Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४४
भगवतीभूत्रे न्ति, तथाच ज्योतिषिकाश्चन्द्रादयः, वैमानिकाश्च सौधर्मादयो नियमतो मतिश्रुतावधिज्ञानिनः, नियमतश्च मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानिनश्च भवन्ति । गौतमः पृच्छति- सिद्धाणं भंते ! पुच्छा' हे भदन्त ! सिद्धाः खलु किं ज्ञानिनो भवन्ति? अज्ञानिनो भवन्ति ? भगवानाह - 'गोयमा! णाणी नो अन्नाणी, नियमा एगनाणी, केवलनाणी' हे गौतम ! सिद्धाः खलु ज्ञानिनो भवन्ति, नो अज्ञानिनो भवन्ति, तत्रापि नियमात नियमतः एकज्ञानिनः केवलज्ञानिनो भवन्ति, नतु आभिनिबोधिकादि ज्ञानिन इति भावः ।। ___ इदमत्रावधेयम्-ज्ञानं पञ्चविधं १ मतिज्ञानम् ( आभिनिबोधिकज्ञानम् ), २ श्रुतज्ञानम्, ३ अवधिज्ञानम्,४ मनःपर्यवज्ञानम् , ५ केवलज्ञानश्च । तत्र संक्षेपतो ज्ञानं द्विविधं-प्रत्यक्षं, परोक्षश्च । तत्र प्रत्यक्षं द्विविधं प्रज्ञप्तम्-१ इन्द्रियप्रत्यक्षम् चंद्रादिक ज्योतिषीदेव और सौधर्मादिक वैमानिकदेव नियमसे मतिज्ञानवाले, श्रुतज्ञानवाले, और अवधिज्ञानवाले होते हैं और नियमसे मत्यज्ञानवाले, श्रुतअज्ञानवाले और विभंगज्ञानवाले होते हैं । अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'सिद्धाणं भंते ! पुच्छा' हे भदन्त ! सिद्ध क्या ज्ञानी होते है या अज्ञानी होते है ? उत्तरमें प्रभु कहते हैं 'गोयमा' हे गौतम ! 'णाणी, णो अनाणी सिद्धनियमसे ज्ञानी होते हैं अज्ञानी नहीं होते हैं । ज्ञानीमें भी वे केवलज्ञानी होते हैं । इसी कारण उन्हें यहाँ 'एगनाणी केवलनाणी' ऐसा कहा गया है । अन्य आभिनिबोधिक ज्ञानवाले वे नहीं होते हैं। यहां ऐसा समझना चाहिये सिद्धान्तकी दृष्टिसे ज्ञान पांच प्रकारका होता है १ मतिज्ञान, २ श्रुतज्ञान, ३ अवधिज्ञान, ४ मनःपर्यवज्ञान, ५ केवलज्ञान दार्शनिक शैलीसे इन पांचों ज्ञानोंको दो विभागमें विभक्त किया गया है एक અને સૌધર્માદિક વીમાનિકદેવ નિયમથી મતિજ્ઞાનવાળા, શ્રતજ્ઞાનવાળા અને અવધિજ્ઞાનવાળા હોય છે. તેમજ નિયમથી મત્યજ્ઞાન, તાજ્ઞાન અને વિસંગ જ્ઞાનવાળા હોય છે. 'सिद्धाणं भंते पुच्छा' भगवन! सिद्धी जानी ५ छ । अज्ञानी ? 6.-"गोयमा' 3 गौतम ! 'नाणी नो अन्नाणी' सिद्ध नियमयी ज्ञानी लोय छे भने पानीमा पण तेम्म जानी डाय छे १२0 तेयाने मी 'एग नाणी केवलनाणी' એવું કહ્યું છે. બીજા આભિનિબેધિક જ્ઞાનવાળા તે હેતા નથી. અહીં એવું સમજવાનું છે કે સિદ્ધાંતની દ્રષ્ટિએ જ્ઞાન પાંચ પ્રકારનું છે. ૧ મતિજ્ઞાન, ૨ શ્રુતજ્ઞાન, ૩ અવધિજ્ઞાન, ૪ મનઃ પર્યાવજ્ઞાન, ૫ કેવળજ્ઞાન. દાર્શનિક શૈલીથી આ પાંચ જ્ઞાનેને બે ભાગમાં
श्री. भगवती सूत्र :