Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ.२ सू.३ धर्मास्तिकायादेवुविज्ञेयत्वनिरूपणम् ३०७ च अवध्यादिविशिष्टज्ञानरहितश्छद्मस्थो धर्मास्तिकायादिदशवस्तूनि प्रत्यक्षरूपेण न जानाति इति फलितम्, तानेव प्राह- 'तजहा-र्धामस्थिकायं १, अधम्मस्थिकायं २, आगासस्थिकायं ३, जीव असरीरपडिबद्धं ४, परमाणु. पोग्गलं ५, सदं ६, गंधं ७, वात८, तद्यथा - धर्मास्तिकायं, सर्वभावेन छद्मस्थो न जानाति न पश्यति, एवम्-अधर्मास्तिकायम्, आकाशास्तिकायम् अशरीरमतिबद्धम् - शरीरप्रतिबन्धरहित देहविमुक्त सिद्धमित्यर्थः जीवं छद्मस्थो न जानाति न पश्यति इति पूर्वेणान्वयः, तथैव छद्मस्थः परमाणुपुद्गलम् उपलक्षणत्वात् द्वयणुकादिकमपि न जानाति न पश्यति, एवं शब्द, गन्ध, वातं वायुं चाऽपि छद्मस्थो जनो न जानाति न पश्यति, एवम् 'अयं जिणे भविस्सइ वा न वा भविस्सइ ९' अयं-प्रत्यक्षरूपः कोऽपि प्राणी जिनो अनंतपर्यायों सहित नहीं जानता है। प्रत्येक पदार्थ को उनकी अनन्त पर्यायो सहित जाननेवाला एक केवलज्ञानी ही है। इसलिये 'सर्वभाव' पदका अर्थ 'चाक्षुषप्रत्यक्ष' ऐसा ही करना चाहिये इससे अवध्यादिविशिष्टज्ञानरहित छद्मस्थ धर्मास्तिकायादिक १० वस्तुओंको प्रत्यक्ष रूपसे न जान सकता है और न देख सकता है। छद्मस्थ जिन १० वस्तुओंको साक्षात्रूपसे नहीं जान देख सकता है उन्हें ही सूत्रकार नामनिर्देशपूर्वक प्रकट करते हैं 'धम्मत्थिकायं १, अधम्मत्थिकायं २, आगासत्थिकायं ३, जीवं असरीरपडिबद्ध ४, परमाणुपोग्गलं ५, सदं ६, गंधं ७, वातं ८, अयं जिणे भविस्सइ, वा नवा भविस्सह ९, अयं सव्व दुक्खाणं अंतं करिस्सइ वा, न वा, करिस्सइ १०' धर्मास्तिकाय १, अधर्मास्तिकाय २, आकाशास्तिकाय ३, मुक्तजीव ४, परमाणुपुद्गल ५, અવશ્ય જાણે છે પણ તેને તે તેની સંપૂર્ણ અનંત પર્યાયે સહિત જાણતા નથી. પ્રત્યેક પદાર્થને તેની અનંત પર્યાયે સહિત જાણવાવાળા એક કેવળજ્ઞાની જ છે, એટલે 'सर्वभाव' पहने। अथ याक्षुष-प्रत्यक्ष-सेवा / लेय. मेथी अध्याति विशेष જ્ઞાનરહિત છમસ્થ ધર્માસ્તિકાયાદિક દશ વસ્તુઓને પ્રત્યક્ષરૂપથી જાણી શકતા નથી અને દેખી પણ શકતા નથી. છદ્મસ્થ જે દશ વસ્તુઓને સાક્ષાતરૂપથી જાણ કે જોઈ शता नथी तेने सूत्र॥२ नामनिष पू४ वे मतावे छे. 'धम्मत्थिकायं १, अधम्मत्थिकायं २, आगासत्थिकायं ३, जीवं असरीरपडिबद्धम् ४, परमाणु पोग्गल ५, सदं ६, गंध ७, वातं ८, अयंजिणे भविस्सइ नवा भविस्सइ ९, अयं सव्व दुक्खाणं अतं करिस्सइ वा नवा करिस्सइ १०' पारिताय १, अधीસ્તિકાય ૨, આકાશાસ્તિકાય ૩, મુકતજીવ ૪, પરમાણુ યુગલ પ, શબ્દ ૬, ગંધ છે,
श्री. भगवती सूत्र :