Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 06 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श.८ उ. १ स. १३ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् १५३ कायप्पओगपरिणए वा' हे गौतम ! प्रयोगपरिणत द्रव्यं मनःपयोगपरिणत वा, वचःपयोगपरिणत वा, कायप्रयोगपरिणतं वापि भवति, तत्र मनोवर्गणाद्रव्यं पर्यादाय मनोयोगेन मनस्तया परिणामिताः द्रव्य पुद्गलाः मनःप्रयोगपरिणताः उच्यन्ते, भाषाद्रव्यं पर्यादाय वचनयोगेन भाषारूपेण परिणम्य बहिनिःसार्यमाणा द्रव्यपुद्गलाः वाक्प्रयोगपरिणता उच्यन्ते, काययोगेन पर्यादाय औदारिकादिशरीररूपेण परिणामिता द्रव्यपुद्गलाः कायप्रयोगपरिणता उच्यन्ते इति भावः । गौतमः पृच्छति-'जइ मणप्पओगपरिणए कि सच्चमणप्पओगपरिणए, मोसमणपओगप०, सचामोसमणप्पओग०, असचामोसमणप्पओग० ' हे भदन्त ! यद् द्रव्यं मनःपयोगपरिणतं तत् किं सत्यमनःप्रयोगपरिणतं भवति, मृषामनःप्रयोगपरिणए वा, कायप्पओगपरिणए वा' प्रयोगपरिणत वह द्रव्य मनःप्रयोग परिणत होता है, या वचनम्योगपरिणत होता है, कायप्रयोगपरिणत होता है । मनोवर्गणारूप द्रव्यको ग्रहण करके मनोयोगद्वारा मनरूप से परिणाम को प्राप्त हुए द्रव्यपुद्गल मनःप्रयोगपरिणत कहे जाते हैं। भाषाद्रव्यको ग्रहण करके वचनरूपयोग द्वारा भाषाके रूपमें परिणमा कर बाहर निकाले गये द्रव्यपुद्गलवामयोगपरिणत कहे जाते हैं। काययोग से शरीरवर्गणाको ग्रहण करके औदारिक आदि शरीररूपसे परिणामको प्राप्त कराये गये जो द्रव्यपुद्गल हैं वे कायप्रयोगपरिणत पुद्गल द्रव्य कहे जाते हैं । अब गौतमस्वामी प्रभु से पूछते हैं 'जइ मणप्पओगपरिणए किं सच्चमणप्पओगपरिणए, मोसमणप्पओगपरिणए सच्चामोसमणप्पओगपरिणए, असच्चामोसमणप्पओगपरिणए०' हे भदन्त ! जो द्रव्य मनःप्रयोगपरिणत कहा गया है वह क्या सत्यमनःप्रयोगपरिणए वा, कायप्पओगपरिणए वा' प्रयोग परिणत ते द्र०५ भनः प्रयोगपरिणत પણ હોય છે, વચન પ્રયોગપરિણત પણ હોય છે અને કાય પ્રયોગપરિણત પણ હોય છે. મને વર્ગણારૂપ દ્રવ્યને ગ્રહણ કરીને મનોયોગ દ્વારા મનપે પરિણમન પામેલા દ્રવ્ય પુગલને મન: પ્રયોગપરિણત કહે છે. ભાષાવ્યને ગ્રહણ કરીને વચનરૂપ યોગ દ્વારા ભાષારૂપે પરિણમાવીને બહાર કાઢવામાં આવેલા દ્રવ્યપુદ્ગલેને વચનપ્રવેગ પરિણુત કહે છે. કાયાગથી શરીરવગણને ગ્રહણ કરીને ઔદારિક આદિ શરીરરૂપે પરિણમન પામેલા દ્રવ્યપુદ્ગલેને કાય પ્રગપરિણત પુદ્ગલદ્રવ્ય કહે છે.
गौतम २वाभीनी प्रश्न- 'जइ मणप्पओगपरिणए किं सच्चमणप्पओगपरिणए, मोसमणप्पओगपरिणए, सच्चा मोसमणप्पओगपरिणए, असच्चामोसमणप्पओग परिणए' हे मत ८५ भन: प्रयोगपरिश्त य, तो शु ते सत्य मन:
श्री. भगवती सूत्र :