Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमत्रे भयणाए' हे गौतम ! मिथ्यादर्शनलब्धिकानां मिथ्यादृष्टीनां त्रीणि अज्ञानानि भजनया भवन्ति, 'तस्स अलद्धियाणं पंच नाणाई भयणाए' तस्य मिथ्यादर्शनस्य अलब्धिकानां सम्यग्दृष्टीनां मिश्रदृष्टीनां च क्रमेण पश्च ज्ञानानि, त्रीणि च अज्ञानानि भजनया भवन्ति, 'सम्मामिच्छादंसणलद्धिया य अद्धिया य जहा मिच्छादंसणलद्धिया, अलद्धिया तहेव भाणियव्वा' सम्यमिथ्यादर्शनलब्धिकाच अलब्धिकाश्च यथा मिथ्यादर्शनलब्धिकाः व्यज्ञानिनो भजनया, यथा च मिथ्यादर्शन स्यालब्धिकाः पञ्चज्ञानिनः, व्यज्ञानिनश्च भजनयोक्तास्तथैव क्रमशः प्रथमे भजनया व्यज्ञानिनः, चरमे च पश्चज्ञानिनः, त्र्यज्ञानिनश्च भजनयैव प्रतिपत्तव्याः ॥भू०८।। तीन अज्ञान भजनासे होते हैं । 'तस्स अलद्धिया णं पंच नाणाई, तिन्नि य अन्नाणाइ भयणाए' जो जीव मिथ्यादर्शनलब्धिवाले नहीं होते हैं, अर्थात् सम्यग्दृष्टि होते हैं, या मिश्रदृष्टिवाले होते हैं, उनमें क्रमशः भजनासे पांच ज्ञान और तीन अज्ञान होते हैं तथा 'सम्मा मिच्छादंसणलद्विया य, अलद्धिया य जहा मिच्छादंसणलद्धि, अलद्धी तहेव भाणियव्वं' सम्यगमिथ्यादर्शनलब्धिवाले तथा इनकी अलब्धिवाले जीव जैसे मिथ्यादर्शनलब्धिवाले जीव तीन अज्ञानवाले भजनासे होते हैं और मिथ्यादर्शनकी अलब्धिवाले जीव भजनासे पांचज्ञानवाले होते हैं तथा तीन अज्ञानवाले होते हैं, उसी प्रकारसे क्रमशः प्रथममें भजनासे तीन अज्ञानवाले और अन्तके पांच ज्ञानवाले होते हैं। तात्पर्य कहनेका यह हैं कि सम्यक्रूमिथ्यादर्शनलब्धिवाले और इसकी अलब्धिवाले जीव क्रमशः तीन अज्ञानवाले और पांच ज्ञानवाले या तीन अज्ञान वाले भजनासे होते हैं ॥ सू०८॥ ७वामी ना सज्ञान मानायी होय छे. 'तस्स अलद्धियाणं पंचनाणाई तिन्नि य अन्नाणाई भयगाए' 2 94 मिथ्या area डात नथी. अर्थात सभ्यદષ્ટિવાળા યા મિશ્રદષ્ટિવાળા હોય છે. તેમાં ક્રમશઃ ભજનાથી પાંચ જ્ઞાન અને ત્રણ मजान मनाया डाय छे. 'सम्मामिच्छादसणलद्धिया य अलद्धियाय जहा मिच्छादसणलद्धि अलद्धि तहेव भाणियव्वं ' सम्पभियान alrealm तथा તેની અલબ્ધિવાળા જીવ જેવી રીતે મિયાદર્શન લબ્ધિવાળા છવ ત્રણ અજ્ઞાનવાળા ભજનાથી હોય છે અને મિથ્યાદર્શનની અલબ્ધિવાળા ભજનાથી પાંચ જ્ઞાનવાળા અને ત્રણ અજ્ઞાનવાળા હેાય છે તે જ રીતે કમશઃ પ્રથમમાં ભજનાથી ત્રણ અજ્ઞાનવાળા અને અંતમાં પાંચ જ્ઞાનવાળા હોય છે. તાત્પર્ય કહેવાનું એ છે કે સમગૃમિથ્યાદર્શન લબ્ધિવાળા અને તેની અલબ્ધિવાળા છવ ક્રમથી ત્રણ અજ્ઞાનવાળા અને પાંચ જ્ઞાનવાળા અગર ત્રણ અજ્ઞાનવાળા ભજનાથી હોય છે. જે સૂ, ૮ છે
श्री. भगवती सूत्र :