Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७४
भगवतीसरे रूपषटकायान्यतमेन वा कायेन ये वर्तन्ते ते सकायाः सकाया एवं सकायिकाः स्वार्थे 'कमत्ययः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्यग्दृशां पञ्चज्ञानानि भजनया, मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया कदाचित द्वयज्ञानिनः, कदाचित् यज्ञानिनो भवन्ति 'पुढविकाइया जाव वणस्सइकाइया नो नाणी, अन्नाणी, नियमा दुअन्नाणी, तं जहा-मइभ. पाणी य, सुयअन्नाणीय,' पृथिवीकायिकाः यावत्-अप्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः नो ज्ञानिनः, अपि तु अज्ञानिनो भवन्ति, तत्रापि अज्ञानिनो नियमात् द्वयज्ञानिनः, तद्यथा-मत्यज्ञानिनश्च,श्रुताज्ञानिनश्च 'तसकाइया जहा सकाइया' सकायिका यथा सकायिका पञ्चज्ञानिनः, त्र्यज्ञानिनश्च पूर्व प्रतिपांच और उस इन षट्कायमेंसे किसी एककायसे जो जीव युक्त होते हैं वे जब सकाय कहे गये हैं, तो ऐसे सकाय केवली भी होते हैं ऐसे सकायिक सम्यग्दृष्टियोंके भजनासे दो, तीन, चार ज्ञान हो सकते हैं
और एक केवलज्ञान भी हो सकता है । इसलिये यहां भजनासे पांचज्ञानतक हो सकता कहा गया है । तथा सकायिक मिथ्यादृष्टियों में भजनासे दो तीन अज्ञान भी होसकते हैं । 'पुढविक्काइया जाव वणरसइकाइया णो नाणी, अन्नाणी, नियमा दुअन्नाणी तंजहा मतिअन्नाणीय, सुयअन्नाणी य' पृथिवीकायिक अप्कायिक, तेजस्कायिक, वायुकायिक और वनस्पतिकायिक ये सब ज्ञानी नहीं होते हैं अपितु अज्ञानी ही होते हैं। इनमें मत्यज्ञानी और श्रुताज्ञानी नियमसे होते हैं। 'तस काहया जहा सकाइया' जिस प्रकार सकायिकजीव पांचज्ञानवाले और तीन अज्ञानवाले भजनासे पहिले कहे गये हैं, इसी प्रकारसे भजनासे અને ત્રસ એ ૬ છ કાય પૈકી કોઈ એક કાયથી જે જીવ યુકત હોય એવા સકાય કેવલી પણ હોય છે-એવા સકાયિક સમ્યગ્દષ્ટિએને ભજનાથી બે, ત્રણ, ચાર જ્ઞાન હોય છે અને એક કેવળજ્ઞાન પણ હોય છે. એટલા માટે અહીં તેમનામાં ભજનાથી પાંચ જ્ઞાન હોવાનું કહ્યું છે. તેમજ સકાયિક મિથ્યા દ્રષ્ટિએમાં બે, ત્રણ, અજ્ઞાનરૂપ डश छ. 'पुढबिकाइया जाव वणस्सइकाइया नो नाणी अन्नाणी नियमा द अनाणी तं जहा मति अन्नाणी य सुय अन्नाणी य' पृथ्वी थि: 04 २५५ यि, તેજસ્કાયિક, વાયુકાયિક, અને વનસ્પતિકાયિક જીવ એ સઘળા જ્ઞાની હોતા નથી. પરંતુ અજ્ઞાની જ હોય છે તેમાં મત્યજ્ઞાની અને તાજ્ઞાની નિયમથી હોય છે. तसकाइया जहा सकाइया' २वी रीत सायि १२ पाय वानवाका भने ३५ અજ્ઞાનવાળા ભજનાથી હેવાનું પહેલાં કહેવાયું છે તે જ રીતે ભજનાથી ત્રસાયિક જીવ
श्री. भगवती सूत्र :