Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९२
भगवतीसरे कर्माशींविषः किं पिशाचवानव्यन्तदेवकर्माशीविषः, एवं सर्वेषामपि अपर्याप्तकानाम्, ज्योतिषिकाणाम् सर्वेषाम् अपर्याप्तकानाम्, यो वैमानिकदेवकर्माशीविषः किं कल्पोपपन्नकवैमानिकदेवकर्माशीविषः, कल्पातीतकवैमानिकदेवकर्माशी विषः ? गौतम ! कल्पोपपन्नकवैमानिकदेवकर्माशीविषः, नो कल्पातीतकवैमानिकदेवकर्माशीविषः । यदि कल्पोपपन्नकवैमानिकदेवकर्माशी विषः, किं जो असुरकुमारदेव भवनवासी देव अपर्याप्त हैं वे कर्माशीविष हैं । (एवं जाव थणियकुमाराणं) इसी तरहसे यावत् स्तनितकुमार भवनवासीदेवों तक जानना चाहिये । (जइ वाणमंतरदेवकम्मासीविसे किं पिसाय वाणमंतरदेव कम्मासीविसे) हे भदन्त ! यदि वानव्यन्तर देवकर्माशीविष हैं तो कौनसे वानव्यन्तरदेव कर्माशीविष हैं ? क्या वे जा पिशाचवानव्यन्तरदेव हैं या और जो वानव्यन्तर देव हैं वे ? (एवं सव्वेसिपि अपज्जत्तगाणं, जोइसियाणं सव्वेसि अपज्जत्तगाणं) गौतम ! जितने भी अपर्याप्त वानव्यन्तर देव हैं वे सब कर्माशीविष हैं इसी तरहसे सब ज्योतिषीदेव अपर्याप्तावस्थामें कर्माशीविष हैं ऐसा जानना चाहिये । (जह वेमाणिय देवकम्मासीविसे किं कप्पोवगवेमाणियदेवकम्मासीविसे, कप्पाईयवेमाणियदेवकम्मासीविसे ) हे भदन्त! यदि वैमानिकदेव काशीविष हैं तो कौनसे वैमानिकदेव कर्माशोविष है ? क्या वे जो कल्पोपपन्नक वैमानिकदेव हैं ? या वे कि जो कल्पातीत वैमानिकदेव है ? (गोयमा) हे गौतम ! (कप्पोवगवेमाणियदेव कम्मासीविसे, नो कप्पाईय वेमाणियदेवकम्मासीविसे) जो कल्पो. मे८ ते यावत् - २तनितभार सपनवासीवि पत समय से. 'जइ वाणमंतरदेव कम्मासीविसे, किं पिसायवाणमंतरदेव कम्मासीविसे भगवन् ! ने पाव्यत२. દેવ કર્માશીવિષદેવ છે તે કયા? શુંજે પિશાય વાણવ્યંતરદેવ છે તે કે જે વનવ્યંતરદેવ છે તે ? एवं सम्वेसिपि अपज्जत्तगाणं, जोइसियाणं सव्वेसिं, अपज्जत्तगाणं' हे गौतम ! જેટલા અપર્યાપ્ત વ્યાનવ્યંતરદેવ છે તે તમામ કર્મશીવિષ છે. એજ રીતે તમામ ज्योतिषिय अपर्याप्त म१रयामा शीविष छ त सम से. 'जह वेमाणियदेव कम्मासीविसे किं कप्पोवगवेमाणियदेवकम्मासीविसे, कप्पाईय वेमाणियदेव कम्मासीविसे । भगवन् ! मानि५ ४ीविष छ । ४या मानव माशाविष छ ? ‘गोयमा' हे गौतम ! 'कप्पोवगवेमाणियदेवकम्मासीविसे, नो कप्पाईयवेमाणियदेवकम्मासीविसे । २ ४क्ष्योपपन्न मानि३५ छ त मातीविष मन ४ातीत मानिव शीविष डाता नथी. 'जह कप्पोवग
श्री. भगवती सूत्र: