Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ८ उ १३ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १४३ यदि-मृपामनःप्रयोगपरिणतं किम् आरम्भमृषामनःप्रयोगपरिणतं वा, एवं यथासत्येन, तथा मृषाऽपि । एवं सत्यमृषामनःप्रयोगपरिणतेनापि, एवम् असत्यमृषामनःप्रयोगपरिणतेनापि । यदि वचःप्रयोगपरिणतं किं सत्यवचःप्रयोगपरिणतम्, मृषावचःप्रयोगपरिणतम् ? एवं यथा-मनःप्रयोगपरिणतं तथा वचःप्रयोगपरिणतमपि, यावत्-असमारम्भवचःमयोगपरिणतं वा । असमारंभमनः प्रयोगपरिणत भी होता है । (जइ मोसमणप्पओग. परिणए किं आरंभ मोसमणप्पओपपरिणए वा) हे भदन्त ! यदिवह एकद्रव्य मृषामनःप्रयोगपरिणत होता है तो क्या वह आरंभ मृषामनःप्रयोगपरिणत होता है ? (एवं जहा सच्चेणं तहा मोसेणावि) हे गौतम ! जैसा सत्यमनःप्रयोगपरिणतके विषयमें कहा गया है, उसो तरहसे मृषामनःप्रयोगपरिणतके विषयमें भी जानना चाहिये । (एव सच्चामोसमणप्पओगेण वि, एवं असच्चामोसमणप्पओगेण वि) इसी तरहसे सत्यमृषामनःप्रयोगके विषयमें और असत्यामृषामनःप्रयोगके विषयमें भी जानना चाहिये (जइवयप्पओगपरिणए किं सच्चवयप्प
ओगपरिणए मोसवयप्पओगपरिणए.) हे भदन्त यदि वह एकद्रव्य वचनप्रयोग परिणत होता है तो क्या वह सत्यवचनप्रयोगपरिणत होता है या मृषावचनप्रयोग होता है.। (एवं जहा मप्पणओगपरिणए तहा वयप्पओगपरिणए वि जाव असमारंभवयप्पओगपरिणएवा) हे गौतम ! जैसा मनः प्रयोगपरिणतके विषयमें कहा गया है वैसाही वचनप्रयो डाय छे. (जइ मोसमणप्पओगपरिणए कि आरंभ मोसमणप्पओगपरिणए वा ?) હે ભદન્ત! જે તે એક દ્રવ્ય મૂષામનઃ પ્રગપરિણત હોય છે, તે શું તે આરંભ भृषामनः प्रयोगपरिणतय छ ? ( एवं जहा सच्चेणं तहा मोसेणा वि) હે ગૌતમ! જેવું સત્યમનઃ પ્રયોગપરિણતના વિષયમાં કહ્યું છે, એવું જ કથન મૃષામનઃ प्रयोगपरिणतना विषयमा ५७४ सभा. (एवं सच्चामोसमणप्पओगेण चि, एवं असच्चामोसमणप्पओगेण वि) मे ४ प्रमाणे सत्यभूषामनः प्रयोगना विषयमा भने मसत्याभूषामनः प्रयोगना विषयमा पशु समाबु. (जइ वयप्पओगपरिणए कि सच्चवयप्पओग परिणए, मोसवयप्पओगपरिणए ?) हे महन्त ! नेते ४ દ્રવ્ય વચન પ્રયોગપરિણત હોય છે, તે શું સત્યવચન પ્રેગ પરિણત હોય છે, કે भृषाक्यन प्रयोगपरिणत डाय छ ? ( एवं जहा मणप्पओगपरिणए-तहा वयप्प
ओगपरिणए वि जाव असमारंभवयप्पओगपरिणए वा) हे गौतम ! " मनः પ્રયે ગપરિણતના વિષયમાં કહ્યું છે, એવું જ વચન પ્રોગપરિણતના વિષયમાં પણ
श्री. भगवती सूत्र :