Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
५१८
भगवतीसूत्रे मत्यज्ञानपर्याया अनन्त गुणाः, आभिनिबोधिक ज्ञानपर्यायाः विशेषाधिकाः, केवलज्ञानपर्यायाः अनन्तगुणाः, तदेवं भदन्त ! तदेवं भदन्त ! ॥इति सू.१२॥
द्वितीयोदेशकः समाप्तः टीका-अथाष्टादशकालद्वारमाश्रित्य तदपेक्षया ज्ञानादिकं प्ररूपयितुमाह-- 'णाणी णं भंते! 'णाणि' ति कालओ केवञ्चिरं भवइ, गौतमः पृच्छतिहे भदन्त ! ज्ञानी खलु 'ज्ञानी' इति ज्ञानितया कालतः कालापेक्षया किय. चिरं भवति ? कियदीर्घ कालं यावत् ज्ञानिरूपेण व्यपदिश्यते ? इति पश्नः, भगवानाह- 'गोयमा ! नाणी दुविहे पण्णत्ते, तंजहा- साइए वा अपजवसिए, साइए वा सपज्जवसिए' पर्याये इनसे अनन्तगुणी हैं । अवधिज्ञानकी पर्यायें इनसे भी अनन्त गुणों हैं । श्रुत अज्ञानकी पर्यायें अवधिज्ञानकी पर्यायोंकी अपेक्षासेभी अनन्तगुणी हैं । श्रुतज्ञानकी पर्यायें इनसे कुछ अधिक हैं। मत्यज्ञानकी पर्यायें इनसे अनन्तगुणी हैं। आभिनिबोधिकज्ञानकी पर्याये इनसे विशेषाधिक हैं । केवलज्ञानकी पर्यायें इनसे भी अनन्तगुणी हैं। हे भदन्त ! जैसा आपने कहा है वह ऐसा ही है- हे भदन्त ! जैसा आपने कहा वह ऐमा ही है । ऐमा कह कर वे भगवान् गौतम! यावत् अपने स्थानपर विराजमान हो गये।
टीकार्थ- अठारहवें कालद्वारको लेकर सूत्रकारने उसकी अपेक्षासे ज्ञानाधिककी प्ररूपणाकी है। इसमें गौतमने प्रभुसे ऐसा पूछा है'णाणीणं भंते ! 'णाणी' त्ति कालओ केवचिरं भवइ' हे भदन्त ! ज्ञानी 'यह ज्ञानी है' इस रूपसे कब तक कहा जाता है ? उत्तरमें प्रभु कहते हैं- 'गोयमा' हे गौतम ! 'नाणी दुविहे पण्णत्ते' ज्ञानी दो અવધિજ્ઞાનની પર્યાયે તેનાથી પણ અનંતગણું છે. શ્રત અજ્ઞાનની પર્યાયે અવધિજ્ઞાનની પર્યાની અપેક્ષાએ અનંતગણી છે કૃતજ્ઞાનની પર્યાયો તેનાથી કંઇક અધિક છે. અત્યજીનની પર્યાય તેનાથી અનંતગણ . અભિનિબાધિક જ્ઞાનની પર્યાયે તેનાથી વિશેષાધિક છે. કેવળજ્ઞાનની પર્યાવે તેનાથી પણ અનંતગણી છે. હે ભગવન્! જેવું આપે કહ્યું છે તે તેમજ છે. હે ભગવન જેવી રીતે આપે કહ્યું છે તે તમજ છે. એ પ્રમાણે કરીને ભગવાન ગૌતમ–ચાવ–પાતાના સ્થાન પર બિરાજમાન થઈ ગયા.
ટીકાર્ય –અઢારમાં કાળદ્વારનો આશ્રય કરીને સૂત્રકારે તેની અપેક્ષાએ જ્ઞાનાદિકની नि३५ता ४६१ 2. तमा गौतम प्रभुने मे ५७यु छ, 'णाणी णं भंते ! णाणी' ति कालओ केवचिरं भवइ । भगवान् ! जानी ॥ ज्ञानी छ. मे ३५था यां सुधा ही राय छ ? उत्तर :- ‘गोयमा' गौतम ! 'णाणी दुविहे पण्णत्ते'
श्री. भगवती सूत्र :