Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ.२ सू.४ ज्ञानभेदनिरूपणम् ___ छाया कतिविधं खलु भदन्त ज्ञानं प्रज्ञप्तम् ? गौतम ! पश्चविधं ज्ञानं प्रज्ञप्तम्, तद्यथा-आभिनिबोधिकज्ञानम्, श्रुतज्ञानम् अवधिज्ञानम्, मनःपर्यवज्ञानम्, केवलज्ञानम् । अथ किं तत् आभिनिवोधिकज्ञानम् ? आभिनिवोधिकज्ञानम् चतुर्विधं प्रज्ञप्तम् तद्यथा-अवग्रहः, ईहा, अवायः, धारणा, एवं यथा राजप्रश्नीये ज्ञानानां भेदस्तथैव इहापि भणितव्यः यावत् तदेतत् केवलज्ञानम् । अज्ञानं खलु भदन्त !
ज्ञानभेदवक्तव्यता'कइ विहेणं भंते ! नाणे पन्नत्ते' इत्यादि । सूत्रार्थ-(कइविहे णं भंते ! नाणे पण्णत्ते ) हे भदन्त ! ज्ञान कितने प्रकारके कहे गये हैं ? (गोयमा) हे गौतम ! (पंचविहे नाणे पण्णत्ते) ज्ञान पांच प्रकारके कहे गये (तंजहा) वे इस प्रकारसे हैं (आभिणियोहियनाणे, सुयनाणे, भोहिनाणे, मणपज्जवनाणे. केवलनाणे)
आभिनिबोधिकज्ञान १, श्रतज्ञान, अवधिज्ञान ३ मनःपर्यवज्ञान ४ केवल ज्ञान ५ (से किं तं आभिणिबोहियनाणे) हे भदन्त ! आभिनिबोधिकज्ञान कितने प्रकारका है। (आभिणिबोहियनाणे चउविहे पण्णत्ते)हे गौतम! अभिनिवोधिकज्ञान चार प्रकारका है । (तंजहा) वे प्रकार ऐसे हैं (उग्गहो, ईहा, अवाओ, धारणा) अवग्रह १, ईहार, अवाय ३, और धारणा ४ (एवं जहा रायप्पसेणइए णाणाणं भेओ तहेव इहवि भाणियत्वोजा सेत्तं केवलनाणे) जिस प्रकारसेराजप्रश्नीयसूत्र में ज्ञानोंके प्रकार कहे गये हैं, उसी प्रकारसे यहाँ पर भी कहलेना चाहिये । यावत्
જ્ઞાનના ભેદનું ધિરૂપણ 'कइ विहेणे भंते ! नाणे पन्नत्ते इत्यादि
सूत्राथ'- 'कइ विहेणं भंते! नाणे पन्नत्ते' हे भगवान! ज्ञान ८९॥ पार्नु छ ? 'गोयमा' गीतम! 'पंचविहे नाणे पन्नत्ते जान पाय प्रार्नु 334 छे. 'तनहा' रे मा प्रमाणे छ:- : आभिणिबोहियनाणे, मुयनाणे,
ओहिनाणे, मणपज्जवनाणे, केवलनाणे' मालिनिसोपशान १, श्रुतज्ञान २, मधिज्ञान 3, मना५य ज्ञान ४, वज्ञान ५. 'से कितं आभिणिबोहिय नाणे भगवन ! मालिनिमाधिशान 21 प्रा२र्नु छ ? ' आभिणिबोहियनाणे चरबिहे पन्नत्ते । गौतम! मामिनिमोविज्ञान यार ४ार्नु छ. 'तजहा ते या प्रभारी छ:- 'उग्गहो, इंहा अवाओ, धारणा,' म १, डा २, अपाय 3, भने धारण! ४. 'एवं जहा रायप्पसेणइए जाणाण भेओ तहेव इहवि भाणियव्वो जाव सेतं केवलनाणे' हे शत प्रश्नीयसूत्रमा जानना हो
श्री. भगवती सूत्र :