Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमत्रे
-
नेरयिकाः कि ज्ञानिनो भवन्ति, आज्ञनिनो वा ? भगवानाह-तिन्नि नाणा, तिन्नि अन्नाणा नियमा' हे गौतम ! पर्याप्तकानां नैरयिकाणाम् त्रीणि ज्ञानानि मतिश्रुतावधिलक्षणानि, नीणि अज्ञानानि च मत्यज्ञान-श्रुताज्ञान-विभज्ञानलक्षणानि नियमात् नियमतो भवन्ति अपर्याप्तकानामेवासंज्ञिनैरयिकाणां विभङ्गज्ञानाभावो भवति, अतः पर्याप्तकावस्थायां तेषामज्ञानत्रयं नियमतो भवतीति भावः, 'जहा नेरइया एवं जाव धणियकुमारा' यथा नयिका नियमतस्त्रिज्ञानिनः, त्र्यज्ञानिनश्चोक्ता एवं तथैव यावत् पर्याप्तका असुरकुमाराः, नागकुमाराः, सुवर्णकुमाराः, विद्युत्कुमाराः, अग्निकुमाराः, दीपकुमाराः, उदधिकुमाराः, दिशाकुमाराः, वायु कुमाराः, स्तनितकुमारा अपि निगमतस्त्रिज्ञानिनः, व्यज्ञानिनश्च वक्तव्याः, 'पुढजीव पर्याप्तक होते हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते है ? उत्तरमें प्रभु कहते हैं 'तिन्नि नाणा तिन्नि अन्नाणा नियमा' हे गौतम! जो नारक पर्याप्तक होते हैं वे नियमसे मतिज्ञान, श्रुतज्ञान और अवधिज्ञान इन तोन ज्ञानवाले होते है और मत्यज्ञान, श्रुताज्ञान और विभंगज्ञान इनतीन अज्ञानवाले होते हैं । असंज्ञी नारकजीवोंके अपप्तिावस्थामें ही विभंगज्ञान नहीं होता है। पर्याप्तक अवस्थामें तो नारकजीवोंके विभंगज्ञान नियमसे होता ही है। अतःपर्याप्तकावस्थामें उनके अज्ञानत्रय नियमतः होते हैं ऐसा कथन किया है । 'जहा नेरइया एवं जाव थणियकुमारा' नैरयिकजीव जैसे नियमसे त्रिज्ञानी और व्यज्ञानी कहे गये हैं वैसे ही पर्याप्तक असुरकुमार, नागकुमार, सुपर्णकुमार, विद्युत्कुमार, अग्निकुमार, द्वीपकुमार, उदधिकुमार, दिशाહે ભદન્ત ! જે નારક છે પર્યાપ્તક હોય છે. તે શું જ્ઞાની હોય છે કે અગાની હોય ®उत्तर:- ‘तिन्नि नाणा तिन्नि अन्नाणा नियमा' 3 गौतम रे ना२४ પર્યાપ્તક હોય છે તે નિયમથી મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન એ ત્રણ જ્ઞાનવાળા હોય છે. અને મત્યજ્ઞાન, શ્રુતજ્ઞાન અને વિર્ભાગજ્ઞાન એ ત્રણ અજ્ઞાનવાળા હોય છે. અસંસીનારક જીવોને અપર્યાપ્તાવસ્થામાં વિર્ભાગજ્ઞાન હોતું નથી. પર્યાપ્તક અવસ્થામાં તે નારક જીવને વિભંગડાન નિયમથી હોય છે. એટલે પર્યાપ્તકાવસ્થામાં તેઓને ત્રણ અજ્ઞાન નિયમથી डाय छे तेम ४ामा मा०यु छ. 'जहा नेरइया एवं जाव थणियकुमारा' थि: જીવ જેવી રીતે નિયમથી ત્રણ જ્ઞાન અને ત્રણ અજ્ઞાનવાળા નિયમથી કહેલાં છે તેવી જ રીતે પર્યાપ્તક અસુરકુમાર, નાગકુમાર, સુપર્ણકુમાર, વિદ્યુતકુમાર, અગ્નિકુમાર, દ્વિીપકુમાર, ઉદધિકુમાર, દિશાકુમાર, વ યુ (પવન) કુમાર, સ્વનિતકુમાર પણ નિયમથી
श्री. भगवती सूत्र :