Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७४
भगवतीसूत्रे टीका - 'कइविहा णं भंते ! आसीविसा पण्णत्ता ?' गौतमः पृच्छति- हे भदन्त ! कतिविधाः कियत्मकाराः खलु आशीविषाः प्रज्ञप्ताः ? आश्यां दंष्ट्रादौ विषं येषां ते आशीविषाः सदियः इत्यर्थः, भगवानाह'गोयमा! दुविहा आसीविसा पणत्ता' हे गौतम ! द्विविधाः आशीविषाः प्रज्ञप्ताः कथिताः, 'तंजहा - जाइ - आसीविसा य, कम्मआसीविसा य,' तद्यथा जात्या शीविषाश्च, कर्माशीविषाश्च, तत्र जात्या जन्मना आशीविषाः सर्प वृश्चिकादयः, कर्मणा क्रियया शापादिना आशीविषाः पाण्युपघातकाः कर्माशीविषाः गर्भज मनुष्य जो कि कर्मभूमिमें उत्पन्न हुए हैं कर्माशीविष हैं, अपर्याप्त असंख्यात वर्षकी आयुवाले मनुष्य कर्माशीविष नहीं हैं।
टीकार्थ-प्रथम उद्देशकमें पुद्गल परिणाम कहा गया है । इस द्वितीय उद्देशकमें भी प्रकारान्तर से पुद्गल परिणामको ही प्ररूपित करनेके लिये सूत्रकारने प्रथम आशीविष द्वारको कहा है इसमें गौतमने प्रभुसे ऐसा पूछा है 'कइविहाणं भंते ! आसीविसा पण्णत्ता' हे भदन्त ! आशीविषकितने प्रकारके कहे गये हैं ? आशी नाम दंष्ट्रादिकका है जिनकी दंष्ट्रादिकमें विष होता है वे आशीविष सर्प हैं ऐसे वे सर्पादिरूप आशीविष 'गोयमा' हे गौतम ! 'दुविहा पण्णत्ता' दो प्रकारके कहे गये हैं । 'तंजहा' जो इस प्रकारसे हैं 'जाइ आसी विसाय, कम्म आसीविसाय' एक जाति आशीविष और दूसरे कर्मा
शीविष । जन्मसे जो आशीविष हैं ऐसे सर्प वृश्चिक आदि जीव કર્મભૂમિમાં ઉત્પન્ન થયેલા છે તે કર્મશીનિષ છે. અપર્યાપ્ત અસંખ્યાત વર્ષની આયુષ્યવાળા મનુષ્ય કમશીવિષ હોતા નથી.
ટીકાથ– પહેલા ઉદેશમાં પુદ્ગલ પરિણામ કહેવામાં આવ્યું છે અને આ બીજા ઉદ્દેશકમાં પણ પ્રકારાન્તરથી પુદગલ પરિણામનેજ સ્પષ્ટ કરવા માટે સૂત્રકારે પ્રથમ माशाविष६२ ४ह्यु छ. तमा गौतम स्वामी से मेj पूछ्यु छ , 'कइ विहाणं भंते आसीविसा पण्णत्ताभगवन आशीविष ४८॥ २॥ ४ामा मा छे. આસિ. નામ દૃષ્ટાદિકનું-દાઢનું છે. જેની દાઢમાં વિષ હોય છે તે આશીવિષ–સર્પ કહેવાય छ. मेवात साहि३५ आशीविष गोयमा' हे गौतम ! 'दविहा पण्णत्ता' से ५३२ डामा मायां छे. 'तं जहा' मा शत छ. 'जाइ आसीविसाय कम्म आसीविसाय मे जति माशीविष भने भारत में माशीविष. मथी જે આશીવિષ છે તે સર્પ, વૃશ્ચિક આદિ જવ જાતિ આશીવિષ છવ છે. જે શાપદિ
श्री. भगवती सूत्र :