Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८४
भगवतीसूत्रे
र्यातकाः वानव्यन्तराः यथा नैरयिकाः नियमतस्त्रिज्ञानिनः, भजनया यज्ञानिनचोक्ता स्तथैव नियमतस्त्रिज्ञानिनो भजनया त्र्यज्ञानिनश्च विज्ञेया:, तेषामपि अपर्याप्तकासंज्ञिवानव्यन्तराणां विभङ्गज्ञानाभावात् द्वे अज्ञाने, शेषाणाञ्चावधिज्ञानस्य विभङ्गज्ञानस्याभावात् त्रीणि ज्ञानानि, अज्ञानानि वा भवन्ति इति भावः, 'अपज्जत्तगा जोइसियवेमाणियाणं तिन्नि नाणा, तिन्नि अन्नाणा नियमा' अपर्याप्तकज्योतिषिकवैमानिकानां त्रीणि ज्ञानानि, त्रीणि अज्ञानानि नियमात् नियमतो भवन्ति । गौतमः पृच्छति - 'नोपज त्तगुनोअपज्जत्तगा णं भंते ! जीवा किं नाणी, अन्नाणी ? ' हे भदन्त ! नोपर्याप्तकाः नोअपर्याप्तकाः खलु सिद्धजीवाः, किं ज्ञानिनो भवन्ति ? अज्ञानिनो वा भवन्ति ? भगवानाह 'जहा सिद्धा ५' 'वाणमंतराजहानेरहया' जैसे नैरयिक नियमसे त्रिज्ञानी और भजना से यज्ञनी कहे गये हैं उसी तरहसे अपर्याप्त वानव्यन्तर देवनियम से त्रिज्ञानी और भजनासे व्यज्ञानी होते हैं। क्योंकि इनमें भी अपर्याप्तक असंज्ञिवानव्यन्तरोंमें भी विभंगज्ञानका अभाव रहता है। इनके सिवाय शेषदेवोंके वानव्यन्तरोके अवधिज्ञानका और विभङ्गज्ञानका सद्भाव रहता है अतः उनमें तीनज्ञान और तीन अज्ञान होते हैं । (अपजत्तगा जोइसिय वैमाणियाणं तिन्निनाणा, तिन्निअन्नाणा नियमा अपर्याप्तक ज्योतिषिक और वैमानिक देवों के तीन ज्ञान और तीन अज्ञान नियमसे होते हैं । ज्योतिषिक और वैमानिकदेव अपर्याप्तावस्थामें सम्यग्दृष्टि हैं उनके तीनज्ञान और जो मिथ्यादृष्टि हैं उनके तीन अज्ञान होते हैं । अब गौतमस्वामी प्रभु ऐसा पूछते हैं नो पज्जत्तगा नो अपज्जत्तगाणं भंते ! जीवा किनाणी, अन्नाणी' हे भदन्त ! जो जीव न पर्याप्त हैं और न अपर्याप्तक हैं वे क्या ज्ञानी होते हैं या अज्ञानी होते
6
6
જેવી રીતે વૈરયિક નિયમથી ત્રણ જ્ઞાનવાળા અને ભજનાથી ત્રણ અજ્ઞાનવાળા કહેલા છે. એજ રીતે અપર્યાપ્તક ગાન વંતર ધ્રુવ નિયમથી ત્રણ જ્ઞાન અને ભજનાથી ત્રણ અજ્ઞાનવાળા હાય છે તેમાં પણ અપર્યાપ્તક અસની વાનબ્બતમા પણુ વિભગ જ્ઞાનના અભાવ હાય છે. તે સિવાયના બાકીના દેવેને વાનવતાના અધિજ્ઞાનને અને વિભગજ્ઞાનને સદભાવ રહે છે. એટલા માટે તેએ ત્રણ જ્ઞાન અને ત્રણ અજ્ઞાનવાળા હાય છે अपज्जत्तगा जोइसियवेमाणियाणं तिन्नि नाणा तिन्नि अन्नाणा नियमा ' अपर्याप्त ज्योतिषि भने वैज्ञानिक देवाने ज्ञान भने गणु अज्ञान નિયમથી હેાય છે. જે જ્યોતિષિક અને વૈમાનિક દેવ અપાવસ્થામાં સભ્ય દૃષ્ટિવાળા હાય છે. તેને ત્રણ જ્ઞાન અને જે મિથ્યા દષ્ટિવાળા છે, તેને ત્રણ અજ્ઞાન હાય છે. પ્રશ્ન नोपज्जत्तगा नोअपज्जतगाणं भंते जीवा कि नाणी अन्नाणी ' ૐ ભદન્ત ! જે જીવને પર્યાપ્તક અને તે અપર્યાપ્તક હોય છે તે જ્ઞાની હાય છે કે
,
"
શ્રી ભગવતી સૂત્ર : ૬