Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४८
भगवतीमत्रे कार्यकरणाभ्यासेन जायमाना बुद्धिः कर्मजा-यथा कृषकादीनां कृषिकार्यादौ निपुणता जायते ३ । चिरकालव्यवहारानुभवजन्या बुद्धिः पारिणामिकी-यथा वृद्धादीनाम् ४। श्रुननिश्रितं चतुर्विधम् १ अवग्रहः, २ ईहा, ३ अवायः, ४ धारणा च, तत्र अवग्रहो द्विविधः १ अर्थावग्रहः, २ व्यञ्जनावग्रहश्च । अर्थावग्रहः पञ्चन्द्रियैः मनसा च षष्ठेन जायते । व्यञ्जनावग्रहः श्रोत्र-घ्राण-रसना-स्पर्शनरूपचतु. रिन्द्रयैः जायते । अर्थावग्रहवत् ईहा, अबायः, धारणा चापि प्रत्येकं षविधा। व्यञ्जनावग्रहश्चतुर्विधः सर्वमेलनेन ६+६+६+६+४=२८ अष्टाविंशति भेदाः, तेषां च १ बहुग्राही, २ अल्पग्राही, ३ बहुविधग्राही,४ अल्पविधग्राही, ५ क्षिपः, अक्षिमा, को हुई । कार्यकारण के अभ्यास से जायमान जो बुद्धि है वह कर्मजा बुद्धि है । जैसे किसान आदिकोंको अपने कृषिकर्म आदिमें निपुणता हो जाती है। चिरकाल से लौकिक व्यवहार का अनुभव करते२ जो बुद्धि आ जाती है वह पारिणामिकी बुद्धि है जैसे अनुभवी वृद्धादिक पुरुषोंकी बुद्धि । श्रुतनिश्रित मतिज्ञान चार प्रकारका होता है. अवग्रह ईहा, अवाय और धारणा इनमें अर्थावग्रह और व्यञ्जनावग्रहके भेद से अवग्रहज्ञान दो प्रकारका होता है। अर्थावग्रह पांच इन्द्रिय और छठे मन से उत्पन्न होता है. व्यञ्जनावग्रह-श्रोत्र, घ्राण, रसना और स्पर्शन इन चार इन्द्रियों से उत्पन्न होता है। अर्थावग्रह की तरह ईहा, अवाय और धारणा. ये भी प्रत्येक पांच इन्द्रिय और छठे मन से उत्पन्न होता है. व्यञ्जनावग्रह ४ प्रकारका है। इस तरह अवग्रह ईहा. अवाय, धारणा इन सबके ६+६+६+६+४=२८ भेद हो जाते हैं। ये अवग्रहादिक बहुग्राही, अल्पग्राही, बहुविधग्राही, अल्पविधग्राहो, क्षिप्रग्राही અભ્યાસથી થવાવાળી બુદ્ધિ તે કર્મના બુદ્ધિ છે. જેવી રીતે ખેડૂતાદિકને પોતાના કાર્યમાં નિપુણતા થઈ જાય છે. લાંબા કાળથી લૌકિક વહેવારને અનુભવ કરતાં કરતાં જે બુદ્ધિ આવી જાય છે તે પારિણામિકી બુદ્ધિ છે. જેવી રીતે અનુભવી વૃદ્ધ પુરુષની હોય છે. કૃતનિશ્રિત મતિજ્ઞાન ચાર પ્રકારનું હોય છે. અવગ્રહ, ઈહા, અવાય અને ધારણ. તેમાં અર્થાવગ્રહ અને વ્યાજનાવગ્રહના ભેદથી અવગ્રહ બે પ્રકારના હોય છે. અર્થાવગ્રહ પાંચ ઇન્દ્રિય અને છઠ્ઠા મનથી ઉત્પન્ન થાય છે. વ્યંજનાવગ્રહ શ્રોત્ર, ઘાણ, રસના અને સ્પર્શન એ ચાર ઇન્દ્રિથી થાય છે. અર્થાવગ્રહની માફક ઈહા, અવાય અને ધારણું પણ પ્રત્યેક પાંચ ઇન્દ્રિય અને છઠ્ઠા મનથી ઉત્પન્ન થાય છે. વ્યંજનાવગ્રહ ચાર પ્રકારનું हाय छे से शत मवाड, ४, अवाय, धा२ मे थाना ६+६+६+६+४=२८ ले થાય છે એ અવગ્રહાદિક બહુગ્રાહી, અલ્પગ્રાહી, બહુવિધગ્રાહી, અલ્પવિગ્રાહી, ક્ષિપ્ર
श्री. भगवती सूत्र :