Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ८ उ. २ सू. १ आशीविषस्वरूपनिरूपणम् २७५ पञ्चेन्द्रियाः तिर्यञ्चः मनुष्याश्च पर्याप्तका एव कर्माशीविषा उच्यन्ते, एतेषां हि तपश्चर्यादिना अन्येन वा केनचिद् कारणेन आशीविषलब्धिर्भवति, आशीविषलब्ध्या च एते शापप्रदानेनैव अन्यान् व्यापादयितुं शक्नुवन्ति. ते च कर्माशीविषाः आशीविषलब्धिस्वभावात् सहस्रारान्ताष्टमदेवलोकेषु एव उत्पत्तु. मर्हन्ति, तत्र देवत्वेनोत्पन्नाश्च ते देवा भूत्वा अपर्याप्तावस्थायाम् भूतपूर्वाशीविषभावानुभवतया कर्माशीविषलब्धिमन्तो भवन्ति, उक्तश्च 'आसी दाढा तग्गय. महाविसाऽऽसीविसा दुविहभेया । ते कम्मजाइभेएण णेगहा चउबिहविगप्पा-'त्ति'
आशी दंष्ट्रा तद्गतमहाविषाः आशीविषाः द्विविधभेदाः । ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः ॥इति॥ गौतमः पृच्छति - 'जाइआसोविसाणं भंते ! कइविहा पण्णता ?'
हे भदन्त ! जात्याशीविषाः खलु जीवाः कतिविधाः प्रज्ञप्ताः ? जाति आशीविष जीव हैं । जो शाप आदि क्रियारूप कर्मसे आशीविष हैं प्राणीके उपघातक हैं वे काशीविष हैं । ऐसे कर्माशीविष पर्याप्त पंचेन्द्रियतिर्यच, और पर्याप्तक मनुष्य ही होते हैं। इन्हें तपश्चर्यादिसे अथवा किसी अन्यकारणसे आशीविषलब्धि होती है। आशीविषलब्धिके प्रभावसे ये शापदेकर ही अन्य जीवोंको मार डालने के लिये समर्थ होते हैं। ऐसे ये जीव कर्माशीविष कहे गये हैं। आशीविषलब्धिके स्वभावसे ये आठवें देवलोक सहस्रारतक उत्पन्न हो सकते हैं । वहां पर देवरूपसे उत्पन्न हुए वे देव होकर अपर्याप्तावस्थामें भूतपूर्व आशीविष लब्धिके प्रभाव से वासित होने के कारण कर्माशीविषलब्धिवाले होते हैं ।
कहाभी है-' आसीदाढातग्गय इत्यादि
अब गौतमस्वामी प्रभुसे ऐसा पूछते हैं 'जाइ आसीविसा णं ક્રિયારૂપ કર્મથી આશીવિષ છે. પ્રાણીઓના ઉપઘાતક-ઘાત કરનાર છે. તે કર્મશીવિષ છે. એવા કમશીવિશ્વ પર્યાપ્તક પંચેન્દ્રિય તિર્યંચ અને પર્યાપ્તક મનુષ્ય જ હોય છે. તેમને તપશ્ચર્યાદિથી અથવા કે અન્ય કારણથી આશીવિષ લબ્ધિ પ્રાપ્ત થયેલી હોય છે. આશીવિષ લબ્ધિના પ્રભાવથી તેઓ શાપ આપીને અન્ય જીવોને મારવાને સમર્થ થઈ શકે છે. એવા છે જેને કમશીવિષ કહેવામાં આવે છે. આશીવિષલબ્ધિના સ્વભાવથી તે આઠમા દેવલોક સહસ્ત્રાર સુધી ઉત્પન્ન થઈ શકે છે. ત્યાં આગળ દેવરૂપથી ઉત્પન્ન થયેલા તેઓ દેવ થઈને અપર્યાપ્તાવસ્થામાં ભૂતપૂર્વ આશીવિષ લબ્ધિના પ્રભાવથી યુકત डापायी माशीविषया खाय छे. ४यु ५४ छ- 'आसी दाढा तग्गय इत्यादि'.
वे गौतम २वामी प्रभुने मे पूछे छे । 'जाइ आसीविसाणं भंते काविहा
श्री. भगवती सूत्र :