Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६६
भगवती
aise ये ज्ञानिनस्ते सन्ति एकके त्रिज्ञानिनः, सन्ति एकके चतुर्ज्ञानिनः ये त्रिज्ञानिस्ते आभिनिवोधिकज्ञानिनः, अज्ञानिनः, अवधिज्ञानिनः, ये चतुर्ज्ञानिनस्ते आभिनिवोधिकज्ञानिनः, यावत् मनःपर्यवज्ञानिनः, ये अज्ञानिनस्ते नियमात् त्र्यज्ञानिनः तद्यथा-मत्यज्ञानिनः, श्रुताज्ञानिनः, विभङ्गज्ञानिनः । केवलदर्शनानाकारोपयुक्ता यथा केवलज्ञानलब्धिकाः, सयोगिनः खलु भदन्त ! जीवाः किं ज्ञानिनः, अज्ञानिनः १ यथा सकायिकाः एवं मनोयोगिनः वचोयोगिनः, अवधिदर्शन अनाकारोपयोगवाले होते हैं वे ज्ञानी भी होते हैं और अज्ञानी भी होते हैं। (जे नाणी ते अत्थेगइया तिभाणी, अत्थेगइया चउनाणी, जे तिन्नाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी, जे चरणाणी ते आभिणिबो० जाव मणपज्जवना० ) जो इनमें ज्ञानी होते हैं, वे कितनेक तीन ज्ञानवाले होते है- मतिज्ञानवाले, श्रुतज्ञानवाले और अवधिज्ञानवाले और कितनेक चार ज्ञानवाले होते हैंमतिज्ञानवाले, श्रुतज्ञानवाले, अवधिज्ञानवाले और मनः पर्यवज्ञानवाले । (जे अन्नाणी, ते नियमा ति अन्नाणी- तंजहा - मइ अन्नाणी, सुय अन्नाणी, विभंगनाणी) जो इनमें अज्ञानी होते हैं, वे नियमसे तीन अज्ञानवाले होते हैं । जैसे- मत्यज्ञानवाले श्रुत अज्ञानवाले और विभंग ज्ञानवाले. ( केवलदंसणअणागारोवउत्ता जहा केवलनाणलडिया) केवलदर्शन अनाकारोपयोगवाले जीव केवलज्ञान लब्धिवाले जीवोंकी तरह होते हैं। (सजोगीणं भंते! जीवा किं नाणी, अन्नाणी) हे भदन्त ! सयोगी जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ?
(
गोयमा ' हे गौतम! 'नाणी त्रि अन्नाणी वि 9 જે જીવ અવધિદર્શન અનાકારેયયેાગવાળા હોય છે. તે જ્ઞાની પણ હાય છે અને જ્ઞાની પણ હાય છે. 'जे नाणी ते अत्थेगइया, तिन्नाणी, अत्येगइया चउनाणी, जे तिन्नाणी ते आभिणिबोहियनाणी, जात्र मणपज्जननाणी ' तेमामा ने ज्ञानी होय छे. ते पै કેટલાક મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવિધજ્ઞાનવાળા હાય છે અને કેટલાક મતિજ્ઞાન, श्रुतज्ञान, व्यवधिज्ञान भने मनपर्यवज्ञान प्रेम यार ज्ञानवाणा होय छे. ' जे अन्नाणी ते नियमा तिअन्नाणी तं जहा मइअन्नाणी सुयअन्नाणी विभंगनाणी ' તેમાં જે અજ્ઞાની હાય છે તે નિયમથી મત્યજ્ઞાન, શ્રતાજ્ઞાન અને વિભગજ્ઞાન એ ત્રણુ અજ્ઞાનવાળા હેાય છે. केवलदंसण अनागारो उत्ता जहा केवलनाणलद्धिया ' કેવળદશ ન અનાકારોપયોગવાળા જીવ કેવળજ્ઞાનલબ્ધિવાળા જીવાની માફક હાય છે. 'सजोगीणं भंते जीवा कि नाणी अन्नाणी ' हे लहन्त ! सयोगी लव ज्ञानी
4
શ્રી ભગવતી સૂત્ર : ૬