Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ. २ सू. २ आशीविषस्वरूपनिरूपणम्
२९३
सौधर्मकल्पोपपन्नवैमानिकदेवकर्माशीविषः - यावत् - अच्युत कल्पोपपन्नक - यावत्कर्माशीविषः ? गौतम ! सौधर्मकल्पोपपन्नवैमानिकदेवकर्माशीविषोऽपि यावत् सहस्रा रकल्पोपपन्न कवैमानिकदेव कर्माशीविषोऽपि, नो आनतकल्पोपन्नकयावत्, नो अच्युतकल्पोपपन्न वैमानिकदेव कर्माशीविषः, यदि सौधर्मकल्पोपपत्रकयावत् कर्माशीविषः किं पर्याप्तकसौधर्मकल्पोपपन्नवैमानिकदेवकर्माशीविषः, अपर्याप्त कसौधर्म कल्पोपपन्नकवैमानिकदेवकर्माशीविषः ? गौतम ! नो पर्याप्तक पपन्नवैमानिकदेव हैं वे कर्माशीविष हैं। कल्पातीत वैमानिकदेव कर्माशीविष नहीं हैं । (जह कप्पोवगवेमाणियदेव कम्मासीविसे किं सोहस्मकप्पोवगवेमाणिय देवकम्मासीविसे, अच्चुयकप्पोवग जाव कम्मासीविसे ? ) हे भदन्त ! यदि कल्पोपपत्रक वैमानिकदेव कर्माशीविष हैं तो कौनसे कल्पोपपन्नक वैमानिकदेव कर्माशीविष हैं क्या वे जो सौधर्मकल्पोपन हैं या कि वे जो यावत् अच्युतकल्पोपपन्नक हैं ? (गोयमा) हे गौतम ! (सोहम्मकप्पो वगवेमाणियदे व कम्मासीविसे वि, जाव सहस्सार कप्पवगवेमाणियदेव कम्मासीविसे वि) जो सौधर्मकल्पोपपन्नक वैमानिकदेव हैं वे कर्माशीविष हैं यावत् जो सहस्रारकल्पोपपन्नकवैमानिकदेव हैं वे कर्माशीविष हैं । ( नो आणय कप्पोवग जाव नो अच्चुयकष्पोवगवेमाणिय देवकम्मासीविसे) परन्तु आनत कल्पोपपन्नक वैमानिकदेव कर्माशीविष नहीं हैं और न यावत् अच्युत कल्पोपपत्रक वैमानिकदेव कर्माशीविष हैं । (जइ सोहम्मकप्पोवगजाव कम्मासीविसे किं पज्जत्तसोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे, वेमाणि देवकम्मासीविसे किं सोहम्मकप्पोवगवेमाणियदेव कम्मासीविसे, अच्चुयकप्पोवन जाव कम्मासीविसे ' डे भगवन ! જો કલ્પપપન્ન વૈમાનિકદેવ કર્માશીવિષ છે? તેા કયા કાપપત્રક વૈમાનિકદેવ કર્માશીવિષ છે ? શુ` સૌધમ કા૫૫ન્નક छेते ? डे ? यावत् - अभ्युतछे त ? ' गोयमा ' हे गौतम! सोहम्म कप्पोवगवेमाणियदेव कम्मासीविसे वि जाव सहस्सारकप्पोवग वेमाणियदेव कम्मासोविसे वि ' ? सौधर्म उपाय वैमानिहेव हे ते उर्भाशीविष छे. यावत्સહસ્ત્રાર કલ્પે।પપત્રક વૈમાનિકદેવ છે તે પણુ કર્માશીવિષ છે. नो आणय कपोवग जाव नो अच्चुयकप्पोवगवेमाणियदेवकम्मासीविसे परंतु આનત કાપપન્નક વૈમાનિકદેવ કર્માશીવિધ હેાતા નથી અને યાવત – - अभ्युत उपायપન્નક વૈમાનિકદેવ કર્માંશી(વષ હોતા નથી. 'जइ सोहम्मकप्पोव गवेमाणिय देव| कम्मासीविसे किं पज्जत सोहम्म कप्पोवग वेमाणियदेवकम्मासीविसे अपज्जत्त
.
"
શ્રી ભગવતી સૂત્ર : ૬