपणम् ५६५ एवं यदा तस्याश्चरमव्यपदेशो न संभवति, तदा 'चरमाणि' इति बहुवचनान्तव्यपदेशस्य का कथा, तथैव 'अचरमाणि' इति व्यपदेशस्यापि कथा दूरे आस्ताम्, तथा चरमत्वस्य अचरमत्वस्य चाभावेन तत्पदेशकल्पनाया अप्यभाव एवेत्यभिमायेणाह-नो चरमान्तप्रदेशा नो वा अचरमान्तप्रदेशा, रत्नप्रभा पृथिवी इत्याशयः, किन्तु नियमात् नियमतः अचरमञ्च, चरमाणि च भवितुमर्हन्ति, तथाहि यद्यपि वस्तुगत्या उक्तयुक्तः रत्नप्रभायाः चरमाचरमत्वं न संभनति तथापि शिष्यजनानुग्रहाय यदि रत्नप्रभायाः पृथिव्या असंख्यातप्रदेशावनाढतया अनेकावयवविवक्षा क्रियते तदा रत्नपभायाः प्रान्तभागावस्थितखण्डानामनेकत्वेन विवक्षया 'चरमाणि' तानि प्रान्तभागवण्डानि इति बहुवचनान्ततया व्यपदेष्टु शक्यते, तत्पान्तभाग-पीछे-कोई दूसरो पृथिवी है नहीं- अतः यह अचरमा- मध्यवर्तिनी भी नहीं कही जा सकती । इस तरह यह न प्रान्तवर्तिनी है और न मध्यवर्तिनी है। अतः जब इसमें एकवचनरूप चरमताका व्यपदेश नहीं बन सकता है तो फिर 'चरमाणि'ऐसे बहुवचनान्त चरमपदका प्रयोग भी यहां कैसे बन सकता है। अर्थात् नहीं बन सकता है। चरमता अचरमताके अभावसे तत्प्रदेश कल्पना का भी अर्थात् चरमाचरमजन्य विभागका भी अभाव वहां आजाता है. इसी अभिप्रायको लेकर 'नो चरसान्तप्रदेशाः नो वा अचरमान्तप्रदेशाः' ऐसा कहा हैबहुवचनको अपेक्षासे रत्नप्रभापृथिवी न चरमान्त प्रदेशरूप है.और न अचरमान्त प्रदेशरूप है। किन्तु जब उसमें असंख्यात प्रदेशाव गाढता मानी जाती है- नब असंख्यात प्रदेशोंमें उसकी स्थिति होनेसे वहां अनेक अवयवोंकी विवक्षा हो जाती है- इसलिये 'नियमात् તેની પછીથી બીજી કઈ પ્રથ્વી નથી તેટલા માટે તેને અચરમા-મધ્યવતીની પણ કહી શકાય નહી. એ રીતે તે પ્રાંતવતીની નથી અને મધ્યવર્તીની નથી. એથી તેમાં એક क्यन३५ यरमताना व्यपदेश मनता नथी तो पछी 'चरमाणि' मेवा मर्ड વચનાઃ ચરમ પદને પ્રયોગ પણ કેવી રીતે બની શકે અર્થાત બની શકતો નથી. ચરમતા અચરમતાના અભાવમાં તત પ્રદેશ કલ્પનાને પણ અર્થાત ચરમાં ચરમ જન્ય विभागना ५१ अभाव मावी तय छे. ये अभिप्रायने ने 'नो चरमान्त प्रदेशा नो अचरमान्त प्रदेशा' सेम प्रयुछे. महुवयननी अपेक्षा रत्नप्रभा पृथ्वी २२भान्त પ્રદેશરૂપ નથી અને અરમાન્ત પ્રદેશરૂપ પણ નથી. કિંતુ જ્યારે તેમાં અસંખ્યાત પ્રદેશવગાઢતા માનવામાં આવે છે ત્યારે અસંખ્યાત પ્રદેશાવગાઢ હોવાથી અર્થાત આકાશના અસંખ્યાત પ્રદેશોમાં તેની પ્રદેશમાં તેની સ્થિતિ હોવાથી ત્યાં અનેક અવયની વિવિક્ષા
श्री. भगवती सूत्र :