Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५८
भगवतोमुत्रे सर्वस्तोकाः पुद्गलाः प्रयोगपरिणताः, मिश्रपरिणताः अनन्तगुणाः, विस्त्रसापरिणता अनन्तगुणाः। तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ सू० २४ ।।
अष्टम शतकस्य प्रथमः उद्देशकः समाप्तः ॥ ८-१॥
टीका- 'एएसि णं भंते ! पोग्गलाणं, पोगपरिणयाणं, मीसापरिणयाणं, वीससापरिणयाण य कयरे कयरेहितो जाच विसेसाहिया वा ?' गौतमः पृच्छति- हे भदन्त ! एतेषां खलु पूर्ववर्णितानां पुद्गलानां प्रयोगपरिणतानां मिश्रपरिणतानां विस्रसापरिणतानां च मध्ये कतरे पुद्गलाः कतरेभ्यः हे गौतम ! (सव्वत्थोवा पोग्गला पओगपरिणया, मीसापरिणया अनंतगुणा वीससापरिणया अनंतगुणा सेवं भंते ! सेव भंते ! त्ति) मबसे कम प्रयोगपरिणत पुद्गल हैं। मिश्रपरिणत पुद्गल उनसे अनन्तगुणे हैं और विस्त्रसापरिणत पुद्गल मिश्र परिणत पुद्गलोंकी अपेक्षा भी अनन्तगुणे हैं । हे भदन्त ! जैसा आपने कहा है वह इसी प्रकारसे है हे भदन्त ! जैसा आपने कहा है वह इसी प्रकार से है ऐसा कहकर गौतम यावत् अपने स्थानपर विराजमान हो गये ।
टीकार्थ-सूत्रकारने इससूत्रद्वारा प्रयोगादि परिणत पुद्गल द्रव्योंके अल्प बहुत्वका प्रतिपादन किया है इसमें गौतमने प्रभुसे ऐसा पूछा है कि 'एएसिणं भंते ! पोग्गलाणं पओगपरिणयाणं, मीसापरिणयाणं, वीससापरिणयाण य कयरे कयरे हितो जाव विसेसाहिया' हे भदन्त ! पूर्वमें वर्णित इन पुद्गलों के बीचमें अर्थात्-प्रयोगपरिणत मिश्रपरिणत और पओगपरिणया, मीसापरिणया. अनंतगुणा वीससा परिणया, अनंतगुणा सेवं भंते सेवं भंतेत्ति माया माछ। पुहर प्रयोग परिणत छ. भिवपरित पुस तेन.थी અનંત ગુણ છે. અને વિશ્વસા પરિણત પુદગલ, મિશ્રપરિણત પુદ્ગલની અપેક્ષાએ અનંતગણુ છે. હે ભગવનું જે પ્રમાણે આપે કહ્યું છે. તે તે પ્રમાણે જ છે. હે ભગવન જેમ આપે કહ્યું છે તે તે પ્રમાણે જ છે એમ કહીને ગૌતમ સ્વામી પોતાના સ્થાન પર બિરાજમાન થઈ ગયા.
ટીકાર્થ સૂત્રકારે આ સૂત્રધારા પ્રમાદિ પરિણત પુગલ દ્રવ્યનું અ૫ બહુવનું प्रतिपान ४२६ छे. तेभा गौतम २वा भी प्रभुने मेम पूछे छे 3 'एएसि णं भंते पोग्गलाणं पोगपरिणयाणं, मीसापरिणयाणं, वीससापरिणयाणं य कयरे कयरे हितो जाव विसेसाहिया' हे मापन पडेलi q[न ४२० २१ पुसमा અર્થાત પ્રયોગ પરિણત, મિશ્રપરિણત અને વિશ્વસા પરિણત પુદગલમાં ક્યા કયા
श्री भगवती सूत्र: