Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२०
भगवतीमत्रे अथ सादिकं सपर्यवसित ज्ञानम् तत् मतिश्रुतज्ञानं जघन्येन अन्तर्मुहूर्त काल तिष्ठति तवयस्यौव जघन्यतोऽन्तर्मुहूर्त मात्रत्वात् अवधि-मनःपर्यवज्ञानन्तु जघन्येन एकसमयं तिष्ठति, उत्कृष्टेन तु मतिश्रुतावधिज्ञानत्रय सातिरेकाणि-किश्चिद् विशेषाधिकानि षट्षष्टिसागरोपमाणि तिष्ठति, तत्त्रयम्य हि उत्कर्षेण एतावत्येव स्थितिः, सा चैव भवति- 'दो वारे विजयाइसु गयस्म, तिनच्चुए अहव ताई । अइरेगं नरवियं, णाणाजीवाण सम्बद्धं ॥१॥ इति द्विवारं विजयादिषु गतस्य त्रीणि अच्युते अथवा तानि । अतिरेकं नरभविंक नानाजीवानां सर्वाद्धाम् ! गौतमः पृच्छति --- 'आभिणियोहियणाणी णं भंते! आभिगिबोहियणाणि' त्ति कालओ केवचिरं होइ ?' हे भदन्त ! जो सादिक सपर्यवसित ज्ञान- मतिश्रुतज्ञान है उनका काल जघन्यसे अन्तर्मुहूर्तका है अर्थात् ये दोनों ज्ञान कमसे कम एक अन्तर्मुहूर्त कालतक ठहरते हैं क्योंकी ये दोनों ही ज्ञान जघन्य से अन्तर्मुहूर्त मात्र हैं। तथा अवधि और मनःपर्यय ये दो ज्ञान जघन्य से एक समयतक रहते हैं, और उत्कृष्ट से मतिज्ञान, तज्ञान और अवधिज्ञान कुछ अधिक ६६ सागरोपम तक रहते हैं । क्यों कि इन तीनों की उत्कृष्टसे इतनो ही स्थिति है. वह इस प्रकारसे होती है- 'दावारे विजयाइसु गयस्स, तिन्नच्चुए, अहव ताई अइरेगं नरभवियं, णाणा जीवाण सम्बद्ध' दो बार विजयादिकां में जानेसे अथवा तीन बार अच्युतमें जानेसे, इसके साथ जो कुछ अधिकता कही गई है वह मनुष्यभवको लेकर कही गई है। अब गौतम स्वामी पूछते हैं'आभिणियोहियनाणी णं भंते ! 'आभिणिबोहियणाणीनि कालओ અપર્યાવસિતાન એટલે મતિ, મૃતાદિજ્ઞાન છે તેને સમય જઘન્યથી અંત મુહૂર્ત છે. અર્થાત્ એ બે જ્ઞાન ઓછામાં ઓછું એક અંતર્મુહૂર્ત કાળ પર્યત રહે છે. કેમકે તે બંને જ્ઞાન જઘન્યથી અંતમુહૂત માત્ર છે તથા અવધિ અને મન:પર્યવ એ બે જ્ઞાન જધન્યથી એક સમય પર્યત રહે છે અને ઉત્કૃષ્ટથી મતિજ્ઞાન, શ્રતજ્ઞાન, અને અવધિજ્ઞાન કંઇ વિશેષ ૬૬ છાસઠ સગરોપમ પર્યત રહે છે. કેમકે એ ત્રણેની ઉત્કૃષ્ટથી એટલી स्थिति छ. ते ॥री याय छे. 'दोबारे विजयाइसु गयस्स, तिन्नच्चुए अहव ताई अइरेगं नरभविय' नाणा जीवाणस बद्ध ' पा२ वियामि पाथी અથવા ત્રણવાર અચુત નામના બારમાં દેવલોકમાં જવાથી તેની સાથે જે કઈ અધિકતા કહી છે. તે મનુષ્ય ભવને ઉદ્દેશીને કહી છે. YA:-'आभिणिहिनाणी णं भंते ! आभिणिबोहियणाणी त्ति कालओ केवच्चिरं होई'
श्री. भगवती सूत्र :