Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ.२ सू. ५ ज्ञानभेदनिरूपणम् ३५१ उक्तश्च-"ईहा अपोह वोमंसा, मग्गणा य गवेसणा,
सण्णा, सई मई पण्णा, सव्वं आभिणिबोहियात्ति" ॥१॥ विपरीतमतिरूपा बुद्धिः मत्यज्ञानमुच्यते, तस्यापि च अवग्रहादिचतुरबान्तरविंशतिभेदान् वर्जयित्वा ३४०-चत्वारिंशदधिकशतत्रयं भेदा भवन्ति । अथ श्रुतज्ञानं चतुर्दशविधं प्रज्ञप्तम्-१ अक्षरश्रुतम्, २ अनक्षरश्रुतम्, ३ संज्ञिश्रुतम्. ४ अंस जिश्रुतम्, ५ सम्यक्श्रुतम्, ६ मिथ्याश्रुतम्, ७ सादिश्रुतम्, ८ अनादिश्रुतम्, ९ सपर्यवसितश्रुतम्, १० अपर्यवसितश्रुतम्, ११ गमिकश्रुतम्, १२ अगमिकश्रुतम्, १३ अङ्गप्रविष्टम्, १४ अनङ्गप्रविष्टम् । तत्र श्रुतज्ञानावरणीयकर्मक्षयोपशमनन्यं शास्त्रज्ञानं श्रुतज्ञानमुच्यते । चरणकरणानुयोगः, धर्मकथानुयोगः, द्रव्यानुयोगः, गणितानुयोगश्च श्रुतज्ञानेऽन्तर्भवति । यस्य कदापि नाशो न भवति तद् अक्षरमुच्यते, जीवोपयोगस्वरूपत्वात्, ज्ञानस्य नाशो न भवति, जीवस्या
'ईहा अपोह वीमंसा, मग्गणा य गवेसणा ।
सण्णा सई, मई पण्णा सव्वं आभिणिबोहिया ति॥ विपरीत मतिरूप बुद्धिका नाम मत्यज्ञान कहा गया है । इस मत्यज्ञानके अवग्रहादिचारोंके ५-५ अवान्तर भेदोको छोडकर ३४० भेद होते हैं । श्रुतज्ञानके १४ भेद हैं । जो इस प्रकारसे हैं १ अक्षर, श्रुत, २ अनक्षरत, ३ संज्ञिश्रुत, ४ असंज्ञिश्रुत, ५ सम्यक्श्रुत, ६ मिथ्याश्रुत, ७ सादिश्रुत, ८ अनादिश्रत, ९ सपर्यवसितश्रुत, १० अपर्यवसितश्रुत, ११ गमिकश्रुत, १२ अगमिकश्रुत, १३ अङ्गप्रविष्ट १४ और अनङ्गमविष्ट । श्रुतज्ञानावरणीय कर्मके क्षयोपशमसे यह श्रुतज्ञान होता है । इसमें चरणकरणानुयोग, धर्मकथानुयोग, द्रव्यानुयोग
और गणितानुयोग ये चार अनुयोग अन्तर्भूत होते हैं। जिसका कभी भी नाश नही होता है उसका नाम अक्षर इहा अपोह वीमंसा इत्यादि. मति३५ मुद्धिन नाम मत्यज्ञान 2. भे भत्मज्ञानना અવગ્રહાદિ ચારેના પાંચ પાંચ અવાન્તરભેદને છોડીને ૩૪૦ ભેદ થાય છે. શ્રુતજ્ઞાનના ૧૪ ચૌદ ભેદ નીચે પ્રમાણે છે– ૧ અક્ષરદ્યુત, ૨ અનક્ષશ્રુત, ૩ સંજ્ઞિકૃત, ૪ અસંજ્ઞિકૃત, ૫ સમ્યકકૃત, ૬ મિથ્યાશ્રત, ૭ સાદિકૃત, ૮ અનાદિકૃત, ૯ સપર્યાવસિતકૃત, ૧૦ અપર્યવસિતકૃત, ૧૧ ગમિકશુત, ૧૨ અગમિતશ્રુત, ૧૩ અંગપ્રવિષ્ટકૃત અને ૧૪ અનંગપ્રવિષ્ટકૃત. શ્રુતજ્ઞાનાવરણીય કર્મને ક્ષયે પશમથી આ શ્રુતજ્ઞાન થાય છે. તેમાં ચરણકરણાનુયોગ, ધર્મકથાનુગ, દ્રવ્યાનુગ અને ગણિતાનુગ. એ ચાર વેગ અંતર ભૂત થાય છે જેને કોઈ પણ વખતે નાશ થતો નથી તેનું નામ અક્ષર છે. તે અક્ષર
श्री. भगवती सूत्र :