Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
अमेयचन्द्रिका टीका श.८ उ.२ स.५ ज्ञानभेदनिरूपणम
३५३ श्रुतम् । द्वादशाङ्गमूत्रं पर्यायार्थिकनयापेक्षया सादिश्रुतम् आदिसहितम्, सपर्यवसितश्रुतम्, अन्तसहितं कथ्यते, द्रव्यार्थिकनयापेक्षया तु आद्यन्तरहितम् अनादि श्रुतम् अपर्यवसितश्रुतमुच्यते, अनेकस्थले यस्य पाठस्य पुनः पुनरुचारणं क्रियते तद् गमिकश्रुतं भण्यते, यथा 'उनराध्ययनमत्रे दशमाध्ययनगाथायाम्-'समयं गोयम मा पमायए' इत्यस्य वारंवारमुच्चारणं क्रियते । गमिकश्रुतभिन्न शास्त्रम् अगमिकश्रुत मुच्यते यथा-आचाराङ्गादिकम् आचाराङ्गादिद्वादशाङ्गमत्रम् (११ अङ्गानि, १-दृष्टिवादः ) अङ्गपविष्टश्रुतं निगद्यते । द्वादशाङ्गमत्रभिन्न शास्त्रम् अङ्गबाह्यश्रुतं कथ्यते । विस्तरो नन्दीसत्रे द्रष्टव्यः ॥ मू० ५ ॥
___ नारकादिजीवगत्यादिद्वारवक्तव्यतामाह-इतः पू समुच्चयजीव चतुर्विंशतिदण्डक-सिद्धेति पविशतिरूपैश्च दण्डकैः ज्ञानिनः अज्ञानिनश्च प्ररूपिताः, अथ तानेव गतीन्द्रियकायादिद्वारैः प्ररूपयितु. माह 'निरइयाणं भंते' इत्यादि । शास्त्र मिथ्याश्रत है। द्वादशाङ्गश्रुत पर्यायार्थिक नयकी अपेक्षासे सादिश्रुत कहा गया है । अर्थात् वह आदि सहित माना गया है । नामान्तरसे इसे सपर्यवसितश्रुत, अन्तसहितश्रुत भी कहा गया है। द्रव्यार्थिक नयकी अपेक्षासे यही श्रुत आदि अन्तरहित अनादिश्रुत अपर्यवसित श्रुत माना गया है। अनेक स्थलपर जिस पाठका बार २ उच्चारण किया जाता है वह गमिकश्रुत कहा जाता है। जैसे उत्तराध्ययनसत्रमें दशवें अध्ययनकी गाथामें 'समयं गोयम ! मा पमायए' इसपाठका घार २ उच्चारण किया गया है । गमिकतसे भिन्नशास्त्र अगमिकश्रुत कहलाता है। जैसे आचाराङ्ग आदि द्वादशसूत्र अङ्गप्रविष्टश्रुत है. द्वादशांगसूत्रसे भिन्न शास्त्र अङ्गबाह्यश्रुत कहा गया है विस्तारसे वर्णन नंदीमूत्र में कहा गया है सो वहांसे देखलेना चाहिये ॥ मृ० ५ ॥ તારા પિતાની જુઠી કલ્પનાઓથી કપેલ શ્રત મિથ્યાશ્રત છે. દ્વાદશાંગધ્રુત પર્યાયાર્થિક નયની અપેક્ષાએ સાદિકૃત કહેલ છે. અર્થાત– તેને આદિ સહિત માનેલ છે. નામાન્તરથી તેને સાયવસિતકૃત, અંતસહિતશ્રુત પણ કહ્યું છે. દ્રવ્યાર્થિક નયની અપેક્ષાએ તે જ થત આદિ અંત રહિત-અનાદિક્ષત અર્ધવસિતકૃત માનેલ છે. અનેક સ્થળે જે પાઠનો વારંવાર ઉચ્ચાર કરાય છે તે ગામકશ્રુત કહેવાય છે. જેવી રીતે ઉત્તરાધ્યયન સૂત્રના ४४मा अध्ययननी ॥थामा 'समयं गोयम मा पमायए' मे पाने पार वार ઉચ્ચારણ કરેલ છે. ગમિત મૃતથી જુદુ શાસ્ત્ર અગમિતકૃત કહેવાય છે. જેવી રીતે આચારાંગાદિ દ્વાદશસૂત્ર અંગપ્રવિષ્ટકૃત છે. દ્વાદશાંગસુત્રથી જુદુ શાસ્ત્ર અને બાહ્યશ્રુત કહેવાય છે. તેનું વિરતારથી વર્ણન નંદીસત્રમાં કહેલ છે તે તે ત્યાંથી સમજી લેવું. સુ. ૫
श्री. भगवती सूत्र :