Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ८ उ. ३ सू. ३ रत्नप्रभादिपृथिवीनिरूपणम् ५६९ स्पर्श पुनर्लप्स्यन्ते ते वैमानिकाः 'अचरमाः' इति व्यवहियन्ते, अन्ते गौतमो भगवद्वाक्यं स्वीकुर्वनाह- 'सेवं भंते! सवं भंते' त्ति हे भदन्त! तदेवं-भगव दुक्तं सर्व सत्यमेव, हे भदन्त ! तदेवं भगवदुक्त सर्व सत्यमेवेति भावः ॥ ३॥
इति श्री-विश्वविख्यान-जगढल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलित-ललित
कलापालापक-प्रविशुद्ध-गद्यपधनैकग्रंथनिर्मापक-बादिमानमर्दक-श्रीशाहच्छत्रपति-कोल्हापुरराज-प्रदत्त "जैनशास्त्राचार्य" पदभूषित
कोल्हापुरराजगुरु-बालब्रह्मचारि- जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबतिविरचितायां "श्रीभगवतीमत्रस्य" "प्रमेयचन्द्रिका"ऽऽख्यायां व्याख्यायां अष्टमशतकस्य तृतीयोद्देशकः
समाप्तः ८-३
अब अन्तमें भगवानके वाक्यको स्वीकार करते हुए कहते हैं 'सेवं भंते ! सेवं भंते ! त्ति' हे भदन्त ! जैसा आपने कहा है वह सब सर्वथा सत्य है । हे भदन्त ! जैसा आपने कहा है वह सव सर्वथा सत्य है । इस प्रकार कह कर वे गौतम यावत् अपने स्थान पर विराजमान हो गये ॥सू० ३॥
जैनाचार्य श्री घासीलालजी महाराजकृत 'भगवती' सूत्रकी प्रमेयचंद्रिका
व्याख्याके आठवें शतकका तृतीय उद्देशक समाप्त ८-३
वाध्यान। वीआर ४२ता गौतमस्वामी हे छ 'सेवं भंते सेवं भंते तिमत! આપે જે કહ્યું છે તે સર્વથા સત્ય છે, આપે જે કહ્યું છે તે સર્વથા સત્ય છે. એવું કહી ગૌતમ સ્વામી પિતાના સ્થાન પર બિરાજમાન થઈ ગયા. તે સૂ. ૩ જનાચાર્ય શ્રી ઘાસીલાલજી મહારાજકૃત “ભગવતી’ સૂત્રની પ્રમેયચન્દ્રિકા વ્યાખ્યાના આઠમા શતકનો ત્રીજો ઉદ્દેશક રામાપ્ત. . ૮-૩
श्री. भगवती सूत्र :