Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे खलु श्रुतज्ञानी श्रुतज्ञानपग्गितं भावम् आख्यापयति, तदेव, विभङ्गज्ञानस्यखलु भदन्त ! कियान् विषयः प्रज्ञप्तः ? गौतम ! स समासतश्चतुर्विधः प्रज्ञप्तः, तद्यथा- द्रव्यतः, क्षेत्रतः, कालतः, भावतः, द्रव्यतः खलु विभङ्गज्ञानी विभङ्गज्ञान परिगतानि द्रव्याणि जानाति, पश्यति, एवं यावत्- भावतः खलु विभा ज्ञानी विभङ्गज्ञानपरिगतं भावं जानाति, पश्यति ॥ मू० ११ ॥
टीका- अथ सप्तदशं ज्ञानगोचरद्वारमाह- तत्र प्रत्येकज्ञानस्य विषयस्वरूपं प्रदश्यते-'आभिणिबोहियनाणस्स णं भंते !' इत्यादि । 'आभिणिबोहियहै. उन्हे जानता है, उनकी प्ररूपणा करता है. इसी तरहसे क्षेत्र
और कालकी अपेक्षा भी जानना चाहिये (भावओणं सुय अभाणी सुय अन्नाणपरिगए भावे आघवेइ, तंचेव) भावकी अपेक्षा श्रुतअज्ञानी श्रुत अज्ञानगत भावोंको कहता है, उन्हें जनाता है उनकी प्ररूपणा करता है. (विभंगनाणस्सणं भंते ! केवइए विसर पण्णत्ते) हे भदन्त विभङ्गज्ञानका विषय कितना कहा गया है । (गोयमा) हे गौतम (से समासओ चउन्विहे पण्णत्ते ) वह संक्षेपसे चार प्रकारका कहा है । (तंजहा) जैसे (दव्वओ, खेत्तओ, कालओ, भावओ) द्रव्यको अपेक्षा, क्षेत्रकी अपेक्षा, कालकी अपेक्षा, भावकी अपेक्षा ( दवाओणं विभंगनाणी विभंगनाणपरिगयाई दवाइं जाणइ, पासइ, एवं जाव भावओणं विभंगनाणी विभंगनाणपरिगए भावे जाणइ पासइ) द्रव्यकी अपेक्षा विभंगज्ञानी विभंगज्ञानके विषयभूत द्रव्योंको जानता है और देखता है. इसी तरह से यावत् भावकी अपेक्षा वि. भंगज्ञानी विभंगज्ञानके विषयभूत भावोंको जानता है और देखता है । દ્રવ્યની અપેક્ષાથી મૃતાત્તાની ધ્રુનાજ્ઞાનના વિષયભૂત થયેલા દ્રવ્યોને કહે છે તેને જાણે છે, તેની પ્રજ્ઞાપના કરે છે અને તેની પ્રરૂપણ કરે છે. 'विभंगनाणस्स णं भंते केवइए विसए पत्ते लापन ! विज्ञानना विषय
el ४२ना या छ ? गोयमा' गौतम ! ' से समासओ चउविहे पण्णत्ते' त सातथी या२ प्र४२ना त्या छ. ' तं जहा' भई ‘दनो, खेत्तओ, कालओ, भावओ' यनी अपेक्षायी क्षेत्रनी अपेक्षाथी, नी अपेक्षाथी मने मापनी अपेक्षाथी 'दबओणं विभंगनाणी विभंगनाणपरिगयाई दवाई जाणइ पासइ एवं जाव भावओणं विभंगनाणी विभंगनाणपरिगए भावे जाणइ पासइ' द्रव्यनी अपेक्षायो વિભગન્નાની વિર્ભાગજ્ઞાનના વિષયભૂત દ્રવ્યોને જાણે છે અને દેખે છે. એ જ રીતે – યાવત –ભાવની અપેક્ષાથી વિભગનાની વિર્ભાગજ્ઞાનના વિષયભૂત ભાવને જાણે છે અને દેખે છે.
श्री भगवती सूत्र: