Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अमेयचन्द्रिका टीका श. ८उ.२ स.३ धर्मास्तिकायादे विज्ञेयत्वनिरूपणम् ३०३ पासइ, तं जहा - धम्मत्थिकायं, जाव करिस्सइ वा नवा करिस्सइ ॥ सू० ३॥
छाया-दश स्थानानि छद्मस्थः सर्वभावेन न जानाति, न पश्यति, तद्यथाधर्मास्तिकायम् १, अधर्मास्तिकायम् २, आकाशास्तिकायम् ३, जीवम अशरीर मतिबद्धम् ४, परमाणुपुद्गलम् ५, शब्दम् ६, गन्धम् ७, वातम् ८, अयं जिनो भविष्यति वा न वा भविष्यति ९, अयं सर्वदुःखानामन्तं करिष्यति वा न वा करिष्यति १० 'एतानि चैव उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली सर्व भावेन जानाति, पश्यति, तद्यथा-धर्मास्तिकायम्, यावत् करिष्यति वा नवा करिष्यति ॥ भू० ३ ।।
धर्मास्तिकाय आदिकी दुर्विज्ञेयताकी वक्तव्यता। दस ठाणाई छउमत्थे सव्वभावेणं न जाणइ ' इत्यादि ।
सूत्रार्थ-(दस ठाणाई छउमत्थे सव्वभावेणं. न जाणइ, न पासई' छद्मस्थजीव अवधिज्ञान आदि विशिष्ट ज्ञानरहित जीव सर्वभावसे प्रत्यक्षज्ञानसे इन दशस्थानोंको नहीं जानता है, नहीं देखता है। (तंजहा) वे दश स्थान ये हैं (धम्मत्थिकायं १, अधमथिकायं २, आगासत्थिकायं ३, जीवं असरीरपडिबद्धं ४, परमाणुपोग्गलं ५, सदं ६, गंधं ७ वातं ८, अयंजिणे भविस्सइ वाणवा भविस्सइ, अयं सव्वदुक्खाणं अंतं करिस्सइ वा नवा करिस्सइ १०) धर्मास्तिकाय१, अधर्मास्तिकाय २, आकाशास्तिकाय ३, शरीररहितजीव ४, परमाणु पुदगल ५, शब्द ६. गंध ७, वायु ८, यह जिन होगा कि नहीं होगा ९ यह समस्त दुःखोंका अन्त करेगा या नहीं करेगा १० । (एयाणिचेव उप्पण्णनाण
पारितय मानी विजयतार्नु- नि३५४. 'दस ठाणाई छउमत्थे सबभावेणं न जाणइ इत्यादि.
सूत्राथ- 'दस ठाणाई छउमत्थे सवभावेणं न जाणइ न पासइ' છદ્મસ્થ જીવ- અવધિજ્ઞાન આદિ વિશિષ્ટજ્ઞાન રહિત જીવ-સર્વભાવને પ્રત્યક્ષજ્ઞાનથી આ ६२ स्थानाने ongतो नथा, मत नथा. 'तंजहा' ते ६२थान मा प्रमाणे - धम्मत्थिकायं १, अधम्मत्थिकायं २, आगासस्थिकायं ३, जीवं असरीरपडिबद्धं४, परमाणुप्पोगलं ५, सदं ६, गंधं ७, वातं ८, अयं जिणे भविस्सइ ९, अयं सन्च दुक्खाणं अंतं करिस्सइवा नवा करिस्सइ १०.' यारिताय १, २मस्तिऑय २, माशास्तिय 3, शरीर २डीत १ ४, ५२मा पुगत प, शह ६, मध ७, વાયુ ૮, આ જીવ હશે કે નહીં હોય ૯, આ સમસ્ત દુઃખને અંત કરશે કે નહીં
श्री. भगवती सूत्र :