Page #1
--------------------------------------------------------------------------
________________
मलय
॥ श्रीजिनाय नमः ॥
चरित्र
॥ अथ श्रीमहावलमलयसुंदरीचरित्रं प्रारभ्यते ॥
( कर्ता-आगमिक श्रीजयतिलकसूरिः )
Tour छापी प्रसिद्ध करनार-विठलजी हीरालाल लालन (जामनगरवाळा)
चतुरंगो जयत्यर्हन् दिशन् धर्म चतुर्विधं । चतुष्काष्टासु प्रसृतां जेतुं मोहचमृमिव ॥ १ ॥ जयंत्याद्याहतो रक्ताः करपादांगुलीनखाः । विंशतिस्थानकश्रीणां कौंकुमास्तिलका इव ॥ २ ॥ दीपा-1 लिका पुरे यस्य फणामणिमिषात्सदा । पाश्वोऽनिरर्गलं लक्ष्मीप्रवेशं च करोतु सः ॥ ३॥ सर्वार्थ- | सिध्यनीहोऽपि मम सर्वार्थसिद्धये । सिद्धार्थजनकोऽप्यस्तु ज़िनः सिद्धार्थनंदनः ॥ ४ ॥ येन बोधः |
१॥
Page #2
--------------------------------------------------------------------------
________________
*-*
मलय- प्रदीपेन निरस्याभ्यंतरं तमः । ममात्मा निर्मलीचक्रे तस्मै श्रीगुरवे नमः ॥ ५॥ श्रीसूरिमंत्ररा- चरित्रं
जस्य प्राक्पदेषु प्रतिष्ठिता । श्रीगौतमांह्रिभक्ताऽस्तु प्रसन्ना मे सरस्वती ॥ ६ ॥ प्राकृतेनात्र यैरा मदर्थमिव संचिताः । पितृकल्पाः कवींद्रास्ते जयंति जिनशासने ॥७॥ तर्जयंतो जयंत्यत्र दुर्जनाः पंडिता इव । येषां भयेन काव्यानि न कूटानि पठंत्यमी ॥ ८॥ प्रकृत्या प्राक्कृतं प्राज्ञै-11 दुर्व्याख्येयं यथास्थितं । अतः संस्कृत्य पूर्वार्थान् श्रोतॄणां कथयाम्यहं ॥ ९॥
इत्थं कृतनमस्कारो भव्यानां बोधहेतवे । धर्मरत्नत्रयाख्यान-मयं शास्त्रं तनोम्यहं ॥ १० ॥ धर्मो मंगलमुत्कृष्टं धर्मः सर्वसमृद्धिदः । धर्मः शर्मकरो नित्यं धर्मः कर्ममलापहः ॥ ११ ॥ संतान- | | तारको धर्मो धर्मः पूर्वजपावनः । अपकीर्तिहरो धर्मो धर्मः कीर्तिविवर्धनः ॥ १२ ॥ तक्रादिव नव-11
नीतं कमलं कमादिव । इव मुक्तामणिशा-त्सारं धर्मो नृजन्मनः ॥ १३ ॥ वेदवाक्येषु सर्वेषु || * प्रणवः प्रथमो यथा । पुरुषार्थेषु सर्वेषु तथा धर्मो निगद्यते ॥ १४ ॥ दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म ॥२॥
उच्यते। ज्ञानदर्शनचारित्र-रत्नत्रयमयः स तु ॥१५॥ जीवाजीवादितत्वाना-मवबोधो यतो:
f%
६६०
Page #3
--------------------------------------------------------------------------
________________
1.
मलय
| तदत्र कथ्यते सम्यग ज्ञानरत्नं विवेकिभिः ॥ १६ ॥ तृतीयं लोचनं ज्ञान-मदृष्टार्थप्रकाशनं । द्वि| तीयं च रवेबिवं दृष्टेतरतमोऽपहं ॥१७॥ ज्ञानं निष्कारणो बंधु-र्ज्ञानं यानं भवांबुधो । ज्ञानं प्रस्ख
लतां दृष्टि-निं दीपस्तमोभरे ।। १८॥ ज्ञानादुधियते जंतुः पतितोऽपि महापदि । एकश्लोकार्थबोधेन | यथा मलय सुंदरी ॥ १९ ॥ तथाहि-द्वीपेषु मध्यमो जंबू-द्रोपोऽस्तीह महीतले। राकेंदुरिव यो वृत्तो लवणोदधिनावृतः ॥ २० लक्षयोजनमानस्य लक्षणं तस्य वेत्ति कः। सप्तवर्षोऽपि षड्वर्ष-धरो यः कथितो बुधैः ॥ २१ ॥ तस्यांतर्भरतं क्षेत्रं ख्यातमक्षीणसंपदा | षट्खंडमप्यखंडं यत् साध्यते चक्र वर्तिना ॥ २२ ॥
अस्तीह भरतक्षेत्रे नाम्ना चंद्रावती पुरी। अन्यायो हन्यते यस्यां न्याय एव विज़ुभते ॥ २३ ॥ भूरीश्वरगृहा भालि प्रभृतधनदाश्रिता । याष्टापदांकरत्नौका अपूर्वेवालकापुरी ॥ २४ ॥ भद्रशाला| वृता भास्व-च्छोभायुक्ताढ्यनंदना । मेरुवद्या सुवर्णश्रीः शोभते विबुधाश्रिता ॥२५॥ यस्यां स्फटिकहाणि भित्तिस्वच्छतयाभितः । गुप्तभावान् विवृण्वंति मित्राणीव परस्परं ॥ २६ ॥ नक्षत्रदर्शना
स्फा
Page #4
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥
४
॥
द्रात्रि-र्यस्यां पुर्यनुमीयते । ध्वांते मणिगृहैर्ध्वस्ते दिनं चार्कविलोकनात् ॥ २७ ॥श्रीवीरधवलस्तत्र मित्रतुल्योऽभवन्ननृपः । संचक्राह्रादको नित्यं दीप्यमानकरः पुनः ॥ २८ ॥ यस्य चापे नमत्कोटौ प्रणेमू रिपुमोलयः। त्यक्तजीवैः पुनर्वागे-निर्जीवा द्वेषिणोऽभवन् ॥ २९ ॥ कोकिलेव प्रियालापा नंदतोंदुकलेव या। गंगेव स्वच्छहृदया कमलेव जनप्रिया ॥ ३०॥ रतिरूपाधिकरूपा शीलालंकार| धारिणी । प्रिया चंपकमालास्य । सा सर्वांतःपुरीवरा ॥ ३१ ॥ द्वितीयापि प्रिया तस्य नाम्ना कनकवत्यभूत् । सौभाग्यभारादिवैषो-न्नतांगी कुचभारतः ॥ ३२ ॥ ताभ्यामिव रतिप्रीति-भ्यामभ्यासमुपेयुषः । कामस्येव ययौ कालो । भूपालस्य सुखैः कियान् ॥ ३३ ॥
अथान्यदा नृपं दृष्ट्वा विच्छायं चिंतया मुखे। संभ्रांतयाशु पप्रच्छे देव्या चंपकमालया ॥३४॥ | राजा जगाद सोद्वेगं चिंताहेतुं प्रिये शृणु। अत्रैवास्मत्पुरे द्वौ स्तो बांधवौ श्रेष्टिपुंगवो ॥३५॥ अन्यो
न्यं स्नेहलौ लोभा-नंदिलोभाकराभिधी । कुर्वाणी हद्दवाणिज्यं तौ दिनानि व्यतीयतुः ॥ ३६॥ गुणवर्माभिधो लोभा-करस्यास्ति सुतो गुणी । लोभानंदो पुनढूंढ-भूरिभार्योऽप्यनंदनः ॥३७॥
।
॥४
॥
Page #5
--------------------------------------------------------------------------
________________
मलय
॥५॥
18008060010080646581
अथान्यदा तयोर्हा - सीनयोरागतः पुमान् । एको भद्राकृतिस्तत्र भ्रमन्न दृष्टपूर्वकः ॥ ३८ ॥ आकारादिगुणैर्ज्ञात्वा तस्य सश्रीकतां तदा । ताभ्यामासनदानादि - प्रतिपत्तिर्विनिर्ममे ॥ ३९ ॥ तत्रैव तिष्टता तेन विश्वस्तेनैकदा तयोः । अभाणि तुंबमेतन्मे रक्षतं कतिवासरान् ॥ ४० ॥ ताभ्यामादाय हट्टांत — रुद्वध्ध्यामोचि तुंबकं । गोलं गोलं निपेतुश्च ततोऽस्माद्रसबिंदवः ॥ ४१ ॥ अधःस्था आयसी तैस्तु दृष्टा हैमीकृता कुशी । लोभांधाभ्यामगोप्याभ्यां तत्तुंबं रससंयुतं ॥ ४२ ॥
कतिचिद्दिनपर्यंते याचमाने तु तन्नरे । तौ द्वौ मायाविनौ मृव्या श्रेष्टिनावूचतुर्गिरा ॥ ४३ ॥ मूषकैर्जग्धबंधं ते पतित्वाभाजि तुंबकं । खंडान्येवात्र दृष्टान्या - वाभ्यां सत्पुरुषाणि ॥४४॥ तुंबांतरस्य खंडानि दर्शितान्युपलक्ष्य सः । दक्षोऽज्ञासीदिमान्यन्य —- तुंबस्य शकलानि वै ॥ ४५ ॥ ज्ञात्वा तुंबे रसं लोभं गतावेतौ मृषोत्तरैः । संगोप्य तुंबकं मां हि विप्रतारयतोऽधुना ॥ ४६ ॥ तत्कथयामि राज्ञश्चे - द्रसं गृह्णाति सोऽप्यमुं । वैदेशिकस्य मे हाहा द्विधाप्येषोऽद्य वै गतः ॥ ४७ ॥ ध्यावे श्रेष्टिना तेन तावूचाते उभावपि । भो ममार्पयतं तुंबं माका
कपटोत्तरं ॥ ४८ ॥ युवयोर्युज्यते
16886868866
चरित्रं
॥५॥
Page #6
--------------------------------------------------------------------------
________________
मलय
॥ ६॥
80% 103808686260444*606454606
नेहक् कर्त्तुं न्यायवतोर्यतः । अन्यथा भवितानर्थो महान् लोभवशात्मनोः ॥ ४९ ॥ ब्रुवाणावुत्तरंतौ तु तदेव कुपितो नरः । स्तंभयित्वा तथा सोऽगा - द्यथालं चलितुं न तौ ॥ ५० ॥ तथा चलयतो नांगं विस्फुटत्संधिबंधनं । जल्पताविति तौ दोनों पात पात म्रियावहे ॥ ५१ ॥ ग्रामांतरादितश्चा|गा - लोभाकरसुतोऽखिलां । वार्त्ता कुटुंबादज्ञासी - तथावस्थौ विलोकितौ ॥ ५२ ॥ मंत्रवादादिके तेन सविशेषेऽथ कारिते । विशेषाद्ववृधे पीडा निराशास्तेऽभवंस्ततः ॥ ५३ ॥ उत्तिष्टते यतो वह्निस्तत एवोपशाम्यति । अतस्तमेव पुरुष - मानयामि कुतोऽप्यहं ॥ ५४ ॥ ध्यात्वेति गुणावर्मा तं नरं दृष्टुमथाचलत् । सहायमेकमादाय तत्पुरुषोपलक्षकं ॥ ५५ ॥ मंदीभूतं सहायं तमपि मुक्त्वा क्वचित्पुरे । एक एव स बभ्राम पितुर्दुःखेन दुःखितः ॥ ५६ ॥
अथैकं नगरं दृष्ट्वा धनाढ्यापणमंदिरं । निर्मानुषं रम्यतमं विस्मितः प्रविवेश सः ॥५७॥ ददशैकं नरं तत्र प्रदेशे सुंदरं क्वचित् । पप्रच्छे च स तेनैवं कुतस्त्वं वीरकुंजर ॥ ५८ ॥ अभाणि श्रेष्टिपुत्रेण पांथः खिन्न इहाविशं । कोऽसि त्वं किमिहैंकाकी शून्या ऋद्धापि का पुरी ॥ ५९ ॥ नरेणा
चरित्रं
॥ ६॥
Page #7
--------------------------------------------------------------------------
________________
मलय
भाणि भो भद्र शृणु त्वं पृष्टमात्मनः। श्रियेदं स्वःपुरस्पर्धि नगरं कुशवर्द्धनं ॥ ६० ॥ अत्रासीदभू- चरित्रं पतिः शूरः सूरनामा गुणाग्रणीः। जयविजयचंद्राख्यौ तस्यावां तनयावुभो ॥६१॥ जयचंद्रो मम भ्राता | ज्येष्टो राज्य उपाविशत्। पितर्युपरतेऽहं त्व-हंकारान्निरगां पुरात् ॥६२|| सर्वत्राहं भ्रमन् पुर्या चंद्रावत्यां गतोऽन्यदा। तदुद्याने मया दृष्टा विद्यासिद्धो नरो वरः॥६३॥ कित्वतीसाररोगेण स तथा व्यथितो al भृशं। यथा न चलितुं नैव वक्तुं शक्तो मनागपि ॥६४॥ ततः करुणया सैष प्रत्यकारि मया तथा। यथाल्पैर्वासरैर्जज्ञे सुखेन पटुविग्रहः ॥ ६५ ॥ तत्पृष्टेन मयाख्याते नामस्थानादिके निजे । विद्ये तेन | वितीर्णे द्वे प्रसन्नमनसा मम ॥६६॥
स्तंभकर्वी वश्यक: पाठसिद्धे उभे अपि । रसतुंबं तथा चैकं दत्वाहं तेन जल्पितः ॥६७॥ दःखेनैष मयाग्राहि स्वसिद्धो दर्लभो रसः। अस्यांशस्पर्शमात्रेण लोहं भवति कांचनं ॥६॥ रक्षित-13 व्यः प्रयत्नेन ततोऽयं सर्वदा त्वया । ययौ श्रीपर्वते सिद्धी दत्वा शिक्षा ममेति सः ॥ ६९ ॥ परि-I ॥७॥ भ्रमन् प्रविष्टोऽहं चंद्रावत्यां पुनः पुरि । लोभाकरलोभनंदि-श्रेष्टिनोरापणे गतः ॥ ७० ॥ दक्षा- |
Page #8
--------------------------------------------------------------------------
________________
मलय. आकर ॥ ८ ॥
भ्यां प्रतिपत्त्याहं ताभ्यामावर्जितस्तथा। विश्वस्तेन यथा तत्र । तत्तुंब न्यासितं मया ॥७१॥ स्थि| त्वा क्षिप्तः पुरीलक्ष्म्या तत्राहं कतिवासरान् । मातुरुत्कंठितः स्वीय-पुरंप्रत्युत्सुकोऽभवं ॥ ७२ ॥ कथंचिद्विज्ञातरसौ मया मार्गिततुंबकौ । श्रेष्टिनौ तौ स्फुरल्लोभौ ददतुः कूटमुत्तरान् ॥७३॥ मृषोत्तराविति कृत्वा प्रतीकारं तयोरहं । आगतोऽत्र पुरं शून्यं सर्वमैक्षिष्ट पैतृकं ॥ ७४॥श्रेष्टिसूश्चिंत| यामास स एवैष पुमान्ननु । पितरौ येन मे दुःखा-वस्थौ तौ विहितौ तदा ॥ ७५ ॥ तावन्नाविष्क-| रोमि स्वं यावत्सम्यगवैमि न । गुणवर्मेति ध्यात्वोचे आयुष्मन्नग्रतो वद ॥ ७६ ॥ ऊचे विजयचं. द्रोऽथ यावदुःखाकुलो भ्रमन् । सविस्मयश्च नापि स्वं पश्यन्मानुषमात्रकं ॥ ७७ ॥ गतो राजकुलं | | रम्य-मारुढो राजमंदिरे । भ्रातृजायां विजयाख्या-मपश्यं तावदेकिकां ॥ ७८ ॥ युग्मं ॥ वृत्तांतं सा मया पृष्टा पतदश्रुविलोचना । मधुरालापं पीठादिदानपूर्वमभाषत ॥ ७९ ॥
पुरस्य बहिरुयाने। मासं मासमुपोषितः । एको रक्तांबरो भिक्षु-रत्रासीजनरागभाक् ८० ॥ भवद् भ्रात्रा नरेंद्रेण कारितः पारणं स तु। नृपाज्ञया मयाक्षेपि जमतोऽस्य समीरणः ॥८१॥
सन्यास
Page #9
--------------------------------------------------------------------------
________________
मलय
॥ ९॥
| तस्य पाखंडिनश्चित्तं सुरूपायां मयि स्थितं । ततो गोधाप्रयोगेण निशि सौधं स एयिवान् ॥ ८२॥ कामार्थ प्रार्थयमानो वाक्यैा सामदंडजैः ॥ बोध्यमानोऽपि पापः स कथंचिद्विरराम न ॥ ८३ ॥ इतश्च राजा संप्राप्तो द्वारदेशे निशम्य तत् । क्रुद्धस्तं बंधयामास सापराधं तपस्विनं ॥ ८४ ॥ हस्य- | मानो जनैः प्रात-निद्यमानश्च भूभुजा। भ्रामयित्वा पुरीमध्ये चौरमारं स मारितः॥ ८५॥ उत्पन्नो राक्षसो दुष्टः परिणामवशेन सः । स्मृत्वापमानतां खीयां गुरुवैरमुवाहच ॥ ८६ ॥ अत्रागत्य तत
स्तेन निवेद्य स्वं च वैरिणं । हतस्ते बांधवो राजा भक्तिं कुर्वन्नपि क्षणात् ॥ ८७ ॥ जीवग्राहं ततो * नष्टा हन्यमाना भयात्प्रजाः । ऋद्धयाप्यलंकृतं शून्यं तेनेदं नगरं तव ॥८८॥ अहं तु तेन नश्यंती |धृत्वेत्यूचेऽनुरागिणा । यदि यास्यसि भद्रे त्वं त्वामानेष्याम्यहं पुनः ॥ ८९॥ अतस्त्वया न गंतव्यं कर्त्तव्यं न भयं तथा । स्थिताया अत्र सर्वापि तव चिंता पुनर्मम ॥ ९० ॥ इति स्थिते दिवा | कापि राक्षसो याति सोऽनिशं । निश्यायाति पुनयाँति ममैवं वासरा इह ॥ ९१ ॥
अथोचे सा मया तस्य । मर्म किंचित्प्रकाशय । जित्वैनं येन वैरं स्वं राज्यं च वालयाम्यहं
Page #10
--------------------------------------------------------------------------
________________
मलय॥१०॥
*426800626400
॥ ९२ ॥ सोवाचास्य शयानस्य पादयुग्मं घृतेन चेत् । मृक्ष्यते स्यान्महानिद्रावशोऽचेतनवत्तदा ॥ ९३ ॥ परं पुंसः करेणैव पादाभ्यांगेऽस्य तादृशी । निद्रायाति न नारीणां करस्पर्शेन कर्हिचित् ॥ ९४ ॥ अन्यच्च चरणाभ्यंगा – पूर्व चेद्वेति मानुषं । पादाभ्यंगोऽपि नागदत्ते सुखं हंत्येव तं तदा ॥ ९५ ॥ इति भ्रातृप्रियाख्यात — दैत्यवृत्तांतमात्मनः । श्रुत्वा यावत्सहायाय कस्मैचिच्चलितोऽस्म्यहं ||२६|| तामपि मेऽत्रैव मिलितोऽसि नरोत्तम । साहाय्यं कुरु येन स्यु-स्त्वादृशोऽन्योपकारिणः ॥ ९७ ॥ परकार्योद्यताः संतः खकार्ये स्युः पराङ्मुखाः । धवलीकुरुते विश्वं कलंकं नात्मनः शशी ॥ ९८ ॥ तावन्मात्रं सुखं न स्याद्यावन्मात्रं सतोऽसुखं । अनुशोचयतस्तं तं यं यं पश्यति दुःखिनं ॥ ९९ ॥ निष्पेषः पिंजन तर्क कत्तैनं कूचताडनं । कर्पासेनासुखं सोढं पश्यान्याच्छादनाय भोः ॥ १०० ॥ तरवस्तरणेस्तापं सूर्योऽोल्लंघनक्लमं ! नौः संक्षोभं च पाथोधेः । सोढा कूर्मः क्षितेर्भरं ॥ १ ॥ वारिदो वर्षणक्लेशं क्षितिर्विश्वासुमत्क्लमं । उपकारादृतेऽमीषां न फलं किंचिदीक्ष्यते ||२||युग्मं || नैव नद्यः पिबेत्यंभो वृक्षाः खादंति नो फलं । मेघाः शस्यं च नाश्नंति क्लमोऽमीषां परार्थकृत्
00149014806110761074160
चरित्रं
॥ १० ॥
Page #11
--------------------------------------------------------------------------
________________
मलय
॥ ११ ॥
1904+00 PEND9851168
॥ ३ ॥ तत्तत्वैव प्रभावेण भवितेदं पुरं पुनः ॥ प्रजाशर्मप्रदं राज्य - लाभो मे ते यशोभरः ॥ ४ ॥ विणिग् दध्यावतः पुंसो ममोपकृतिभारितात् । कार्ये सेत्स्यति तत्कार्ये कार्ये दुष्करमप्यदः ॥ ५ ॥ ध्यात्वेति गुणवर्मा स प्रतिपेदेऽखिलं हि तत् । विजयः स्माह कर्त्तव्यं रक्षोंहिम्रक्षणं त्वया ॥ ६ ॥ स्तंभित्वाहं करिष्यामि वश्यं चांतर्मुहूर्त्ततः ॥ कृतसहस्रजापेना-मुं मंत्रेणाशु राक्षसं ॥ ७ ॥ मंत्रयित्वेति सामग्री मेलयित्वाखिलामपि । ततस्तौ द्वावपि छन्नौ सौधे तत्रैव तस्थतुः ॥ ८ ॥ अंधकारे घने जाते तत्रागात्सोऽपि राक्षसः । अथाहो मानुषो गंधो वदन्निति पुनः पुनः ॥ ९ ॥ भद्रे ब्रूहि किमु क्वापि किंचित्तिष्ठति मानुषं । सोचेऽहं मानुषी हान्यः कुतो मानुषसंभवः ॥ १० ॥
प्रसुप्तस्य ततः पादौ गुणवर्मा वधूमिषात् । मर्द्दयामास निर्भीको दक्षोऽलक्ष्योऽस्य रक्षसः ॥११॥ जजाप स्तंभनं मंत्रं विजयोऽपि यथाविधि । रक्षोऽपि मर्त्यगंधेनो-- तस्थौ तल्पात्पुनः पुनः ॥ १२ ॥ यथा यथा स उत्तस्थौ ममर्दान्यो भृशं तथा । शय्यायां सुखसंपर्का — न्निद्रालू राक्षसोऽलुठत् ॥१३॥ मंत्रजापे ततः पूर्णे मुक्ते पादविमर्द्दने । विचक्राम नरौ हंतुं तावुत्थाय स राक्षसः ॥ १४ ॥ अथ
T
********@@÷<
चरित्रं
॥ ११ ॥
Page #12
--------------------------------------------------------------------------
________________
मलय
॥ १२ ॥
00111280X1280X1280X12801209K
युवयोर्जातो दासोऽहं मंत्रयंत्रितः ॥ अत आदिशतं किं किं कर्त्तव्यमधुना मया ॥ १५ ॥ ततो जगाद विजय - चंद्रः पूरय मे पुरे || भांडागारान् धनस्नेह – रत्नकांचनकोटिभिः ॥ १६ ॥ प्राकारहट्टगेहानां शोभां कृत्वा विधेहि च ॥ चेलोत्क्षेप सुगंध्यंभः - सेकस्वस्तिकतोरणान् ॥ १७ ॥ तदादिष्टमिदं सर्वं कुर्वाणे दासराक्षसे । आगाद्विजयचंद्रेणा — हूतस्तत्र पुरीजनः ॥ १८ ॥ मूलामात्यैः प्रमोदेन राज्ये विजयचंद्रमाः । अभिषिक्तो जनकव - पालयामास स प्रजाः ॥ १९ ॥ नामयामास सामंता - ननतानपि लीलया । प्रतापार्कातपातीत्रं जघानान्यायजं तमः ॥ २१ ॥
इत्थं राज्ये कृते स्वस्थे गुणवर्माणमाह सः । एतत्सर्वं मया प्राप्तं त्वत्साहाय्येन सत्तम ॥ ॥ २२ ॥ यत्तवैवाखिलं राज्य - मादत्स्वेदं यदृच्छया । कुरु प्रत्युपकारांगी -कारेण मुदितं च मां ॥ २३ ॥ अभाणि श्रेष्टिपुत्रेण । चंद्रवत्यां नरेश्वर । तौ मे पितृपितृव्यो यो श्रेष्टिनौ स्तंभितौ त्वया ॥ २४ ॥ तत्तयोर्वधमोक्षं त्वं कुर्वेकं सह दुर्नयं । ततो राजा जगादैवं कालकूटात्सुधा हहा ॥ २५ ॥ तावुभा वपि तादृक्षौ । त्वं तु सर्वोपकारकृत् ॥ अहो विधेर्विचित्रेयं सृष्टिर्दृष्टा मया स्फुटा ॥ २६ ॥ हे सत्पु
309999
चरित्रं
॥ १२ ॥
Page #13
--------------------------------------------------------------------------
________________
मलय॥ १३ ॥
10110981008280X8X1460111
रुष वाक्यं ते करिष्येह कियत्त्विदं । आकर्णय तदायत्तं पुनरस्तीह कारणं ॥ २७ ॥ पुरस्यास्य समीपस्थ एकशृंगाभिधे गिरौ । देवताधिष्टिता त्वेका सुगुप्ता कूपिका वरा ॥ २८ ॥ मोदुन्मीलदस्त्यस्या मुखं नेत्रपुटे इव । अन्यच्च सलिलग्राही । भीतश्चेन्मृत एव सः ॥ २९ ॥ स्तंभितस्यैव पुत्रेणा - नीतेनास्या जलेन चेत् । आच्छोव्यते पिता बद्ध-स्त्रीन् वारान् वीरकुंजर ॥३०॥ बंधमोक्षो भवेत्तर्हि नान्यथापि कथंचन । इत्याकर्ण्य वणिक् स्माह करिष्यामीप्यहं ॥३१॥ सामग्रिकां ततः कृत्वा । गतौ द्वावपि तत्र तौ । कूपिकाया मुखे क्षिप्तो वणिक्पुत्रो विकासिनि ॥ ३२ ॥ निर्भय मंचिकारूढो राज्ञाकृष्य जलान्वितः । दक्षेण विकलद्वक्व - कूपिकाया बहिष्कृतः ॥ ३३ ॥ गृहीत्वा तज्जलं मंक्षु तुरगीभूतराक्षसं । आरुह्य तौ समायातौ नगर्यामिभ्यमंदिरे ॥ ३४ ॥ लोभाकरोऽभिषिक्तः स्व-जनको गुणवर्मणा । त्रिस्तेन सलिलेनाशु ततः सज्जीबभूव सः ॥ ३५ ॥ लोभनंदी द्वितीयस्तु तथैवास्थाद्व्यथार्द्दितः पुत्रं विना यतो नैव बंधमोक्षः कथंचन ॥ ३६ ॥ गुणवमोंपरोधेन तुष्टेन विजयेंदुना । गृहांतः स्थापितः सोऽयं द्वितीयो विरसं रसन् ॥ ३७ ॥ मुद्रादेशा
60819789
*** + **69
चरित्रं
॥ १३ ॥
Page #14
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥१४॥
| दिदानाय नृपेणामंत्रितोऽपि सः । किंचनापि न जग्राह गुणवर्मात्र तस्थिवान् ॥ ३८॥ सत्कृत्याने- कधा राजा रसतुंबं समर्प्य तत् । पुनः स्वदेशयानाय । विसृष्टो गुणवर्मणा ॥ ३९ ॥ अर्पयित्वा तु तस्यैव तत्तुंबं गुणवर्मणः । संसर्ग तस्य न त्यक्तुं शक्तोऽपि क्षितिपो ययौ ॥ ४० ॥
अद्यायं निजवृत्तांतो निश्येत्य गुणवर्मणा । कथितो देवि मे सर्व उपायनपुरस्सरं ॥४१॥ न्या| सापहारसंभूतं दोषं पितृपितृव्ययोः । बहुधा क्षमितश्चाहं गुणिना गुणवर्मणा ॥ ४२ ॥ प्रिये सूरत-| | नूजेन गतं राज्यमुपार्जितं । वालितं च निजं वैरं तेन तद्विजयेंदुना ॥ ४३ ॥ द्विःस्वीकृत्यापि मरणं | सुतेन गुणवर्मणा । आपदंभोधिपतितः पिता पश्य समुध्धृतः ॥ ४४ ॥ ततो देवि कृतार्थास्ते येषां पुत्रा अहं पुनः । अनपत्यो हतात्मेति चिंतायाः कारणं मम ॥ ४५ ॥ कोऽर्चिष्यति गुरून् देवान् धर्मस्थानानि कः पुनः । उद्धरिष्यति मे पश्चा-कः कुलं धारयिष्यति ॥ ४६॥ मत्तो धारालपों| स्तु वंशोऽयं मूलकर्त्तनं । लप्स्यते तेन चित्ते मे चिंतावहिवलत्यलं ॥ ४७ ॥ ऊचे चंपकमालाथ भर्तुर्दुःखेन दुःखिता । देवेदं दुस्सहं दुःखं समानं ते ममापि हि ॥ ४८ ॥ केषांचित्सदपत्यानि धन्या-|
॥१४॥
Page #15
--------------------------------------------------------------------------
________________
मलय
॥१५॥
220011290816964
नामंक सैकते । क्रीडंति मुग्धवाक्यानि प्रस्खलच्चरणानि च ॥ ४९ ॥ गेहं तदेव गेहं तु रणङ्घ- चरित्रं घरकांह्रयः । द्वित्राः स्फुरच्छिखाः पुत्रा यत्र क्रीडंति लीलया ॥ ५० ॥
तेनैव कृतकृत्यं स्वं नरजन्म विनिर्मितं । येनोत्तमरुचिः पुत्रः कुलदीपोऽत्र बोधितः ॥ ५१ ॥ पुत्रादिसंततिर्देव! पुण्यपुंजेन लभ्यते । पुण्योपचयहेतोस्त - यतितव्यमिहाधुना ॥ ५२ ॥ सामर्थ्येन न चार्थेन यत्कार्यं नैव सिध्यति । स्वामिन् विवेकिनां तत्र न युक्ता परिदेवना ॥ ५३ ॥ ततः प्रसीद नाथ त्वं चिंतादुःखं हृदस्त्यज । चिंतादुःखार्तिसंतप्तो विनश्यति यतो नरः ॥ ५४ ॥ सत्यवादी यदि क्वापि कोऽपि देवः कथंचन । नरेंद्राराध्यते द्वाभ्या - मावाभ्यां पुत्रहेतवे ॥ ५५ ॥ ततस्तुष्टः सुतं दत्ते पूरयत्यात्मवांछितं । देवं विना पुनः शक्तिः कार्येऽस्तीदृशी कस्य वै ॥ ५६ ॥ हृष्टो राजा जगादाथ साध्वी बुद्धिः प्रिये तव । उपायः साधुराप्तस्त — देवं भवतु सुंदरि ॥ ५७ ॥ सुमुहूर्ते दिने देवं विधिना सत्यवादिनं । आवामाराधयिष्यावः सत्पुत्रोत्पत्तिहेतवे ॥ ५८ ॥ देवी स्माह पुनर्दीन—मुखो देव वचः शृणु । न जानेऽहं परं नेत्रं दक्षिणं मे स्फुरत्यदः ॥ ५९ ॥ | निमित्तेनामुना
**99098499
॥१५॥
Page #16
--------------------------------------------------------------------------
________________
मलय
॥ १६ ॥
1.
36499818300146960818200818280888
नूनं । कोऽपि भृतग्रहो मम । विद्युत्पातोऽथवा किंवा सर्वखापहृतिः क्षणात् ॥ ६० ।। रोगातंकोऽथवा कोऽपि किंवापत्प्राणसंशया । भविष्यति ततः क्वापि । संपद्यते न मे रतिः ॥ ६१ ॥ युग्मं ॥ राजा जगाद मा भैस्त्वं मा कार्षीरधृतिं हृदि । आशंकिष्टा विरूपं मां स्फुरत्यंगमिदं यदि ॥ ६२ ॥ तथा च पालयत्यत्र मयि राज्यं कुतस्तव । भीशंकाप्युदिते सूर्ये । तमोलेशोऽपि न प्रिये 1 ॥ ६३ ॥ कथंचिद्यदि किंचित्ते भविष्यत्यशुभं प्रिये । त्वया सह ममाप्यग्नि - शरणं द्राक् पतंगवत् ॥ ६४ ॥ इति संस्थाप्य देवीं तां भयभ्रांतविलोचनां । सिंहासनोपविष्टः सन् । राजा कार्यरतोऽभवत् ॥ ६५ ॥ यथा यथाऽस्फुरन्नेत्रं दक्षिणं सा तथा तथा । सौधे वने पुरे बाह्ये देवी नाप रतिं क्वचित् ॥ ६६ ॥ मध्याह्ने यावदागत्य पल्यंके क्षणमस्वपीत् । किंचित् किंचित्तदा निद्रा - सुखं सेवितुमा हता ॥ ६७ ॥ इतश्च तस्यां वेलायां ताडयंती शिरः करैः । चेटी वेगवती नाम्नी संप्राप्ता राजसन्निधौ || ६८ ॥ सा जगादाश्रुधाराभिः क्षालयंती निजं मुखं । देव्याश्चंपकमालाया देव ! जानामि नापि किं ॥ ६९ ॥ इत्यर्द्धकथिते राजा श्रुत्वा देव्याः किमप्यदः । दृष्ट्वा चेटीं च शोकार्त्ती जगाद
4940861048-1009
चरित्रं
॥१६॥
Page #17
--------------------------------------------------------------------------
________________
मलय.
चरित्र
॥१७॥
चकितो हृदि ॥ ७० ॥ हा देवी देववशत-स्तवाभूत्किममंगलं । संजातं सफलं किं नु स्फुरितं दक्षिणेक्षणं ॥ ७१ ॥
हले वेगवति ब्रूहि विलंब सहते न हृत् । देव्याश्चंपकमालाया बभूव किमु सांप्रतं ॥ ७२ ॥ रुदती वेगवत्याह धोर वीर शिरोमणे । द्वौ कर्णो हृदयं चापि कुर्यास्त्वं विज्ञ कर्कशं ॥ ७३ ॥ दारयंतो सतां हृदि स्निग्धानि मधुराणि च । अतुच्छागच्छति स्वेच्छा वजोशनिरियं प्रभो ॥ ७४ ॥ ईक्षणे दक्षिणे स्वामिन् प्रस्फुरत्यधिकाधिकं । सौधे वने पुरे बाह्ये लेभे देवी न शं क्कचित् ॥७॥ मध्यंदिने समागत्य शय्यायां सुप्तया तया । अपरिच्छदया देव्या पत्रार्थ प्रेषिता त्वहं ॥७६॥ पत्रा| ण्यादाय तत्पावे प्राप्ता यावदहं पुनः । तावत्काष्टमिवाचेष्टा देवी सा ददृशे मया ॥ ७७॥ न जानेऽहं परं किंचि-देव्याः प्राणाः कथं गताः। किं रोगेण विषेणाथ किं दःखेनात्मयत्यया ॥७॥
इदं दंभोलिपाताभं हालाहलसमं वचः । शृण्वन्नतुच्छमूच्र्योऽगाद्भपीटं भूमिवल्लभः ॥ ७९ ॥ | वीजितः शीतलैर्वातैः संसिक्तश्चंदनद्रवैः । गतमूर्छः समुत्तस्थौ भूपतिर्विलपन्निति ॥ ८० ॥ रे रे नि
॥७॥
Page #18
--------------------------------------------------------------------------
________________
मलय
NNA भरतारशी
॥१८॥
कृप दैवाहं प्रथमं किं न मारितः । देव्यमंगलवृत्तांतं नाश्रोष्यं येन कंचन ॥ ८१ ॥ अरे दैव त्वयात्मा मे-ऽर्द्धछिन्नो विहितः कथं । पश्चार्द्धमपि तद्विद्धि पल्लीपुच्छमिवा स्फुरत् ॥ ८२ ॥ हा दैवावगमे देवि दक्षे दक्षिणचक्षुषः । स्फुरणेन त्वयाख्यायि मृत्युनों रक्षिता मया ॥ ८३ ॥ अज्ञानोऽहं | महापापो बुद्धिलेशोऽपि नास्ति मे । एवमेव स्थितो यस्माद्-ज्ञात्वापि विपदं तव ॥८४॥ स्वं निंद| निति सिंचंश्च भूपीठं नेत्रवारिभिः । राजा परिजनं सर्व दुःखयामास तं सदा ॥ ८५॥ पपात पुन| रुत्तस्थौ क्षणं तस्थौ क्षणं ययौ । शून्यमालोकयामास विललाप नृपः क्षणं ॥ ८६ ॥ संभूय सचिवाः | सर्वे दुःखभारेण भंगुराः । नृपं विज्ञपयामासु- शं गद्गदया गिरा ॥ ८७ ॥
शीघ्रं चलत हे स्वामिन् गत्वा तत्र विलोक्यते । देव्याश्चंपकमालायाः कावस्था कीदृशी पुनः ॥८८ । न ज्ञायते कदाप्येषा नाभिसंस्थितजीविता। हालाहलादिभावेन गत श्वासापि जायते ॥ ८९॥ इत्युक्तो मंत्रिभी राजा प्रस्खलच्चरणांबुजः । परिवारपरीतोऽगा-देव्यावासनिकेतनं ॥९॥ ददर्शासौ प्रियां तत्र निश्चेष्टां काष्टवन्नृपः। अब्रुवाणामकुर्वाणां सर्वथा वपुषः क्रियां ॥ ९१ ॥ पपात
॥१८॥
Page #19
--------------------------------------------------------------------------
________________
मलय
सहसाऽतुच्छ-मूर्जाच्छादितचेतनः। भूपो भूमीतले भ्रांत-नयनः स्नेहवत्सलः ॥९२॥ उन्मीलिताक्षियुगलः सिक्तः शीतलवारिणा । उत्तस्थौ तदवस्थां तां देवीं दृष्ट्वा मुमूर्छ च ॥ ९३ ॥ मूर्छातः पुनरुत्तस्थौ मुमूर्छ पुनरेव हि । उत्तस्थौ च पुनस्ताव-द्राजावस्थामिमां श्रितः ॥ ९४ ॥ सचिवास्तावदेक्षंत देव्यास्तत्सकलं वपुः । किंतु क्वापि न तेऽपश्यन् दंष्ट्राघातव्रणादिकं ॥ ९५ ॥
अन्योऽन्यं मंत्रयामासुः सर्वे संभूय ते रहः । अक्षतांगी महादेवी किंतु प्राणा गता ननु ॥१६॥ तत्किं हृदयदुःखेन किं वा दैवेन वैरिणा । देव्याः प्राणा हृता अंग-मन्यथा कथमक्षतं ॥ ९७ ॥ |मरिष्यति नृपो नूनं देवीस्नेहेन मोहितः। राज्यभ्रंशस्ततो भावी नास्ति राज्यधरो यतः ॥ ९८ ॥ ऊचे सुबुद्धिनामात्याः क्रियते काललंघनं । येन कालविलंबेन कोऽप्युपायः स्फुरेत्पुनः ॥ ९९ ॥ अन्यो मंत्री जगादाथ कालक्षेपः कथं पुनः। सबद्धिः स्माह राज्ञोऽस्य कथ्यते विषविक्रिया॥२००। जीवत्यद्यापि देवीयं नाभिपद्मस्थितासु का । क्रियते विषनाशोऽस्या मणिमंत्रोषधादिभिः ॥ १ ॥
मंत्रयित्वेति ते सर्वे स्तुवंतो मतिवैभवं । सर्वमावेदयामासु- पालस्यैत्य तत्तथा ॥ २ ॥
॥१९॥
Page #20
--------------------------------------------------------------------------
________________
मलय
॥२०॥
1300101001001
1
ततोऽमृतच्छटासिक्त इव सर्वांगमुच्छ्वसन् । इति स्माह प्रजापालो विकस्वरविलोचनः ॥ ३ ॥ भो भो धावत सर्वेऽपि शीघ्रमानयतौषधं । विषहंतॄन् मणींश्चापि निमंत्रयत मांत्रिकान् ॥ ४ ॥ राजादे - शेन मिलिता सामग्री सकला ततः । सुबुद्धिशिक्षितैमैक्षु प्रारेभे मांत्रिकैः क्रिया ॥ ५ ॥ स्थापयित्वा रहो देवीं मंत्रिणो मांत्रिकैस्तथा । चिकित्सां कारयामासुर्यथा राज्ञेति चिंतितं ॥ ६ ॥ उत्थास्यत्यधुना देवो दृष्टिमुन्मीलयिष्यति । इदानीं वक्ष्यति श्वासो वलिष्यत्यधुनी पुनः ॥ ७ ॥ इति ध्यायति भूपाले दिनार्द्धं तन्निशापि सा । कथं कथंचित्कष्टेन धीसखैरतिवाहिता ॥ ८ ॥ प्रभाते सचिवाः सर्वे निरुपाया जगुर्मिथः । निषेत्स्यतेऽधुना भूमा - नस्माभिर्मरणात्कथं ॥ ९ ॥ देवीस्नेहनिबद्धोऽयं मरिष्यति नरेश्वरः । स्नेहस्याऽकृत्रिमस्यास्ति न काप्यन्या गतिर्यतः ॥ १० ॥ राज्यं राष्ट्रं च कोशच चतुरंगा चमूरपि । वयं लोकाश्च निर्नाथा भविष्यामः कथं हा ॥ ११ ॥ इति चिंताब्धिनिर्मग्ना - स्तस्थुः सर्वेऽपि मंत्रिणः । कांदिशीकाः समं शाखा - भ्रष्टाः शाखामृगा इव ॥ १२ ॥ दष्वा राजापि निश्चेष्टां पूर्ववन्निजवल्लभां । रुद्ध कंठोऽतिदुःखेन विललाप सगद्गदं
*10081309190806480
चरित्रं
॥२०॥
Page #21
--------------------------------------------------------------------------
________________
मलय
॥२१॥
| ।। १३॥ एते सर्वेऽपि संजाता उपाया निष्फलास्त्वयि । केनोपायेन हा देवि नीरोगा त्वं भविष्यसि | ॥१४॥ अप्येतैरुपचारैस्त्वं कालेनैतावतापि चेत् । न षे तद्गता नूनं मुक्त्वा मामिह वल्लभं ॥१५॥ दिवसेन समा यस्य त्वांविना घटिकापि मे। दिवसो मासवत्सोऽहं भविष्यामि प्रिये कथं ॥ १६ ॥ धिग्से राज्यमिदं सर्वं धिक् शक्तिं धिक् च कोशलं । यदेषा रक्षिता नैव तदापद्विदतापि हि ॥१७॥ | त्यत्क्वा मां क्व गता देवि ममैतत्कथयैकशः । येन तत्रैत्य ते वीक्ष्य मुखं तृप्तो भवाम्यहं ॥ १८ ॥ | जल्पन्निति पुनर्मूर्छा-मतुच्छां प्राप दुःखितः । शीतोपचारैरुत्तस्था-वुवाचैवं च मंत्रिणः ॥ १९ ॥ | अहो मंत्रीश्वरा यूयं शृणुतेकं वचो मम । युष्माभिर्जीविता नैव देवी तावत्कथंचन ॥ २० ॥ तन्नून| मिह मर्तव्यं समं देव्या मयाधुना । प्राणा ममोडयिष्यते यदस्या विरहे स्वयं ॥ २१ ॥ धितां | कारयताहाय काप्टैगोलानदीतटे । देवीवियोगदग्धोऽहं यद्भवाम्यत्र निर्वृतः ॥२२॥ आहुः स्ममंत्रिणो नेत्र-जलक्लिन्नमहीतलाः। हाहाहा देवासहसा वयं याता रसातलं ॥ २३ ॥
अस्तं गते यथा सूर्ये भवंति कमलाकराः । पित्रोश्च मरणे बाला मत्स्या वा सलिलं विना
Page #22
--------------------------------------------------------------------------
________________
मलय
॥ २२ ॥
37*480*
2001-2008-08-2006-08-2008-1
॥ २४ ॥ विना युष्मांस्तथा देव वयं पुण्यविवर्जिताः । दीना रुलंतो भूपीठे भविष्यामः कथं कथं ॥ १५ ॥ तत्प्रसीद विमुंचामुं मोहमाधेहि धीरतां । परिणामममुं त्यत्क्वा स्वामिन् राज्यं चिरं कुरु | ॥ २६ ॥ मास्म गृह्णन् द्विषो राज्यं रुलन्मास्म प्रजाप्यसौ । माभृद्वरा निराधारा निर्नाथाभूम मा वयं ॥ २७ ॥ यक्ष्यंति यदि धीरत्वं स्वामिन् युष्मादृशा अपि । निराधारमिदं कुत्र स्थास्यत्यत्र समादिश || २८ ॥ यद्देवी विगतप्राणा तप्राणा जाता तत्रापि कारणं । कर्मणां हि परीणामः संसारासारता तथा ॥ २९ ॥ यतः - राजानः खेचरेंद्राश्च केशवाश्चक्रवर्त्तिनः । देवेंद्रा वीतरागाश्च मुच्यंते नैव कर्मणः ॥ ३० ॥ तन्नाथ कर्ममाहात्म्यं जानतां भवतामिह । युज्यते नेदृशं कर्त्तुं सर्वथा सुविवेकिनां ॥ ३१ ॥ जगादाथ प्रजानाथः शोकसंपूर्णमानसः । अहो मंत्री श्वराः सर्व-मवगच्छाम्यहं पुनः ॥३२॥ देव्याः स्नेहेन मूढात्मा युक्तायुक्तं न वेद्म्यहं । अन्यच्चांगीकृतो मृत्यु - स्तया सार्द्धं मया तदा ॥ ३३ ॥ अकुर्वन् सुकरं चापि स्वजिह्वाजल्पितं वचः । असत्यवादिनां मध्ये रेखां पूर्वां स्पृशाम्यहं ॥ ३४ ॥ दिनानीति नो जातं ममाजन्म वचोऽन्यथा । म्रियेऽहं नो यदीदानीं तन्मे यात्यमृषावतं
fest #+******
चरित्रं
॥२२॥
Page #23
--------------------------------------------------------------------------
________________
मलय
॥२३॥
110111006-08-2014-20014640X
॥ ३५ ॥ तावज्जीवंति संतोऽत्र यावत्कुर्वेति भाषितं । मृता एवान्यथा सत्य - मथैतेषां हि जीवितं ॥ ३६ ॥ कुरुताहो ततः शीघ्रं देव्या मेऽपि च तां चितां । मध्ये चितानलं येन ददे दुःखजलांजलिं ॥ ३७ ॥ ब्रुवन्निति नृपो वार्यमाणोऽमात्यैरनेकधा । देवीस्नेहन मरणान्न व्यरंसीत्कथंचन ॥३८॥ ततोऽमात्याः स्थिता याव - न्मोनमाश्रित्य सर्वथा । अन्ये लोका नरेंद्रेण तावत्तत्र प्रणोदिताः ॥ ३९ ॥ कृत्वा देव्याः शरीरस्य स्नानपूजादिकं ततः । तदुदक्षेपि तैर्लोकैः शिबिकास्थं सुमार्चितं ॥ ४० ॥ सार्द्धं चचाल भूपालः परिवारसमन्वितः । सबालवृद्धलोकेषु कंदत्सु करुणवरं ॥ ४१ ॥ दिने तस्मिन् पुरे तत्र जलमन्नं च केनचित् । न गृहीतं परं भूमिः सिक्ताश्रुसलिलैर्भृशं ॥ ४२ ॥ नाहसत्कोऽपि नाकार्षी-दालापं केनचित् सह । एकमेवान्वमूच्छोकदुःखं कृष्णमुखो जनः ॥ ४३ ॥ વિદ્યા બેભાનવસ્થા થાય તેનીજેમ શીવાષ वज्राहत इव क्ष्वेडा- घूर्णायमानवत्तदा । हृतसर्वस्ववच्छून्यहृदयोऽजनि पूर्जनः ॥ ४४ ॥ शकु - T तैर्मुमुचे चूर्णि - स्त्यक्ता चारिचतुष्पदैः । शोकेन विवशैस्तत्र तल्लोकानां तु का कथा ॥ ४५ ॥ हा वत्स! देववातेन मंक्षु त्वं कुलदीपकः । विध्यापितोऽसि दुःखांध — कारे तेनापतन्महीं ॥ ४६ ॥
लाभ्यश्यीयवनव
लुकायो'
100*6*199800
चरित्रं
॥२३॥
Page #24
--------------------------------------------------------------------------
________________
मलय
चरित्रं
| वंशच्छेदो बभूवाद्य कोऽस्मचिंतां करिष्यति । इत्येवं कुलवृद्धासु विलपंतीष्वनारतं ॥ ४७ ॥ धौरे. यान् राज्यभारस्य धिगस्मान् बुद्धिशालिनः । तदोच्चैरिति क्रंदत्सु महामात्यनरेषु च ॥४८॥ हा देव दृक्ष्यसे क्व त्वं पुनः काममनोहर । इत्येवं पुरनारीषु रुदंतीषु पुनः पुनः॥४९॥ पितृवत्पालिता देव रुलिष्यंति प्रजा इमाः । इति स्मरत्सु लोकेषु राजमार्गानुयायिषु ॥ ५० ॥ वय॑ते तरवी देव | सेचं सेचं यथांबुभिः । तथा युष्मत्प्रसादौघैर्वयमाजन्मवर्द्धिताः॥५१॥ म्रियमाणान् विना त्वां कोऽधनास्मानुद्धरिष्यति । इत्येवं याचके लोके पुरो राज्ञः प्रजल्पति ॥ ५२ ।। धीरता शरता चापि दक्षता च गभीरता । दानं सत्यं च कारुण्यं दाक्षिण्यमुपकारिता ॥ ५३ ॥ निराधारा गुणाः सर्वे संजाता एवमादयः । सहास्माभिर्नरेंद्रेति ब्रुवाणे पंडिते जने ॥ ५४ ॥ हा देवेदं न युक्तं ते सर्वस्मिनिति वादिनि । ददद्दानं नराधीशः प्राप गोलानदीतटं ॥ ५५ ॥ दशभिः कुलकं ॥
चितां कर्तुं समारेभे मुक्त्वा तत्र शवं नरैः । अवतेरे नृपेणापि स्नानं कर्तुं नदीजले ॥ ५६ ॥ जनशोकाश्रुक्वोष्णेषु गोलानद्या जलोर्मिषु । स्नानं कुर्वन्नृपो याव-तस्थौ सोत्साहमानसः॥५७॥
॥२४॥
Page #25
--------------------------------------------------------------------------
________________
मलय
२५॥
8*1-84848488-
8
अनुश्रोतस्ततस्तावच्छष्कं स्थूलतमं तदा । पुण्यै राज्ञो जनानां च काष्टमेकं समाययौ ॥ ५ ॥ तद् दृष्ट्वा मंत्रिणोऽवोच-नयंभस्तारकान् प्रति। चितायोग्यानि काष्टानि संति स्तोकतराणि भोः॥५९॥
आकर्षत ततो वेगा-दिदं काष्टं समापतत् । इत्यादिष्टाः प्रविष्टास्ते गंभीरे निम्नगाजले ॥६॥ | तदाकृष्य नदीमध्या-त्तीरमानीय तारकैः। मुक्तं राज्ञा समालोकि सन्नद्धं बहुबंधनैः ॥ ६१ ॥ राजादेशेन बंधेषु छुर्या छिन्नेषु सेवकैः । तदंतः शुषिरं वेगा-दूर्व विघटितं द्विधा ॥ ६२ ॥ मध्ये तस्य विलिप्तांगी गोशीर्षचंदनद्रवैः । कस्तुरीघनसारादि-गंधद्रव्यैश्च चर्चिता ॥ ६३ ॥ कंठावलंबिसन्मुक्ता-हारा निद्रालुलोचना। देवी चंपकमाला सा ददृशे दैवयोगतः ॥६४॥ युग्मं ॥दृष्ट्वा नेत्रसुधाभां तां राज्ञा लोकेन चोदितं । अहो चित्रमहो चित्र-महो पुण्यमहाभरः ॥६५॥ यजीवंती महादेवी लब्धास्माभिविना मृतिं । रत्नावली च कुर्वद्भिः क्रीडां कचवरोत्करे ॥६६ ॥ आनीता शिबिकामध्ये क्षिप्त्वा किंतु प्रियात्र सा । तत्किं नेषा न चाप्येषा किं चान्यच्छलकारणं ॥ ६७ ॥ प्रविष्टासो च | काष्टे किं जीवंतो बिभ्यती सती । ईक्षध्वं शिबिकामध्ये ततोऽहायेत्युवाच राट् ॥ ६८ ॥
1
th अपमानाममा
-180-A4-1*
२५॥
Page #26
--------------------------------------------------------------------------
________________
मलय
॥२६॥
*40*46964644082230689
गत्वा राजनरा यावदपश्यन् शिबिकां ततः । संघर्षयत् करौ तावद्वंचितोऽस्मीति च ब्रुवन् ॥ ६९ ॥ दंतैर्दैतान् भृशं पिंष-दुद्ययौ तच्छवं दिवि । पश्यतां विस्मयेनोच्चैर्लोकानां विकसद्दशां ॥ ७० ॥ युग्मं ॥ ततस्ते कंपमानांगा भयेनागत्य भूपतेः । स्खलगिरा गढ़तिस्म सर्वमुत्सुकचेतसः ॥ ७१ ॥ नरेश्वरो जगादाथ विस्मयानंदपूरितः । वेत्ति व्यतिकरस्यास्य परमार्थ न कश्चन ॥ ७२ ॥ अस्तु तावत्परं सर्वं देव्येवेहानुयुज्यते । इत्युदित्वा नृपेणोचे स्वं वृत्तांतं वद प्रिये ॥ ७३ ॥ अपनिद्रा ततो देवी दृशं चिक्षेप भूपतौ । सस्नेहं मिलितेवेयं हर्षाद्वर्षशताय ॥ ७४ ॥ गलद्दाष्पा मिलदेवीदृष्टी राज्ञो दृशा सह । तयोस्तदा स कोऽप्यासीद्वर्षोऽयं वित्त एव तौ ॥ ७५ ॥ देवी पप्रच्छ हे देव यूयं नद्यास्तटे किमु । गलज्जलानि वस्त्राणि युष्माभिः प्रावृतानि किं ॥ ७६ ॥
किमत्र मिलितो लोकः स्वामिन् किं रचिता चिता । शबस्य शिबिकेषा किं मृतः किं कोऽपि मे वद ॥ ७७ ॥ राजा जगाद निःशेषमिदं वक्ष्यामि देवि ते । किंतु त्वं निजवृत्तांतं पूर्वमाख्याहि नः स्फुटं ॥ ७८ ॥ क्व गता क्व स्थिता काष्ठे प्रविष्टा घुणवत्कथं । हारलाभः कथं नद्याः कथं वाहे
101-2014*1896699
चरित्रं
॥२६॥
Page #27
--------------------------------------------------------------------------
________________
मलय
॥२७॥
प्रवाहिता ॥ ७९ ॥ देवी जगाद यद्येवं यात यूयमिहाखिलाः। निकटस्थवटस्यास्य मूले छायातिशी- | तले ॥ ८० ॥ राजाथ हृष्टहृदयो गत्वां सों जनोऽपि च । छायायां वटवृक्षस्य स्वे स्वे स्थान उपाविशत ॥ ८१ ॥ ततो देवी निजं वृत्तं प्रारेभे गदितं तदा । समाकर्णयतैकाग्रा ययमित्युक्तिपूर्वकं ॥ ८२॥ देव त्वमपि जानासि स्फुरितं दक्षिणाक्षि मे। तेनाशुभनिमित्तेन नाभूत्कुत्रापि मे रतिः | ॥ ८३ ॥ भ्रामं भ्रामं बनायेषु निर्विण्णा सौधमागता। ततो वेगवती दासी पत्रार्थ प्रेषिता मया ॥ ८४ ॥ निद्रया घूर्णमानाक्षी यावत्पल्यंकमाश्रिता । निद्राणा केनचित्तावदुत्क्षिप्ताहं दुरात्मना
५॥ नीत्वा तेन विमुक्ताहं शून्ये पर्वतमूर्द्धनि। स्वयं पलायितः क्वापि स दुष्टो निष्ठुरः पुनः ।।८६॥ | कांदिशीका ततो भीतिकंपमानतनूरहं । दिशः सर्वाः प्रपश्यंती शिलातल्पात्समुत्थिता ॥ ८७ ॥
पुरः कमपि नापश्यं न पृष्टे नापि पार्श्वयोः । शुश्राव केवलं शब्दान् सिंहव्याघ्रादिदेहिनां ॥ ८८ ॥ क्व गच्छामि क्व तिष्टामि चिंतयंतीति चेतसि । कृत्वाथ साहसं वेगात्प्रस्थितैकां दिशंप्रति ॥ ८९॥ कुत्र सा नगरी रम्या क्व स मे प्राणवल्लभः। अपजद्वेऽहमेतेन किमकारणवैरिणा॥९॥
_123Teani
॥२७॥
Page #28
--------------------------------------------------------------------------
________________
मलय
॥ २८ ॥
2004-2016129081830014
1
उद्वंधयाम्यहं स्वं किं झंपामद्रेर्ददामि किं । स्वयं चेद्भिद्यते हृच्च ततो दुःखाच्छुटाम्यहं ॥ ९१ ॥ इति ध्यायेत्यहं यावत्प्रस्वलंती पदे पदे । गता स्तोकभुवं तावदद्राक्षं जिनमंदिरं ॥ ९२ ॥ त्रिभिर्विशेषकं ॥ गत्वा तत्र मयाथैवं संस्तुतो वृषभः प्रभुः । अंधकारे यथा दीपो मरौ पद्माकरो यथा ॥ ९३ ॥ अवृक्षाद्रो यथा कल्पवृक्षः पोतो यथांबुधौ । तथा पुण्यैर्मयाप्तोऽसि छिंधि दुःखानि मे प्रभो ॥ ९४ ॥ युग्मं ॥ एवं विज्ञपयंत्या मे पार्श्वे नारी कुतश्चन | एका दिव्या समागत्य वक्तुमेवं प्रचक्रमे ॥ ९५ ॥ विलोक्य जिनभक्तिं ते दुःखभारं च सुंदरि । प्रकटास्म्यादिनाथस्य शासनस्याधिदेवता ॥ ९६ ॥ एतस्यादिजिनेंद्रस्य भवनिस्तारकस्य वै । वसंती भवने रक्षां कुर्वे चक्रेश्वरीत्यहं ॥ ९७ ॥ | मलयाद्रौ ममेतस्मिन् भवनं तेन वर्त्तते । मलयेति द्वितीयं मे नाम लोके प्रसिद्धिभाक् ॥ ९८ ॥ तद्धीरा भव मा भैस्त्वं धीरयंत्यैति मयेत्यथ । साधर्मिकीति पाणिभ्यां दत्तं वंदनमादरात् ॥ ९९ ॥ ततो देव मया पृष्टा सा देवी केन हेतुना । समानीता च केनाहं किं मिलिष्यामि बंधुभिः ॥ ३०० ॥ ऊचे चक्रेश्वरी देवी शुभे बंधुः प्रियस्य ते । वीरपालाभिधो वीरधवलस्याऽभवत्पुरा ॥ १ ॥ विवि
÷÷÷¶*******<>*<*B + ¶ B D £ GB
चरित्रं
॥ २८ ॥
Page #29
--------------------------------------------------------------------------
________________
मलय.
चरित्रं
॥२९॥
धान् स वधोपायांश्चिंतयन् राज्यकाम्यया । भूपस्य घातकीमूय प्रविष्टो मंदिरेऽन्यदा ॥ २॥ सोऽ| मुंचन्नृपतेर्घातं वंचयित्वा नृपोऽपि तं । घातंतमेकघातेन पातयामास भूतले ॥३॥ अंतेऽसो
शुभभावेन मृत्वोत्पन्नोऽत्र कानने । प्रचंडो मे परीवारे भृत्योऽपश्यद्गतं भवं ॥ ४॥ स्मृत्वा तदा| त्मनो वैरं नरनाथस्य पृष्टतः । छलं गवेषयन्नेष परिबभ्राम सर्वतः॥५॥ | न शशाक पुनः किंचित्कर्तुं राज्ञः सुकर्मणः। ततोऽसौ चिंतयामास पापिष्टो दुष्टचेतसि ॥६॥ | देव्यां चंपकमालायां प्रेमबंधो नरेशितुः। स कोऽपि दृश्यते वीरधवलस्यापरे न यः ॥७॥ मरणेन | ततो देव्या म्रियतेऽवश्यमप्ययं । एषापि न मया हंतुं शक्यते पुण्यपेशला ॥८॥छन्नो भूत्वा छलं पश्यन्नपहा मनास्ततः । बभ्राम पृष्टतो लग्नो दुष्टो भूतः स सुंदरि ।। ९॥ अथैका भुवने सुप्ता निद्राणा तेन सुंदरि । अपहृत्यात्र मुक्ता त्वं शैले मलयनामनि ॥ १० ॥ ततस्त्वमागतेदानीं भवने मिलितात्र मे । तुभ्यं ददामि किं ब्रूहि सफलो मेऽस्तु संगमः॥ ११ ॥ ततोऽभाणि मया देवी यदि तुष्टासि देवि मे । ततोऽपत्यविहीनायाः प्रसीदापत्यदा भव ॥ १२ ॥ ततश्चोत्सुकचित्तेन नृपेणा
॥२९॥
Page #30
--------------------------------------------------------------------------
________________
मलय- |भाणि वल्लभा । देव्या किं कथितं देवि परोपकृतिलीनया ॥ १३ ॥ ऊचे चंपकमालाथ देव!देव्येति
|भाषितं । पुत्रः पुत्री च युग्मं ते भविष्यत्याशु सुंदरिः॥ १४ ॥ इयतो दिवसान् यस्माद्भतेनानेन . वैरिणा । युवयोः संतते रोधो विदधेऽनुचरेण मे ॥१५॥ वारयिष्याम्यहं तं तु सांप्रतं भवतोयोः ।
अपकुर्वतमात्मीयं किंकरं वशवर्त्तिनं ॥ १६ ॥ अथोत्पन्नमहासौख्यः प्रशशंसेति तां नृपः । उत्पन्ना ते + मतिःसाघु स्त्वया साधु च मार्गितं ॥ १७॥ साध्वेष चोद्धृतो वंशः साधु चिंता हृता हृदः। त्वां विना
मम दुःखानां संहर्ता कः परः प्रिये!॥ १८॥ यदेवि व मंत्रोऽयं प्रागासीत्तव ममापि च । पुत्रस्य विषये तत्ते दुःखिताया अपि स्मृतं ॥१९॥ तयाथो मलयादेव्या किं किं चोपकृतं तव । इत्युक्ते नरनाथेन प्रोचे चंपकमालया ॥ २०॥ लक्ष्मीपंजाभिधं हारं गृहाणामं विवेकिनि। जल्पंत्येति तया क्षिप्तो | हारो मे कंठकंदले ॥ २१ ॥ तयाभाणि च हारोऽयं दुर्लभः सुंदरि त्वया । सप्रभावः सदा शस्यो धार्यः कंठावलंबितः ॥ २२ ॥ अपत्यानि प्रभावंति भविष्यंति मनोरथाः । युवयोः पूरयिष्यंते हारस्यास्यानुभावतः ॥ २३ ॥ दत्तः सुवृत्तमुक्तानां हारोऽयं देव:मे वरः । मलयाभिधया देव्या सतीर्थ्य
*48*84***888b-kel
*80*
SIS
***
*
Page #31
--------------------------------------------------------------------------
________________
मलय
॥ ३१ ॥
क
99% 1897 18380848460418400-110010801
त्वानुरक्ता ॥ २४ ॥ ततो मया पुनः पृष्टा सा देवी नरनायक । क्व गतो देवि! भूतः स येनाहं मंदिराहृता ॥ २५ ॥ देव्युवाच ततो मुक्त्वा शुभे त्वामिह पर्वते । चंद्रावत्यां पुनः पुर्यां ययौ वेगेन सोऽमरः ॥ २६ ॥ त्वत्स्थाने च विकृत्याथ त्वदंगसदृशं शवं । तस्थौ तत्रैव भूतः स प्रच्छन्नः पापचेष्टितः ॥ २७ ॥ ततोऽकस्मादजीवां त्वां विलोक्य स्वासुवत्प्रियां । यदुःखमन्वभूद्राजा तज्जानाति स एव हि ॥ २८ ॥ युष्मद्दुःखे श्रुते प्राणसंशयेऽपृच्छि सा मया । किं जीविष्यति भूपालो मिलिष्यति कदा मम ॥ २९ ॥ | तयावादि शुभे ! सप्तप्रहरांते नृपस्तव । अपि दुस्सहदुःखार्त्तः पुनर्जीवन् मिलिष्यति ॥ २० ॥ पृच्छाम्यहं पुनर्यात्किं मे राजा मिलिष्यति । एका विद्याधरी तावत्सचेटी नभसायियो ॥ ३१ ॥ इतश्च मम पश्यंत्या एव देवी तिरोदधे । एकाकिन्याः समीपे मे प्राप विद्याधरी तु सा ॥ ३२ ॥ विस्मिता खेचरी स्माह ममालोक्य तदैकिकां । दिव्यरूपा शुभे कासि शून्ये त्वमिह पर्वते ॥ ३३ ॥ ततः स्वकीयो वृत्तांतो मया तस्या निवेदितः । तया च भणितं हा हा विजृंभितमहो विधेः ॥ ३४ ॥ यदेषा भूपतेः कांता सुरूपा कुलसंभवा । हा हा निर्मानुषे शैले पतिता कलिता गुणैः ॥ ३५ ॥
****
चरित्रं
* ॥ ३१ ॥
Page #32
--------------------------------------------------------------------------
________________
मलय- शुभे त्वां नगरी चंद्रावती भूयो नयाम्यहं । साधयिष्यामि विद्यां किंत्विदानीमिह पर्वते ॥ ३६॥
साधयामि न चेद्विद्यामधुना तन्न सिध्यति । तदुःखे पतितायाः कमुपकारं करोमि ते ॥ ३७॥ ॥३२॥
एष एवोपकारस्ते ममास्तु कमलेक्षणे । यदत्र क्षणमात्रेण प्रियो मम समेष्यति ॥ ३८॥ स्त्रीलोलः स पुनश्चेत्त्वामीनपामिहेक्षिता । करिष्यति ततो भायां शीलं ते खंडयिष्यति ॥ ३९ ॥ भविष्यति सपत्नीजं दुःखं मेऽपि सुदुस्सहं । तदेहि त्वं द्रुतं येन भवेत्सर्व सुसूत्रितं ॥ ४० ॥ जल्पंतीति वह- | स्तेन गृहीत्वा मां नभश्चरी । आसन्नायास्तरंगिण्या वहंत्यास्तीरमन्वगात् ॥४१॥ मयाध्यायि किमेषा मां हनिष्यत्यथवा किम । उदबत्स्यतीह वृक्षाग्रे किंवा क्षेप्स्यति कंदरे॥४२॥ किंवा नदीप्रवाहेत्र वाहयिष्यति वेद्मि न । किंवाथ चिंतया भूरिदुःखे दुःखमदुःखकृत् ॥ ४३ ॥ तत्राभूत्पतितं शुष्कं स्थूलं काष्टं स्वभावतः । विद्याशक्त्या ततश्चोर्द्धं तद् द्वेधा विहितं तया ॥ ४४ ॥
ते मध्ये शुषिरे कृत्वा दले द्वे पुरुषप्रमे । गोशीर्षचंदनेनाहं सर्वांगमन्वलिप्सि च ॥ ४५ ॥ all कर्पूरागुरुकस्तूरोप्रमुखैर्गंधवस्तुभिः । समलंकृत्य खेचर्या तयाभाणीति मांप्रति ॥ ४६॥ एहि त्वं हे
॥३२॥
Page #33
--------------------------------------------------------------------------
________________
मलय॥३३॥
1-1-69* 4820001688112908
शुभे शीलं येन रक्षामि तेऽधुना । जल्पत्येति तदा क्षिप्ता फालीमध्येऽहमेतया ॥ ४७ ॥ काष्टफाली द्वितीया च दत्ता मंक्षु ममोपरि । न जानेऽतः परं किंचिद्गर्भावास इव स्थिता ॥ ४८ ॥ अधुनात्र मया दृष्टा यूयं प्राक्पुण्ययोगतः । युष्माकं कथितः स्वामिन् वृत्तांतोऽयं निज्ञोऽखिलः ॥ ४९ ॥ नृपेणाभाणि देवि त्वं पतिता हा महापदि । प्राणत्यागः समारब्धो मयापि विरहे तव ॥ ५० ॥ ज्वलच्चिताप्रवेशं मे दृष्ट्वा लोकोऽपि दुःखितः । तेनैष मिलितः सर्वो गोलानद्यास्तटेऽधुना ॥ ५१ ॥ मंत्री सुबुद्धिरूचेऽथ सपत्नीशंकया तथा । देवी चंपकमालैषा निक्षिप्ता काष्टसंपुटे ॥ ५२ ॥ काष्टसंपुटमेतच्च बध्ध्वालं रज्जुबंधनैः । नगोत्तरन्नदीवाहे खेचर्यात्र प्रवाहितं ॥ ५३ ॥ जीवघातेन नैवास्याः सा विद्या किल सिध्यति । तेनैव न हता देवी खेचर्यैवं प्रवाहिता ॥ ५४ ॥ अस्माकं पुण्यवत्कष्टं तरद्दूरात्तदागतं । दृष्टमादायि चास्माभिर्लब्धा देव्यप्यतर्किता ॥ ५५ ॥
यद्यपूर्वयामांते युष्माकं मिलिता प्रिया । सत्यं देवीवचो जातं सप्तयामांतसंगमात् ॥ ५६ ॥ नृपो जगाद न ज्ञाता माया भूतस्य केनचित् । अहो राज्यक्षयं कर्त्तुं प्रवृत्तस्यातिमायिनः ॥ ५७ ॥
180600108910894000844
चरित्रं
॥३३॥
Page #34
--------------------------------------------------------------------------
________________
मलय
॥३४॥
004944009960989160908
कुलस्य कुशलं तत्वात्पुत्रं देवी यदर्थिता । उपाद्रवन्नयं भूतो वारितस्तद्वरं ततः ॥ ५८ ॥ आधारस्तीत्रदुःखानामपहारोऽपि ते प्रिये । उग्रौषधनयेनैष बभूव शुभहेतवे ॥ ५९ ॥ काष्टफाल्यौ नृपेणाथाऽमोच्येतां ते उभे अपि । भट्टारिकागृहे गोलानदीतीरविभूषणे ॥ ६० ॥ अत्रांतरे नरेंद्रस्य कालज्ञापनहेतवे । गंभीरोद्दामशब्देन पेठे वृत्तं सुबंदिना ॥ ६१ ॥ हेलोत्तीर्णविपद्भरार्णवजलः प्राप्तोलसद्भाः प्रियः । स्वैरं विश्रमया धराधरशिरश्चके प्रतापं निजं ॥ तन्वानः सुपथो विकासिकमलामोदै| जगत्प्रीणयन् । सर्वस्योपरि वर्त्तते रविरयं देवाधुना त्वं यथा ॥ ६२ ॥ ततः सुबुद्धिना राजा विज्ञ देव सांप्रतं । संप्राप्तवांछिता यूयं पुरे गच्छत जैमितुं ॥ ६३ ॥ क्षुधापीडितगात्रापि देवीशक्ता न जल्पितुं । विस्मारयतु तद्दुःखं पूर्वं स्नानाशनादिभिः ॥ ६४ ॥ प्रतिदेवीं क्षिपन् राजा दृष्टिं स्नेहेन निर्भरां । गजारूढः प्रियायुक्तश्चचाल भवनंप्रति ॥ ६५ ॥ वाद्यमानेषु वाद्येषु पूरितांबरकुक्षिषु । पठत्सु बंदिवृंदेषु जय जीवेति मंगलं ॥ ६६ ॥ कृतासु हट्टशोभासु तत्कालं नागरैर्जनैः । निराकृत्य शुचं हर्षे सर्वतः परिसर्पति ।। ६७ || लोकानामाशिषः शृण्वन् गृह्णन्मंगलकानि च । देव्या सा
ભીજવાય
D&D ff ++
चरित्रं
॥३४॥
Page #35
--------------------------------------------------------------------------
________________
मलय
॥३५॥
1904-40**TopU***
महीपालो निजं सौधं समासदत् ॥ ६८॥ त्रिभिर्विशेषकं ॥ अथ सामंतामात्यमुख्योऽपि लोकः सर्वोऽपि हर्षवान् । विसृष्टो भूपतिं नत्वा ययौ स्वं स्वं निकेतनं ॥६९॥ कृत्वा स्नानं नृपेणाथ देवपूजां च भोजनं । सकलेऽपि पुरे तस्मिन् वर्धापनमकारि च ॥ ७० ॥ | तस्मिन्नेव दिने देवी दिव्याहारसमन्विता । गर्भ बभार सौभाग्यभाग्यसंभारशालिनी ॥ ७१ ॥ प्रवर्द्धमानगर्भस्याभिज्ञानानि यथा यथा । नृपोऽपश्यत्प्रमोदेन ममौ नांगे तथा तथा ॥ ७२ ॥ स देव्याः पूरयामास कल्पनां कल्पवृक्षवत् । कारयामास चांगस्य रक्षां दक्षो विशेषतः ॥ ७३ ॥ __अथो दिनेषु पूर्णेषु राज्ञी पुण्यमुहूर्त्तके । सुषुवे युगलं पुत्रपुत्र्यो रूपगुणाधिकं ॥ ७४ ॥ नृपं वर्धापयामास दासी वेगवती तदा । नृपोऽप्यनाशयत्तस्या दासीत्वं दानकर्मभिः ॥ ७५ ॥ अपत्या| गमहर्षेणोल्लसद्रोमा नरेश्वरः। आदिदेश दशाहानि स्पर्धावर्धापनं पुरे॥७६॥सुधाधौतानि सौधानि | पौराणां चित्रितानि च । उत्तंभितानि सौवर्णमुशलानि हलानि च ॥ ७७ ॥ जनाः प्रज्ज्वालयामासुः श्रेण्यां कांचनदीपकान् । द्वारेषु स्थापयामासुः सौवर्णान् कलशांस्तथा ।। ७८ ॥ स्थापिता
BLE-14864
Page #36
--------------------------------------------------------------------------
________________
मलय
॥३६॥
लोकरक्षार्थ द्वारे कृष्टासयो भटाः । उच्छ्रिता मंदिरेषूच्चैर्वैजयंत्यः समंततः॥ ७९ ॥ प्रमाय॑ च पथो | | चरित्रं दासाः सिषिचुः कुंकुमद्रवैः । सहकारदलैरेते बबंधुस्तोरणानि च ॥ ८०॥ राजमार्गेषु सर्वेषु त्रिकेषु । चत्वरेषु च । रत्नकांचनदानादि दापयामास भूपतिः ॥ ८१ ॥ अमुंचद् द्वेषिणो बद्धान् काराः सर्वा अशोधयत् । अमारिं घोषयामास देशेऽसौ दशवासरान् ॥ ८२ ॥
पूजयामास बिंबानि जिनानां जिनमंदिरे । लोकं चकार चादंड्यमकरं च नरेश्वरः ॥ ८३ ॥ नेदुर्दुर्दुभयो दिव्या ननृतुर्वारयोषितः । अक्षतानां च पात्राणि विशंतिस्म नृपौकसि ॥ ८४ ॥ पुष्पतांबूलवस्त्राणि महााभरणानि च । राजदत्तानि हर्षेण गृह्यतेस्म च बंदिभिः ॥ ८५॥ युग्मजन्मो| त्सवे तत्र प्रमोदेन पुरीजनः । न गेहे न च देहेऽपि ममौ क्वापि भवन्महान् ॥ ८६ ॥ सन्मान्याथ विशेषेण भोजनाच्छादनादिभिः । गोत्रवृद्धानुवाचैवं राजा द्वादशवासरे ॥ ८७ ॥ तुष्टया मलया-|
॥३६॥ देव्याऽपत्ये दत्ते उभे इमे । अस्मभ्यमनपत्येभ्यो देवानामपि दुर्लभे ॥ ८८ ॥ देवीनाम्ना भवत्वस्य नाम युग्मस्य संप्रति । कुमारो मलयाकेतुः पुत्री मलयसुंदरो ॥ ८९ ॥ दत्वा नाम्नी तयोरेवं राजा
Page #37
--------------------------------------------------------------------------
________________
मलय
चरित्रं
| राज्ञी च निर्वृतौ । स्मरंतो मलयां देवीं तस्थतुस्तौ दिवानिशं ॥ ९० ॥ धात्रीभिः पंचभिनित्यं | लाल्यमाने उभे अपि । फले इवैकवृंतस्या-पत्ये ते वृद्धिमापतुः ॥ ९१ ।।
यथा यथाहसच्छ्न्य -मजल्पच्चाऽस्फुटाक्षरं । विसंस्थुलपदन्यासं चक्रेऽपत्यद्वयं च तत् ॥९२॥ | तथा तथा तयोः पित्रो-ममौ हों न मानसे । उदये रजनीजाने-नीरधेर्नीरपूरवत् ॥ ९७ ॥ लोकानां | हस्ततो हस्ते संचरंतो शिशू क्रमात् । समारूढौ वयो रम्यं सुखेनोत्तरमुत्तरं ॥ ९४ ॥ पितृभ्यां | योग्यतां ज्ञात्वा समये तत्समर्पितं । शस्त्रशास्त्रादिदक्षस्य पंडितस्य शिशुद्वयं ॥ ९५ ।। कुमारेण | कुमार्या च यथायोग्यं कलाः किल । गृहीताः स्तोककालेन पूर्वाधीताः स्मृता इव ॥ ९६ ।। अश्वेन कर्हिचित्क्रीडां कदाचित्कुंजरेण च । कदाचिदसिना चक्रे कुमारो धनुषापि च ॥ ९७ ॥ यथा यथा स चिक्रोड स्वैरमेवं तथा तथा । दुर्जनानां ध्रसत्कारः प्रमोदश्च सतां हृदि ॥ ९८ ॥ धात्री वेगवतीमुख्य-परिवारसमन्विता । उद्यानादिषु चिक्रीड कुमार्यपि यहच्छया ॥ ९९ ।। कारुण्यपुण्यहृदया मृदुमुग्धवाणी प्राणप्रिया सकलवंधुजनस्यदक्षा। बाल्योज्झिता मलयसुंदरिनामधेया सद्धर्मक- 11
॥३७॥
Page #38
--------------------------------------------------------------------------
________________
मलय
मरसिका ववृधे कुमारी ॥ ४०० ।। ॥ इत्यागमिकश्रीजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुंदरोचरित्रे मलयसुंदरोजन्मवर्णनो नाम प्रथमः प्रस्तावः संपूर्णः ॥
॥ अथ द्वितीयः प्रस्तावः प्रारभ्यते ॥ अथापूर्वेव सा बाला यौवनेन विनिर्ममे । समुल्लासयतांगेषु लावण्यं लोचनप्रियं ॥१॥ खलवत्कुटिलाः केशा माध्यं तुच्छं कुमैत्र्यवत् । सन्मनोरथवन्नाऽमात् तस्याः स्तनयुगं हृदि ॥ २ ॥ | नासिका सरला तस्याः साधूनां चित्तवृत्तिवत् । केशपाशः प्रलंबश्च मैत्र्यभावः सतामिव ॥३॥ | सुस्निग्धं लोचनद्वंद्वं जनन्या इव मानसं । कटाक्षवीक्षणं वक्त्रं तस्याः सापत्न्यकृत्यवत् ॥ ४॥ विला| सिन्या इवाचारः सरागोऽधरपल्लवः । कंठो लेखाभिरामोऽभू-तस्याः खर्ग इवान्वहं ॥ ५॥ सुकुमारं वपुस्तस्याः शालिग्रामसुवर्णवत् । मनोहरवरच्छायं चाभवद्वटवृक्षवत् ॥ ६ ॥ सविलासा गतिस्त- स्याः प्रशस्या वनभूरिख । विशालं जघनं चासी पानामिव पत्तनं ॥ ७ ॥ अंगे मालिकवत्सर्वे
॥३८॥
Page #39
--------------------------------------------------------------------------
________________
मलय
॥३९॥
ऽवयवाः सुमनोहराः । तस्या मलयसुंदर्या बभूवुर्योवनागमे ॥ ८॥
इतश्चात्रैव भरते पृथ्वीस्थाने पुरेऽभवत् । विक्रमाक्रांतभूपालः सूरपालो महीपतिः ॥ ९॥ तस्यासीन्मेदिनीभर्नु-रतिरूपानुकारिणी । पद्मावतीति दयिता सर्वांतःपुरसुंदरी ॥ १० ॥ राज्ञस्तस्य कुमारोऽभू-न्माररूपो वपुःश्रिया । महाबलोऽभिधानेन वीर्येणापि महाबलः ॥ ११ ॥ अन्यदोदारचित्तस्य कुमारस्यास्य संगतः । विद्यासिद्धः पुमानेकः स तेनावर्जितो भृशं ॥ १२ ॥ सम्यग्रूपप-| रावत-कारकास्तेन भाषिताः । पुनः स्वरूपकर्त्तारो योगा राजांगजन्मनः ॥ १३ ॥ गृहीत्वाथ कुमारेण प्रयुक्तास्ते यथाविधि । ज्ञातसत्येन सत्कृत्य विद्यासिद्धो व्यसर्जि च ॥ १४ ॥ सूरपालनृपेणाथ प्रेषितैमत्रिपूरुषैः । सार्द्ध वीरधवलस्य पावे कार्येण केनचित् ॥ १५॥ आपृच्छय पितरौ देशदर्शनाय कथंचन । कुमारोऽपि जगामैष पुरीं चद्रावती वरां ॥ १६ ॥ युग्मं ॥ प्राभृतानि पुरो मुक्त्वा । नत्वा च नृपमादरात् । उपविष्टा यथास्थानं सर्वे तेऽमात्यपुंगवाः ॥ १७ ॥ पृष्टाश्चंद्रावतीशेन कुशलं सूरभूपतेः । प्रभो राज्ये शरीरे च ते सर्वेऽप्यकथन शिवं ॥ १८॥ पप्रच्छे वीरधवलो राजा दृष्ट्वा महा
॥३९॥
Page #40
--------------------------------------------------------------------------
________________
मलय
॥४०॥
बलं । क एष लक्षणोपेतः कुमारो मारविग्रहः ॥ १९ ॥ तेषामेकेन दक्षेण नरेणाभाणि हे प्रभो । स्नेहेन सममायातो ममैष लघुबांधवः ॥ २० ॥
इत्यालापे कृते पूर्व राज्ञश्चंद्रावतीपतेः तैरात्मस्वामिनः सर्वः। कार्यभारो निवेदितः ॥ २१ ॥ ते सन्मान्य ततो राज्ञा विसृष्टाः सूरपुरुषाः । निजावासमनुप्राप्ताः कुर्वाणास्तत्प्रशंसनं ॥ २२ ॥ महा. बलकुमारोऽथ बभ्रामाल्पपरिच्छदः । लोकलोचमलोलैणवागुरः पूर्दिदृक्षया ॥ २३ ॥ इतस्ततो भ्रमन् सैष स्वसौधांतिकमागतः । तया मलयसुंदर्याऽदानंग इवांगवान् ॥ २४ ॥ तत्काल-| |माहता पंचबाणबाणैः समंततः ॥ कुमारी चिंतयामास हर्षोल्लसितमानसा ॥ २५ ॥ अहो मृदुतलौ पादावशोकपल्लवारुणौ । अहो कांतिभरोऽप्यस्य नखदर्पणसंभवः ॥ २६ ।। अहो करिकराकारं जंघायुग्मं मनोहरं । रंभास्तंभोपमावूरू अहो पुंसोऽस्य सुंदरौ ॥ २७ ॥ अहो कटीतटाभोगो नाभेश्चाहो गभीरता । मुष्टिग्राह्यमहो मध्यं त्रिवलीपरिशोभितं ॥२८॥ वक्षःस्थले विशालेऽस्य धन्या कापि शयिष्यति । अतिदी! भुजादंडौ कस्याः कंठे लगिष्यतः॥२९॥ तेजोभरेण दुष्प्रेक्षा भांति पाणि- |
॥१०॥
Page #41
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥४१॥
नखा अमी। कृता दीपा दशाऽन्याय-तमो हंतुं दिशामिव ॥३०॥ रेखास्तिस्रोऽस्य शोभंते कंठे कंबु-| समाकृतौ । मनसः स्वच्छतां दृष्टुं संप्राप्तेव त्रिमार्गगा ॥ ३१ ॥ प्रवालदलसच्छायः स्वच्छो भात्यधरो-| ऽप्ययं । मन्ये मां हृदयाद् दृष्टु-मनुरागो बहिः स्थितः ॥ ३२ ॥ कटरे सरला नासा कपोलौ | कामदर्पणौ । नेत्रे कर्णीतविश्रांते श्रवणौ स्कंधसंगतौ ॥ ३३ ॥ श्यामः केशकलापोऽस्य राजते शिरसि स्थितः । नवशावलतारुण्य-वृक्षस्येव दलोच्चयः ॥ ३४ ॥
कुमारमिति पश्यंती तं सर्वांगमनोहरं । चित्रन्यस्तेव सा याव-त्तस्थौ मलयसुंदरी ॥ ३५॥ महाबलोऽपि तां ताव-त्पश्यन वातायनस्थितांदध्यावित्यवतीर्णा किं स्वर्गाकापीयमप्सरा ॥३६॥ गाढानुरक्तया दृष्ट्या पश्यंती मां पुनः पुनः । हरत्येषा मनो मे किं परिणीताथवा कनी ॥ ३७॥ दध्यौ सापि कुमारीति क एष कस्य नंदनः । कुमारो मेऽहरच्चित्तं पश्यन् स्नेहलया दृशा ॥३८॥ उत्सुका सा ततो भूर्जे लिखित्वा श्लोकयुग्मकं । प्रच्छन्नं निजचित्तेन सार्द्ध चिक्षेप तंप्रति ॥ ३९॥ कुमारेणापि तल्लात्वा रोमांचं दधता तनौ। कुमार्या सह हर्षेण वाचितं निजचेतसि ॥४०॥ कोऽसि त्वं
॥१॥
Page #42
--------------------------------------------------------------------------
________________
मलय
चरित्रं
| तव किं नाम क्व वास्तव्योऽसि सुंदर!। कथय त्वयकाजहे मनो मे क्षिपता दृशं ॥ ४१ ॥ अहं वीरधवल-भूपतेस्तनया कनी । त्वदेकहृदया वतें नाम्ना मलयसुंदरी ॥ ४२ ॥
ईक्षांचके कुमारोऽथ कन्यां मलयसुंदरीं। निर्निमेषाक्ष एकाग्र-मानसो योगिराजवत् ॥ ४३ ॥ तयोस्तथा मिथो लग्ना देहे दृष्टिस्तथाचिरात् । जतुयुक्तेव जंबाल-कलितेवोत्पपात न ॥४४॥ लोचनान्येव जानंति संबंधं पूर्वजन्मनः । यतो हर्षे प्रिये दृष्टे वहंति वाऽप्रिये रुषं ॥ ४५ ॥ दृष्टिभ्यां दर्शिताध्वाना-वात्मानौ व्यत्यये स्थितौ । तयोः सिद्धः परपुर-प्रवेशो ध्यानतां विना ॥ ४६॥ | दृष्टी मेलयता तेना-ऽनुरागसूत्रधारिणा । तथा तो मेलितौ सम्यग् यथा संधिर्न लक्ष्यते ॥४७॥ | कुमारोऽचिंतयत्ताव-देतया ज्ञापितो निजः। विदग्धयानुरागो मे सपरिच्छदयापि हि ॥ ४९ ॥
इति ध्यायन् कुमारः स यावत्तस्थौ सुनिश्चलः । तत्रागत्य पुमानेक-स्तावत्तंप्रत्यभाषत ॥५०॥ | कुमारालं विहारेण नगर्यामेहि मंदिरं । प्रयाणमधुना येन भविष्यति पुरंप्रति ॥ ६१ ॥ अहो मनो. हरा एते प्रासादा गोपुरान्विताः । अहो वातायना रम्याश्चित्तमत्रैव मे स्थितं ॥ ५१ ॥ ब्रुवन्निति |
॥४२॥
Page #43
--------------------------------------------------------------------------
________________
मलय
चरित्रं
४३॥
कुमारोऽथ पश्चाग्रीवं पुनः पुनः। पश्यन्नावासमानीतस्तेन पुंसा कथंचन ॥ ५२ ॥ युग्मं ॥ दध्यो । कुमार औत्सुक्यादहो मम समर्थता । आत्मानमपि यत्तस्याः प्रकाशयितुमक्षमः ॥ ५३॥ तया पृष्टो न शक्तोऽहं अपि दातुं तथोत्तरं । अहो कलासु नैपुण्यमहो विदग्धता मम ॥ ५४॥ अत्रागतो. ऽपि नाहं चेन्मिलिष्यामि तया सह । आवयोस्तत्कथं मेलः पश्चात्तापः सदा मम ॥ ५५॥ तत्संजा. ताधना रात्रिस्तिमिरेण विजंभितं । ततो यावज्जनोऽप्येष प्रयाणप्रगुणो भवेत् ॥ ५६ ॥ प्रच्छन्नस्तावदेकाको तत्र गच्छामि संप्रति । तस्या विरहखिन्नाया मिलित्वा सं ब्रवीम्यहं ॥ ५७ ॥ युग्मं ॥ ध्यात्वेति प्रगुणीभूय निःमृत्यालक्षितो निशि । कुमारी भवनाधस्तात्कुमारः प्राप सत्वरं ॥५८ ॥प्राकारं तं समुल्लंघ्य विद्युत्क्षेपानुकारिणा । किरणेनाविशद्वेगात्प्रथमा सोधभूमिकां ॥ ५९॥
वसंत्या तत्र कनकवत्या राजन्यभार्यया। अपरिच्छदयादर्शि कुमारः प्राविशन्निशि ॥ ६० ॥|| | धैर्येण कलितोऽपूर्वी दिव्यरूपः क एष ना । कथं चात्र प्रविष्टोऽयं द्वारपालेषु सत्स्वपि ॥ ६१ ॥ तन्नूनं खेचरः कोऽपि नरः सत्वाधिकोऽथवा । प्रयोजनेन केनापि हृष्टचित्तः समेत्ययं ॥ ६२ ॥ ध्या
Pur
Page #44
--------------------------------------------------------------------------
________________
मलय
॥४४॥
98416604460
यंतीति कुमारस्य दिव्यरूपेण मोहिता । नरेंद्रवल्लभा वक्तुं प्रारेभे तं प्रतीति सा ॥ ६३ ॥ त्रिभिविशेषकं || भो भो नरोत्तमागच्छ त्वमास्थात्रासने वरे । मां मानय च निःशंकं मम पूरय वांछितं ॥ ६४ ॥ कुमारश्चिंतयामास किमेषा राजवल्लभा । राजस्वसाथ किं नूनं राज्ञी वेयं विचार्यते ॥ ६५ ॥ यद्यात्मा मुच्यते स्वैरं प्रविष्टेः स्थान ईदृशि । नारीभिर्मुह्यते ब्रह्मव्रतं स्वस्य च खंड्यते ॥ ६६ ॥ तदा समीहितं कार्यं साध्यते नोत्तमैर्नरैः । इति निश्चित्य हृदये कुमारस्तामभाषत ॥ ६७ ॥ योग्यं मलयसुंदर्या लात्वाहं किंचिदागतः । तद् ब्रूहि सत्वरं राज्ञः सा कन्या कुत्र तिष्ठति ॥ ६८ ॥ पश्चागणिष्यसि त्वं यत्करिष्येऽहं तदेव हि । इत्युक्ते दर्शितो मार्ग ऊर्ध्वभूमेस्तया ततः ॥ ६९ ॥
बु
ऊर्ध्वभूमिं समारूढे कुमारे सा नृपप्रिया । अनुगम्य स्थिता द्वारे प्रच्छन्ना शृण्वती वचः ॥ ७० ॥ ययौ यावत्कुमारः स कुमारीवासवेश्मनि । तावद्ददर्श तां बालां विन्यस्तास्या | ॥ ७१ ॥ तत्रैवासनआसीनां पश्यंतीं तां दिशं मुहुः । एकाग्रमानसां किंचिद्धयायंती श्यामलाननां ॥७२॥ युग्मं ॥ कुमारेण ततः प्रोक्त- मितः पश्य मृगेक्षणे । सोऽहं पुरोऽत्र तिष्ठामि निःसृत्य हृदया
App
चरित्रं
॥४४॥
Page #45
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥४५॥
तव ॥७३॥ निशम्य वलितग्रीवं सुधासममिदं वचः। तं दृष्ट्वा सा ह्रिया जज्ञे हसंती द्रागधोमुखी ॥७४|| कुमारेणोदितं चित्त-सर्वस्वं मे त्वयार्पितं । श्लोकयुग्मेन यत्पृष्टं मत्स्वरूपं च तत् श्रुणु ॥७५॥ पृथ्वीस्थानपुरे रम्ये सूरपालनरेशितुः । देवीपद्मावतीजातः पुत्रो नाम्ना महाबलः ॥ ७६ ॥ देशस्य दर्शनायात्र परिवारसमन्वितः । सर्वामलकलावास आगतोऽहं वरानने!॥ ७७ ॥ युग्मं । इमामाश्चर्यसंपूर्णी नगरीमवलोकयन् । तव प्रासादमूलेऽत्र प्रदेशे यावदागमं ॥ ७८ ॥ तावत्तव ममाप्येष संजातो दृष्टिमेलकः । दर्शयन् कमपि स्नेहं मिथो जन्मांतरोद्भवं ॥ ७९ ॥ अतःपरं च यज्जातं तदत्र प्रकटं तव । प्रविश्य संकटेऽप्यत्र मिलितोऽस्मि तवाधुना ॥ ८॥ तदहं यामि येनाशु प्रयाणं संभविष्यति । परिवारजनः सों मुक्तः सज्जीभवन्मया ॥१॥ सोचे सुभगागंतव्यं न त्वया स्थेयमत्र तु। | तवाऽदर्शनतो येना-हं प्राणान् धर्तुमक्षमा ॥ ८२ ॥ यदि यास्यसि त्यक्वा मा-मवज्ञायातिनि-|
ष्ठुरः । त्वया सुभग! दातव्य-स्तन्मे प्राणजलांजलिः ॥८३॥ तत्प्रसीदात्र तिष्ट त्वं संपूरय ममे|प्सितं । यावत्पश्याम्यहं त्वां मे तावत्सुभग निर्वृतिः ॥ ८४ ॥ अन्यच्चाहमिहातिथ्यं किं करोमि
॥४५॥
Page #46
--------------------------------------------------------------------------
________________
कुमार।ते । एकं तावन्मया तुभ्य-माजन्मात्मा समर्पितः॥८५॥ लक्ष्मीपुंजमिमं हारं गृहाण त्वं * द्वितीयकं । जल्पंतीति निचिक्षेप हारं कंठेऽस्य सा निजं ॥ ८६ ॥ उवाच च मया हार-मिषादेषा
गले तव । प्रक्षिप्ता वरमाला त-वंधवोंद्वाहमातनु ॥ ८७ ॥ त्वया सार्द्धमहं पश्चा-दागमिष्यामि। सुंदर। वियोगजनितं दुःखं माभृत्कर्हिचिदावयोः॥ ८८ ॥ कुमारेण ततः प्रोचे युक्तमुक्तं त्वयाखिलं। | स्वकीयचित्तसंकल्पः साधु साधु निवेदितः ॥ ८९ ॥ परंतु जनप्रत्यक्षं पितृभ्यामिह दीयते । याव
कन्या कुलीनानां तावद्वोढुं न सांप्रतं ॥ ९०॥ मास्म ताम्यः शुभे त्वं त-न्मा भूश्चोत्सुकमानसा ।। तिष्ट निर्वृतचित्तात्र सुखेन कतिवासरान् ॥ ९१ ॥ बुद्धिं तथा तथा धास्ये यतिष्येऽहं तथा तथा । यथा दत्तां पितृभ्यां त्वां परिणेष्याम्यहं ननु ॥ ९२ ॥ विशालाक्षि प्रतिज्ञैषा मया चक्रे पुरस्तव ।। सुप्रसन्नाधुना भूत्वा त्वं मां विसृज सुंदरि!।।९३॥ तया कनकवत्या तु प्रच्छन्नं द्वारभूस्थया। तयो
र्व्यतिकरः सम्य-गेष दृष्टः श्रुतोऽपि च ॥९४ ॥ क्रुद्धा साऽचिंतयन्नूनं कोऽप्येष विप्रतार्य मां । कृतसंकेतको वीरः कुमारीपार्श्वमभ्यगात् ॥ ९५ ॥
॥४६॥
Page #47
--------------------------------------------------------------------------
________________
मलय
118011
498200041848084176064
द्वारं पिधाय सहसा तया दत्तं च तालकं । ददतो तालकं दृष्टा सा ताभ्यां च दुराशया ॥ ९६ ॥ कुमार्योक्तमियं मातुः सपत्नी जननी मम । नाम्ना कनकवत्यत्र सौधाधोभुवि वासिनी ॥ ९७ ॥ एतया छन्नया द्वारे स्थितया व्यतिकरः श्रुतः । वीक्षितश्चावयोः सर्वो दत्तं तेनेति तालकं ॥ ९८ ॥ तदेषा कुपिता किंचिदनर्थं चालयिष्यति । न ज्ञाता हा मयाप्येषा सपत्नी मातुरागता ॥ ९९ ॥ कुमारः | माह कामार्थ-मागच्छन् प्रार्थितोऽनया । किंतु कूटोत्तरं कृत्वा - ऽहमायातोऽत्र सुंदरि ! ॥ १००॥ मम पृष्ठे विलग्नेयं नूनं हेरितुमागता । अस्मद्व्यतिकरं दृष्ट्वा जाता कोपपरा ध्रुवं ॥ १ ॥ जल्पतावित्यभूतां तौ यावत्तावन्यवेदयत् । गत्वा कनकवत्येत-त्सविशेषं क्षमापतेः ॥ २ ॥ राजा समाययैौ तत्र ततो रोषारुणेक्षणः । हत हतेति जल्पद्भिः सुभटैर्वेष्टितो भृशं ॥ ३ ॥ कांदिशीका जगादाथ राजकन्या विमूढधीः । भविष्यसि कथं त्वं हा कुमार ! प्रवराकृते ॥ ४ ॥ धिक् पापां विषकन्यां मां या जाता क्षयकारिणी | पुण्यप्राग्भारलभ्यस्य पुंरत्नस्य तवाधुना ॥ ५ ॥ मा भैस्त्वमपि मा ध्यासी - रनिष्टं किंचनापि मे । इति जल्पन् स्वधम्मिला - त्कुमारो गुटिकामधात् ॥ ६ ॥ गुटिकायाः प्रभावेण प्रक्षि
KPK418428069
चरित्रं
118911
Page #48
--------------------------------------------------------------------------
________________
॥४८॥
241-
सशत
|ताया मुखांतरे । रूपं चंपकमालाया दृष्टाया राजसन्निधौ ॥ ७॥ कृत्वा कुमार आसीनः कुमार्याः सन्निधौ क्षणात् । तथाभूतं तमालोक्य कुमारी च विसिस्मिये ॥८॥ युग्मं ॥
भक्त्वा तालकमुदघाट्य द्वारं यावत्समीक्षितं दृष्टा मातृयुता ताव-द्राज्ञा मलयसुंदरी॥९॥ | राज्ञा कनकवत्यास्या-ऽभिमुखं वीक्ष्य भाषितं । प्रिये पश्य स्वयं ताव-त्वया किं कथितं मम ॥१०॥ | यावदैवत मध्ये सा कुमारी मातृसंयुतां । तावद्विलोक्य वेगेन विलक्षवदनाऽभवत् ॥११॥ स्मयमानः
कुमारोऽथ जगादागच्छ हे स्वसः। राजा किं कुपितः कस्मै किं मह्यमपि तद्वद ॥ १२ ॥ जल्पंतीमिति | चंपक-मालामालोक्य ते जनाः । आक्रोशंतिस्म सर्वेऽपि तामेव नृपवल्लमां ॥ १३ ॥ ततः कनकव. त्याख्य-द्धारो दत्तोऽनया प्रभो । इहागताय कस्मैचि-दीरायाऽतः स ईक्ष्यतां ॥ १४ ॥ श्रुत्वा कनकवत्यास्त-द्वाक्यं भूपतिसूनुना । स तथोल्लालितो हारो यथा दृष्टोऽखिलैर्जनैः ॥ १५ ॥
ततो व्यावृत्य ते सर्वे स्वं स्वं स्थानं ययुः क्षणात् । दध्यौ कनकवत्येवं सविषादा स्वचेतसि | ॥ १६ ॥ क्व गतः स कथं जातः कुमारो यो मयेक्षितः। किं मे हताशमनसः संजातः कोऽपि विभ्रमः
॥४८॥
Page #49
--------------------------------------------------------------------------
________________
मलय
चरित्रं
४९
॥ १७ ॥ हाहाऽहं निंदिता सर्वे-विख्याता कूटभाषिणी । तदेतस्याः कुमार्या मे लघुताभवदीदृशी ॥ १८ ॥ वैरिणीवाथ सेयं वै नूनं मलयसुंदरी । गच्छंती भाषमाणापि ममोद्वेगं करोत्यलं ॥ १९॥ कदा कथं महानर्थे पतिष्यति मरिष्यति । कदा चैषेति कनक-वत्यस्थाचिंतयंत्यलं ॥२०॥ मुखादाकृष्य गुटिकां कृत्वा रूपं निजं ततः । कुमारः स्माह तन्वंगि गुटिकावैभवं ह्यदः ॥ २१ ॥ तिष्टतोऽत्र पुनः किंचिद्विरूपं मे भविष्यति । द्रुतं तद्याम्यहं त्वं तु तिष्टेः स्वस्थात्र सुंदरि॥ २२ ॥ आवयोरनुकू
लोऽस्ति विधिः संप्रति वेदम्यहं । संयोगो दुर्लभो यस्मा-देषोऽभूदवितर्कितः ॥ २३ ॥ करिष्यति |स एवेदं कार्या चिंता त्वया न हि । श्लोकोऽयं सर्वदा ध्येय-श्चित्तस्वास्थ्यविधायकः ॥२४ ।। विधत्ते यद्विधिस्तत्स्या-न्न स्याद् हृदयचिंतितं । एवमेवोत्सुकं चित्त-मुपायांश्चिंतयेबहून् ॥ २५ ॥
टंकोत्कीर्ण इव श्लोको लग्नस्तस्या अयं हृदि । स्वं शिरो धुन्वती तस्थौ तत एषा मृगेक्षणा | ॥२६॥ शिवास्ते संतु पंथानः कुमारेत्युक्तिपूर्वकं । पश्यंत्यां दीर्घया दृष्टया कुमार्यामनिमेषया ॥२७॥ ततो निःमृत्य केनापि न ज्ञातः स महाबलः। यथायातस्तथा यातः स्वजनानां च संगतः ॥२८॥
॥ ४९ ॥
Page #50
--------------------------------------------------------------------------
________________
मलय॥५०॥
0019101100
युग्मं ॥ चिंतयन् परिणेतुं तां स उपायाननेकशः । पृथ्वीस्थानपुरं प्राप--दविलंब प्रयाणकैः २९ प्रणम्य चरणौ हार-मर्पयामास तं पितुः । मृषोत्तरं च चक्रे स कुमारः सारविक्रमः ॥ ३० चंद्रा वतीशपुत्रेण संतुष्टेनैष सौहृदात् । लक्ष्मीपुंजाभिधानो मे हारः सारः समर्पितः ॥ ३१ ॥ राजा जगाद हे वत्सा- तुच्छा कापि कला तव । मैत्री यदीदृशी जज्ञे तेन स्तोकदिनैरपि ॥ ३२ ॥ प्रशं सन्निति तं पुत्रं तं हारं दिव्यमादरात् । पद्मावत्यै कुमारस्य जनन्यै व्यतरन्नृपः ॥ ३३ ॥ प्रशंसंती निजं पुत्रं देव्यपि हृष्टमानसा । निजकंठे निचिक्षेप तं हारं कांतिभासुरं ॥ ३४ ॥ कुमारोऽथ निजे चित्ते दध्यावेवं दिवानिशं । पितृदत्तां कथं कन्यां परिणेष्यामि तामहं ॥ ३५ ॥ सुदुर्वहा पुरस्तस्याः कृता संधा मया तदा । निर्वाह्या कथमेषा तु रहस्यं कस्य कथ्यते ।। ३६ ।।
प्रतिज्ञा
इति चिंतापरे तत्र समागाद्भूतपूरुषः । चंद्रावतीनरेंद्रेण प्रेषितः प्रीतिशालिना ॥३७॥ प्रणम्य भूपतिं दूतः प्रतीहारनिवेदितः । कार्य निवेदयामास क्षेमवार्त्तापुरस्सरं ॥ ३८ ॥ अस्माकं स्वामिनो वीर - धवलस्यास्ति भूपतेः । कुमारी मारभार्याभा नाम्ना मलयसुंदरी ॥ ३९ ॥ प्रारब्धे देव ! भूपेन
चरित्रं
॥ ५० ॥
Page #51
--------------------------------------------------------------------------
________________
*#*#*#*-*-*-*
तन्निमित्तं स्वयंवरे । सर्वत्र प्रहिता दूता आह्वातुं नृपनंदनान् ॥ ४० ॥ युष्मत्पावें त्वहं देव प्रेषि- | तोऽस्मन्महीभुजा । महाबलं कुमारं तमाह्वातुं रूपदर्पकं ॥ ४१ ॥ अथास्ति ज्येष्टमासस्य कृष्णैकादशी तिथिः । आगामिन्यां चतुर्दश्यां भवितैष स्वयंवरः॥ ४२ ॥ प्रेषितस्य ममाभूवन वासरा बहवः परं । मंदीभूतोंतरालेऽहं विलंबस्तेन हेतुना ॥४३॥ अतः प्रसीद देवाशु कुमारं प्रेषयाधुना। विलंबः सहते नैव यतो लग्नं समीपगं ॥ ४४ ॥ हृष्टचित्तस्ततो राजा सर्व स्वीकृत्य तद्वचः । वस्त्रादिभिश्च सत्कृत्य दूतं प्रेषितवान् पुनः ॥४५॥ कुमारोऽपि सभासीनः सर्वमाकर्ण्य तद्वचः । प्रमोदपूर्णहृदयश्चिंतयामासिवानिति ॥ ४६॥ मया स्वकीयचिते च यध्यातं जातमेव तत् । इतः क्षुधासमुल्लास इतः | | स्थालेऽपतत्सिती ॥ ४७ ॥ सामर्थेनापि चार्थेन यत्कार्य संशये स्थितं । तदहो दैवयोगेन मुष्टिमध्ये समागतं ॥ ४८ ॥ चिंताभारः कियानेष मूलाज्झटिति निष्टितः । प्रणष्टो दुःखसंचारः पूर्ण तोषेण मानसं ॥ ४९॥
सिद्धं विंशोपकान कार्य यावदेकोनविंशतिं । कटरे पुण्यमाहात्म्य-मनुकूलो ध्रुवं विधिः ॥५०॥
-*-*
-
*
Page #52
--------------------------------------------------------------------------
________________
मलय
॥५२॥
सात-सेना
तातादेशेन गत्वाहं परिणेष्यामि तत्र तां । कृतार्थश्च भविष्यामि कुमारानवमन्य तान् ॥ ५१ ॥ इति हर्षाकुले तस्मिन् कुमारे प्रक्षिपन दृशं । राजा जगाद हे वत्सगच्छ त्वं द्राक् स्वयंवरं ॥ ५२ ॥ निश्ययैव प्रयाहि त्वं रयोदामबलान्वितः । मान्योऽस्माकं यतो वीर-धवलोऽसौ महान्नृपः ॥ ५३ ॥ संयोज्याथ करौ शीर्ष कुमारो नामयन्निजं । उवाचेति प्रमाणं मे तातादेशः प्रमोदकृत् ॥ ५४ ॥ | सज्जीभवति सैन्येऽथ गमनाय नृपाज्ञया । राज्ञोचे वत्स तं हारं गृहाण सह सुंदरं ॥५५॥ कुमारण ततोऽभाणि न जाने तात कारणं । अलक्षः कोऽपि निद्राण-मुपद्रवति मां निशि ॥५६॥ कदाचिद्धरते वस्त्रं शस्त्रं चाभरणं तथा । कदाचिद्रौद्रशब्देन सोऽट्टहासं च मुंचति ॥ ५७ ॥ लक्ष्मीपुंजो मया हारो गृहीतो मातृकंठतः । सुप्तस्याद्य हृतस्तेन रजन्यां मम पार्श्वतः ।। ५८ ॥ ज्ञात्वा तं तु | गतं हारं देवी दुःखं तथाकरोत् । यथाहं मातृदुःखेन भृशं चिंताकुलोऽभवं ॥ ५९ ॥
प्रतिज्ञाथ कृतास्तीति देव ! देव्याः पुरो मया ॥ पंचाहीतर्न चेद्धारं ददेऽग्निं साधये तदा |॥ ६० ॥ देव्यापि भणितं देवतं हारं न लभे यदि । मर्त्तव्यं तन्मयो नूनं संदेहो नात्र विद्यते
॥५२॥
Page #53
--------------------------------------------------------------------------
________________
॥ ६१ ॥ अदृश्यः कोऽपि भूतोऽयं घटते वाथ राक्षसः । जन्मांतरस्य वैरी मे प्रचंडः परमेश्वरः ॥६२॥ एकं द्वौ त्रीन् वा यामान् यावदद्य ततो निशि । स्थास्यामि प्रहरे तस्य ताताहमसिना युतः ॥३॥ यद्यद्यैष्यति दुष्टः स तं विजित्य तदा ततः । सर्वं लात्वा च तं हारं पुनर्मातुः समर्प्य च ॥ ६४ ॥ पश्चात्पश्चिमयामिन्यां करिष्यामि प्रयाणकं । इत्युक्त्वा विरते पुत्रे पित्रोक्तमेवमस्तु भोः॥६५॥ युग्मं ॥ अथो निशि निजावासे स्वयं कृत्वा स दीपकं । द्वारं दत्वा गृहीत्वासिंदीपच्छायांतरे स्थितः ॥६६॥ निशीथसमये याव-त्प्रसुप्तेऽखिलनागरे । वातायनाध्वना तत्र तावदेकः करोऽविशत् ॥ ६७ ॥ भ्रमंतं तं करं दृष्ट्वा कुमारोऽचिंतयद् हृदि । अहो चित्रं विना देहं यदेको दृश्यते करः ॥ ६८ ॥ तदेवेदं किमप्यत्र विधत्ते यदुपद्रवं । चिराद् दृष्टं फलं सर्व-मधुना तु भविष्यति ॥ ६९ ॥ कंकणप्रमुखैर्यश्च भूषितो भूरिभूषणैः । नूनं संभाव्यते नार्या-स्तदयं सरलः करः ॥ ७० ॥ तन्नूनं रमणीं कापि भवि- | ष्यत्यत्र संस्थिता । देवमायावशान्नति परं मे दृष्टिगोचरं ॥७१ ॥ असिघातेन चेदेनं छिंदेऽहं देवताकरं । यास्यत्येषा ततो घात-हतापि न चटिष्यति ॥ ७२ ॥ ध्यात्वेति सहसोत्प्लुत्य
%3D
Page #54
--------------------------------------------------------------------------
________________
मलय
॥ ५४ ॥
1971901000108
तमारुह्य करं क्षणात् । उभाभ्यां निजपाणिभ्यां दृढं जग्राह राजसूः ॥ ७३ ॥ ततो निःसृत्य भवनाद्वेगाड्योम्न्युद्ययौ करः । तत्र स्थितः कुमारोऽपि सर्ववीरशिरोमणिः ॥ ७४ ॥ कुमारे निर्भये तत्र व्योममार्गेण गच्छति । चकंपे स करः कामं वातोद्धूत इव ध्वजः ॥ ७५ ॥ करेणाच्छोटितोऽप्येष गाढं चक्रे करग्रहं । निर्विण्णः स ततो हस्तः समुत्प्लुत्य निपत्य च ॥ ७६॥
इतश्च प्रकटीभूतां पुरो दृष्ट्वा सुरांगनां । कुमारश्चिंतयामास सैंवैषा कापि देवता ॥ ७७ ॥ तदेषा मां रुषा वापि गह्वरे क्षेप्स्यति ध्रुवं । इति मत्वा कुमारो द्राग् वज्रमुष्टया जघान तां ॥७८॥ आरटंती ततो दीन - वदना करुणस्वरं । मुहुर्मुहुर्वदंतीति मुंच मुंच कृपां कुरु ॥ ७९ ॥ मुक्ता करात्कुमारेण कारुण्यादाशु सा सुरी । तथा नष्टा यथा तस्या यांत्या मार्गोऽपि नेक्षितः ॥ ८० ॥ युग्मं ॥ निराधारः कुमारोऽथ पपात सहसांबरात् । फलभारातिनम्रस्य चूतवृक्षस्य मूर्द्धनि || ८१ ॥ अनुभूय क्षणं मूर्छा मीलिताक्षो नृपात्मजः । वनवातेन शीतेन पुनः प्राप स चेतनां ॥ ८२ ॥ सहकारलताधारपातादल्पव्यथान्वितः । कुमारश्चिंतयामास प्रदेशेऽहं क हाऽपतं ॥ ८३ ॥ शून्ये वसति वा शैले
+ opan
चरित्रं
॥ ५४
Page #55
--------------------------------------------------------------------------
________________
मलय
।। ५५ ।।
B
****
वृक्षाग्रे भूतलेऽथवा । पस्पर्शेति धिया रात्रि - तमः स्तोमे करेण सः ॥८४॥ शिखरं चूतवृक्षस्य ज्ञात्वा पक्क फलान्वितं । शाखा भारक्षमा नैषा हृदीति तेन चिंतितं ॥ ८५ ॥ क्षणेनोत्तीर्य शिखरा-न्मूलस्कंध - मुपागतः । कुमारश्चिंतयामास निशामध्ये निशातधीः ॥ ८६ ॥
રક્ષાબંધ
अहो कथमवस्थां कां संप्राप्तोऽपहृतस्तया काहं संप्रति तं हारं कथं दृक्ष्यामि लोचनैः || ८७ ॥ प्रतिज्ञां पूरयिष्यामि कथमंत्रापुरः कृतां । असंप्राप्ते पुनर्द्वारे हा माता जीविता कथं ॥८८॥ देवीमृतेः कथं तातः प्राणान् ध सहिष्यते । तन्मे संप्रति वंशस्य संहारः समुपस्थितः ॥ ८९ ॥ इति ध्यायंस्तरुस्कंधे तस्थौ यावन्नृपात्मजः । तावच्छुभाव मूलेऽस्य गाढं भूघर्षणारवं ।। ९० ।। सावधानदृशापश्य-कुमारो मूलसन्मुखं । आगच्छंतमजगर-मर्द्धग्रस्तांगिनं गुरुं ॥ ९१ ॥ कुमारश्चिंतयामास स्कंधेनास्फाल नेच्छया । क्रूरः कवलितप्राणी जीवः कोऽपि समेत्ययं ॥ ९२ ॥ दीयते चेदजगर - ग्रस्तस्यैतस्य देहिनः । जीवितं तन्ममाप्यत्रा - गमनं सफलं भवेत् ॥ ९३ ॥ उत्ततार तरुस्कंधा - दवलंव्याथ साहसं । करुणापूर्णहृदयः प्रच्छन्नो निभृतक्रमः ॥ ९४ ॥ यावत्सोऽजगरो वेष्टं समं मूलेन
पादरहीत शास.
66919
चरित्रं
चूत
॥ ५५ ॥
Page #56
--------------------------------------------------------------------------
________________
मलय
॥५६॥
DB-diff
८००
दास्यति । कुमारस्तत्पुरस्ताव - त्स्थानमास्थाय संस्थितः ॥ ९५ ॥ दक्षत्वेन ततस्तस्य गृहीत्वौष्टयुगं समं । कराभ्यां पाटितं तेन तन्मुखं जीर्णवस्त्रवत् ॥ ९६ ॥ तन्मुखात्पतिता चैका युवती मंदवेतना । जल्पतीति कुमारः स शरणं मे महाबलः ॥ ९७ ॥ दृष्ट्वा तामात्मनो नाम गृह्यमाणं तया स्त्रिया । श्रुत्वा च विस्मितश्चित्ते कुमारोऽतिशयेन सः ॥ ९८ ॥ मुक्त्वाथाजगरस्याऽस्यं हस्ताभ्यामुभये दले । | पश्यन्नासन्न एतस्याः सोऽपश्यन्मुखपंकजं ॥ ९९ ॥ ततो मलयसुंदर्याः सदृक्षां वीक्ष्य तां व॒शां । चमत्कृतः स चिक्षेप वातं वस्त्रेण शीतलं ॥ २०० ॥ मूर्छापरवशा बाला सा तं श्लोकमचीकथत् । | कुमारेण ततोऽज्ञायि सैषा मलयसुंदरी ॥ १ ॥ आदरेण ततस्तस्या देहसंवाहनापरे । कुमारे स्वस्थ - ताभाजो दृष्टिरून्मिलिताऽचिरात् ॥ २ ॥ कुमारः स्माह मुंचाशु निद्रामुद्रां मृगेक्षणे ! गृहाण स्फुटचैतन्यं ममातिव्याकुलं मनः ॥ ३ ॥ उन्मील्य नयने सम्यगुत्थिता सा नृपात्मजा । वपुः संवाहनासक्तं वीक्षांचके नृपात्मजं ॥ ४ ॥ वपुः संवृत्य पश्यंती बाला तं स्निग्धया दृशा । उवाच जीवि - ताहं तु कथं मे तेऽपि संगमः ॥ ५ ॥ कुमारः स्माह तन्वंगि! प्रत्यासन्नापगाजले । प्रक्षालय वपु
passport 6-8
*+*+*+
चरित्र
१.५६ ॥
Page #57
--------------------------------------------------------------------------
________________
मलय
स्ताव-जंबालाविलमात्मनः ॥ ६॥ पश्चादावां गदिष्यावो वृत्तांतं तं निजं निजं । इत्युत्थाप्य * कुमारी सा नीता तेन नदीतटं ॥ ७ ॥ वपुः प्रक्षाल्य पीत्वा च जलं व्यावृत्य तावुभौ । उपविष्टौ | पुनः स्वस्थो तस्यैवाम्रतरोस्तले ॥८॥ ततो मलयसुंदर्या पृष्टः संतुष्टचेतसा । कुमारेणाखिलोभाणि | स्ववृत्तांतोऽतिचित्रकृत् ॥ ९॥ चमत्कारकरं श्रुत्वा वृत्तांतं तस्य विस्मिता । कुमारी कंपयामास स्वं . मृर्द्धानं पुनः पुनः ॥ १० ॥ क्षिपंती स्नेहलां दृष्टिं कुमारे सा जगौ पुनः । अनुभूतमहो कष्टं त्वया
सुंदर कीदृशं ॥ ११ ॥ कुमारः स्माह तन्वंगि स्ववार्ती ब्रूहि मूलतः । उदरेऽजगरस्यास्य कथं त्वं पतिता किल ॥ १२ ॥ तादृशं सौधमारुढा रक्ष्यमाणा महाभटेः । अनेन त्वमिहानीता मिलित्वा | पाप्मना कथं ॥ १३ ॥ सा जगाद प्रवेशं न जानाम्यजगरोदरे । अन्यत्सर्वे शृणु त्वं मे भूत्वा वनसमोऽधुना ॥ १४ ॥ इतश्चाकर्णयामास कुमारो मत्यसंचरं । चित्ते च चिंतयामास रजन्यां कश्चरेदिह ॥ १५ ॥ चौरश्चेद् द्यूतकारो वा भवेजारोऽथ घातकृत् । तन्नारीसन्निधो कर्तुं शक्यतेऽस्य न किंचन | ॥१६॥ भविष्यत्यथवा कोऽपि कुमार्याः पूर्वसंस्तुतः । स इमां वीक्ष्य मत्पावें करिष्यत्यसमंजसं ॥१७॥
॥५७ ॥
Page #58
--------------------------------------------------------------------------
________________
मलय
॥ ५८॥
066938060010000644
ध्यात्वेति गुटिकां केशपादाकृष्य लीलया । संघृष्याम्ररसेनास्याश्चित्रं भालेऽकरोदसौ ॥ १८ ॥ तत्प्रभावेण पुंरूपां दृष्ट्वा तामवदञ्च सः । मन्निष्टयुतेन न स्पृष्ट या चित्रमिदं तव ॥ १९ ॥ तावत्स्वाभाविकं रूपं भविष्यति न ते क्वचित् । चक्रे रूपपरावर्त्त मागच्छदुष्टशंकया ॥ २० ॥ यतो न ज्ञायते सम्यग् रजन्यास्तिमिरे सति । चौरो वान्यतरः कोऽप्यागच्छत्युन्मार्ग एव हि ॥ २१ ॥
इहागच्छत्वसावेक एवावां द्वौ जनो पुनः । पश्यत्वाशु विलक्षो वा यातु स्थानं यथेप्सितं ॥२२॥ यावन्न ज्ञायते सम्यक् पर्यतोऽस्य कथंचन । स्थातव्यं तावदावाभ्यां मौनेनात्रैव सुंदरि ! ॥ २३ ॥ मा कार्षीस्त्वं भयस्यापि लेशं लोलेक्षणे! हृदि । वारयिष्यामि गच्छंतमपि वातं तवोपरि ॥ २४ ॥ एवं संस्थाप्य तां बालां कुमारो यावदैक्षत । तावदेकामपश्यत्स्त्रीमागच्छंतीं द्रुतं द्रुतं ॥ २५ ॥ ततोऽभाणि कुमारेण खरेण मृदुना शुभे । कासि त्वमसहाया किं कंपः किं तव वर्ष्मणि ॥ २६ ॥ किं चास्ति भूप्रदेशेऽत्र नगरं किं नृपश्च कः । आवां वैदेशिकौ विद्वो न किंचिदुषिताविह || २७ ॥ आश्वासिताथ मधुरालापेनानेन सा वशा । तयोः कुमारयोर्जातविश्वासैवमभाषत ॥ २८ ॥ हे क्षत्रियकुमारौ यत्पृष्टं
**
चरित्रं
॥ ५८ ॥
Page #59
--------------------------------------------------------------------------
________________
Savant
चरित्र
मलय- ॥५९॥
i
तच्छृणुतं युवां । सैषां गोलानदी नाम्ना तटे यस्याः स्थितो युवां ॥ २९ ॥ इतश्चंद्रावतीनाम समीपेऽस्ति महापुरी । श्रीवीरधवलो राजा राज्यं तस्यां करोति च ॥ ३० ॥ कुमारश्चिंतयामास चित्रं चित्रमही महत् । निपतन् निपतन स्थाने क्वाहं निपतितोऽधुना ॥ ३१॥ तातेन प्रेषितो यत्र तदेव मम वांछितं । मया तन्मंच संप्राप्तमहो पुण्यस्य वैभवं ॥ ३२ ॥ कुमार्या मिलितश्चाहं गतयापि यमानने । मयैषा जीविता चाहो अनुकूलो विधिर्मम् ॥ ३३ ॥ कुमारः स्माह किं भद्रे, बभूवास्य महीभुजः । बभाषे साथ तस्यासीत्कन्या मलयसुंदरी ॥ ३४ ॥ प्रारब्धो मंडपस्तस्या राज्ञा वयः | स्वयंवरः । सर्वत्र प्रहिता दूता आह्वातुं राजनंदनान् ॥३५॥ अतो दिनातृतीयेऽह्नि चतुर्दश्यां स्वयंवरः । राज्ञा हृष्टेन सर्वापि सामग्री प्रगुणीकृता ॥ ३६ ।।
इतश्चास्त्यत्र तन्मातुः सपत्नी कनकावती । तस्या मलयसुंदर्या द्वितीया जननीति सा ॥ ३७॥ | तस्याः कनकवत्यास्तु सौमाख्याहं महल्लिका । स्थानं सर्वरहस्यानां सर्वकार्यविधायिका ॥ ३८ ॥ सदा कनकवत्येषा वहतो द्वेषमुत्कटं । तस्याश्छिद्राणि पश्यंती कुमार्यास्तस्थुषी रुषा । ३९॥ ऊचे.
kript-
Bel
।.५९॥
Page #60
--------------------------------------------------------------------------
________________
मलय
॥ ६० ॥
181094100*480*
Sr नरनेपथ्यधारिण्या राजकन्यया । प्रद्वेषस्य निमित्तं किं गण्यते तत्र सुंदरि ! ॥ ४० ॥ कुमारोऽवक् सपत्नीनां तज्जातानां च सर्वदा । वैरं स्यादथ सा स्माह भविष्यति किमप्यदः ॥ ४१ ॥ एतावति दिनान्यस्याः परयंत्याशिछद्रसंततिं । तया निर्गमितानीह दुष्टया क्लिष्टचित्तया ॥ ४२ ॥ अतिक्रांतनिशायां तु तस्थुष्यां मयि सन्निधौ । तस्याः कंठेऽपतद्धारो लक्ष्मीपुंजाभिधः कुतः ॥ ४३ ॥ तद्वचोमृतवत् श्रुत्वा कुमार इव जीवितः । पुनर्जगाद हारः स पतितः स्थानकात्कुतः ॥ ४४ ॥
सा स्माहाकाशतोऽस्मात्पतितः किंतु वीक्षितः । अस्माभिः कोऽपि नाकाशे न च दिक्षु विदिक्ष्वपि ॥ ४५ ॥ कुमारोऽचिंतयत्तस्या व्यंतर्याः पार्श्वतोऽपतत् । अथ स्नेहेन केनापि तस्याः कंठे विमोचि वै ॥ ४६ ॥ इयत्कालमभूयस्य न शुद्धिः क्वापि केनचित् । एवंविधे महाकष्टे यदर्थं पतितोऽस्म्यहं ॥ ४७॥ यस्य स्वप्नाधिगम्यस्य लाभाशापि न चाभवत् । प्रवृत्तिस्तस्य हारस्य लब्धाहो पुण्यतोऽधुना ॥ ४८|| तन्नूनं पूरयिष्यामि प्रतिज्ञां तां कृतां निजां । जीविष्यति कुलं सर्वमंवा हृष्टा भविष्यति ॥ ४९ ॥ लब्ध्वा कनकवत्या तं किं किं सुंदरि ! निर्मितं । कुत्र गतश्च हारः स लक्ष्मीपुंजो
I
चरित्र
॥ ६० ॥
Page #61
--------------------------------------------------------------------------
________________
मलय-1 मनोरमः ॥ ५० ॥ सोमा स्माह तया देव्या हृष्टयाऽभाणि मांप्रति । अहो अपूर्वमाश्चर्य हले त्वं पश्य |
पश्य भोः ॥५१॥ पतितो यदिहस्थाने निःसंचारे शरीरिणां । कुतोऽप्यागत्य कंठे मे कुमार्या हार एष सः ॥५२॥ पश्य सर्वत्र कोऽप्यत्र वत्से! तिष्टति कुत्रचित् । इत्युक्ते कोऽपि पश्यंत्या मया दृष्टस्तयापि न ॥ ५३ ॥ क्षणं ध्यात्वा महाकूटं किमप्यूचेऽहमेतया | कथनीयो न कस्यापि हारलाभस्त्वयैष तु ॥ ५४॥ हारं संगोप्य भूपस्य पार्श्वे सागान्मया सह । याचित्वैकांतमेवं च पृथ्वीपालं व्यजिज्ञपत् | ॥ ५५ ॥ पृथ्वीस्थानपुरे स्वामिन् सूरपालोऽस्ति भूपतिः । महाबलकुमारश्च तस्य रूपकलानिधिः |॥५६॥ अत्र प्रच्छन्नमायाति तस्यैकं मानुषं सदा। पार्श्वे मलयसुंदर्या वल्लभाया अतीव नः ॥५७॥ लक्ष्मीपुंजो महाहारः स्वामिस्तेन जनेन सह । कुमार्या प्रेषितः सोऽद्य कुमारस्यास्य हेतवे ।। ५८ ॥ संदिष्टं च तथा तस्मै कुमाराय त्वया पुरे । एतव्यं बलयुक्तेन स्वयंवरमिषाद द्रुतं ।। ५२ ।। अन्येऽपि बहवो भूपा मिलिष्यति तवात्र ते । मत्संकेतादिदं राज्यं गृह्णीया उदहेश्च मां ॥६०॥ कुमारी सरला देव तेनैवं विप्रतारिता । राज्यलुब्धेन धूर्तेन गर्वितेन निजौजसा ॥ ६१ ॥ तत्किमपि मृगाक्षीणां
॥ ६ ॥
Page #62
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥६२॥
चित्ते तुच्छधियामिह । स्वामिन्मधुरवाणीनां प्रस्फुरत्यसमंजसं । ६२ ॥ यत्प्रभावेण भर्तार भ्रातरं पितरं तथा । पातयंति महाऽनर्थजाले ता हतबुद्धयः ॥ ६३ ॥ अनर्थोऽयं मया देव भविष्यन् कथि. तस्तव । हृदये रोचते यच्च कर्त्तव्यं तत्वयाधुना । ६४ ॥ यदि न प्रत्ययोस्त्यत्र विषये तव मानसे। याचस्व तं महाहारं सुतां मलयसुंदरीं ॥ ६५ ॥
इत्यनेकमृषावाक्ये.रिण्या पूर्वजन्मनः । तथा प्रकोपयांचक्रे तया राजातिदुष्टया ॥६६|| यथा रोषांधलो जातो विसृज्यावां नरेश्वरः । देवी चंपकमालां तामेकांते समजूहवत् ॥६७ ॥ सर्व निवे. दितं तस्याः सापि रोषारुणा जगौ । न चेदास्यति तं हारं पुत्री सत्यं तदाखिलं ॥ ६८ ॥ नृपेणा. कारिता तत्र तं हारं याचिता सती । प्राक् संभ्रांता ततो भीता कुमारी मौनमाश्रिता ॥ ६९ ॥ पश्चात्संकल्प्य सा चिते दंदावेवं मृषोत्तरं । मत्पार्धात्तात केनापि स हारोऽपहृतो ननु ॥१०॥ कुपि| तेन ततो राज्ञा जगदे सा पुरो बज । हा पापेऽपसरावासे मा मुखं दर्शयात्मनः ॥ ७१ ॥ जननीसहितं तातं दृष्ट्वा सा कुपितं भृशं । ततो व्यावृत्य वेगेन संप्राप्ता निजमंदिरं ॥ ७२ ॥ अप्रियं
Page #63
--------------------------------------------------------------------------
________________
चरित्रं
स्निग्धपित्रोः किं कृतमज्ञातया मया । न स्मरामि हहा किंचिद्भविष्यामि कथं कथं ॥ ७३ ॥ हारे * हृतेऽपि कथिते परस्मिन्नपि नेशः । पित्रोर्भवति मे कोपोऽपरं नामि किंचन ॥ ७४ ॥
इत्यादि चिंतयंती सा स्मरंत्यागोऽपि मूलतः । कुमारी दुःखिता तस्थी विधायाननपंकजा ७५॥ नृपेणोचे स्फुटं देवि कुमार्या दुष्टचित्तया । लक्ष्मीपुंजाभिधो हारः कुमाराय समर्पितः ॥७६॥ ततः कनकवत्या यत्कथितं तन्मृषा न हि । मारयिष्यति मामेषा तेर्दुष्टैमिलिता घनैः ॥७॥ एषा दुष्टावयोरिष्टाऽतीव स्वप्राणतोऽपि हि । संजाता वैरिणी कापि किं तु पुत्रीमिषादियं ॥ ७८॥
जीवयत्यनुरक्ता स्त्री विरक्ता मारयत्यपि । मित्रं करोत्यमित्रं द्रागमित्रं मित्रमीय॑या ॥ ७९ ॥ ततो . यावदियं दुष्टैर्न संगच्छेत वैरिभिः । तावत्सुखेन हन्येत विनष्टांगुलिवत्प्रिये!॥ ८० ॥ गमयित्वात्रि
यामां तामतिकृच्छ्रेण भूभुजा । एवं प्रभातवेलायामादिष्टो दंडपाशिकः ॥ ८१ ॥ रे रे मम सुता. है प्येषा पापा मलयसुंदरी । हंतव्याशु त्वया लात्वा पृष्टव्यं न पुनः पुनः ॥ ८२ ॥
ज्ञात्वा व्यतिकरं चेमं समागत्याशु बुद्धिमान् । सुबुद्धिसचिवो रोषाहुष्प्रेक्ष्यं भूपमब्रवीत् ॥८३॥
॥६६॥
Page #64
--------------------------------------------------------------------------
________________
मलय
॥६४॥
9860648269848209818
देवेदं किं त्वयारब्धं दारुणं ह्यसमंजसं । इदानीं किं भवेत्पुत्री न सा मलयसुंदरी ॥ ८४ ॥ क स स्नेहो गतः किं वापराद्धं कन्ययानया । कार्य सर्वमपि स्वामिन् कर्तुमालोच्य युज्यते ||२५|| विचारवर्जितं कार्यं क्रियमाणं न सुंदरं । पश्चात्तापो भवेत्पश्चात्स कोऽपि म्रियते यतः ॥ ८६ ॥ राजा कनकवत्युक्तं सर्वमाख्याय तत्ततः । तथा संबोधितो मंत्री यथा तूष्णीं भयादभूत् ॥ ८७ ॥ राजादेशेन गत्वाथ तलारक्षो जनान्वितः । कन्यासौधस्थितां कन्यामब्रवीन्मंदवागिति ॥ ८८ ॥ आदिदेश वधं राजा कुमारिकुपितस्तव । आदेशं देहि मे हंतुं हतकर्मा करोमि किं ॥ ८९ ॥ सुदीनवदनाश्रांतपताष्पा जलार्दिता । किंकर्तव्यतया मूढा जगादैवं नृपांगजा ॥ ९० ॥ अहो किमपि नृपस्य ज्ञायते कोपकारणं । स स्माहाहं न जानामि परमार्थं नृपात्मजे ! ॥ ९१ ॥ दध्यौ सा मानसे हा हा कोपो निष्कारण मयि । तात जाने ततो भावी पश्चात्तापो महांस्तव ॥ ९२ ॥ अयं केन विसंवादः कृतस्तेऽकारणारिणा । तवाऽविचारकारित्वमियत्कालमभृन्न हि ॥ ९३ ॥ निःसीमस्ते गतः कुत्रापत्यस्नेहः स तादृशः । अदर्शनेन मे येनानिष्टशंको क्षणादभूः ॥ ९४ ॥ अंब चंपकमालेऽहं तादृक्स्नेहेन
************+****
चरित्रं
॥ ६४ ॥
Page #65
--------------------------------------------------------------------------
________________
मलय.
च
॥६५॥
लालिता। युक्तायुक्तं तथा सर्व ज्ञापिता हितया त्वया । ९५ ॥ कथं त्वमपि संजाता पाषाणकठिनाधुना । कथमेको न सोढोऽयमपराधः कृतो यदि ॥ ९६ ॥ असमस्नेहयुक्तोऽपि बांधवो मलयाह्वयः । न कथं कथयत्येत्य वृत्तांतममुमादितः ॥ ९७ ॥
अहो ममोपरि स्नेहः सर्वेषां मूलतोऽत्रुटत् । सर्वे वक्षःकठोरास्तु जाता दोषेण केनचित् ॥९८॥ नूनं पुण्यानि मे मूलादपि छिन्नानि संप्रति । स्नेहलोऽपि यतो जातो जनोऽयं वैरिसन्निभः॥९९॥ ततो देवि!स्फुटाहाय विवरं भूमि देहि मे । गत्वा रसातलं येन निर्वृताशु भवाम्यहं ॥ ७०० ॥ खिद्यमानेति सा दध्यौ तातं विज्ञपयाम्यहं | एकशो भवतात्पश्चाद्भाव्यं यत्कर्मणा मम ॥१॥ आकार्याथ द्रुतं वेगवतीं कार्यं निवेय च ॥ तया प्रस्थापिता राज्ञः पावें विज्ञापनाकृते ॥२॥ गत्वा वेग-1 वती वेगात्प्रजापालं व्यजिज्ञपत् । स्वामिन् विज्ञपयत्येवं त्वां सा मलयसुंदरी ॥३॥ अपराधोऽत्र युष्माकं पादपंकेरुहां कृतः। पुत्रीमिषेण वैरिण्या मया यः कोऽपि पापया ॥ ४ ॥ तं ब्रूहि म्रियमाणाया मम स्याथेन निर्वृतिः । प्रसय नाथ!मे देहि यथेच्छं मरणं तथा ॥ ५॥ अन्यच्चाह यदि
Page #66
--------------------------------------------------------------------------
________________
मलय
चरित्रं
| स्वामिन्संगच्छेऽहं तदेकशः । पित्रोः पादान्नमस्यामि दुर्लभानधुना स्वयं ॥ ६ ॥ नो चेदंत्यनमस्कारो | वाच्यस्तातस्य मे त्वया । अंबायाः कनकवतीसंयुक्तायाश्च सांप्रतं ।। ७ ॥
राजा जगाद कृत्वाऽपि कायोण्यनुचितानि वै। पृच्छत्येषापराधं तु कुमारी मम पाश्वेतः॥८॥ अहो गढो ह्यभिप्रायो योषितां कपटान्यहो । अहो मघरवाक्यानि परप्रत्यायनान्यहो॥९॥ एतस्याः किं प्रणामेन सुधाभाया वचोभरैः । हृदये विषतुल्यायाः कुमार्याः कूटताजुषः ॥ १० ॥ ततोऽस्माकं | मुखं नैव दर्शनीयमिहानया । यथेषं चास्तु मरणं तलारक्षे समीपगे ॥ ११ ॥ ततो वेगवती स्माह |
प्रसरच्छोकसंकुला । दक्षिणस्यां दिशि स्वामिन् गोलानद्या शुभे तटे ॥ १२ ॥ पातालमूलनामास्ति | सुगंभीरोंधकूपकः । दत्वा झंपां कुमारी सा तत्र स्वं साधयिष्यति ॥ १३ ॥ युग्मं ॥ इत्युक्त्वा सा वेगवती || रुदती बाष्पपूर्णदृक् । कथयामास वेगेन गत्वा राजसुतापुरः ॥१४॥ राजांगजापि कठिनं मनः कृत्वा | स्वकर्मणः । ददती दोषमालंब्य साहसं धीरिमान्विता ।।१५।। ध्यायंती हृदये पंचपरमेष्टिनमस्क्रियां। प्रचचालांधकूपं तं कृत्वा मनसि साहसं ॥ १६ ॥ युग्मं ।।
Page #67
--------------------------------------------------------------------------
________________
मलय
॥ ६७ ॥
गच्छंती पादचारेण वेष्टिता राजपूरुषैः । साऽपतत्पुनरुत्तस्थौ प्रास्खलच्च पदे पदे ॥ १७ ॥ हा कुमारि / किमस्माकं हृदयं न स्फुटेदिह । उड्डीयंते न किं प्राणा दुःखदग्धाः स्थिताः किमु ॥ १८ ॥ हा हा 'मधुरालापाः क्व सन्मानमपि क तत् । क्व मिथो मंत्रितं तच्च जल्पतीति सखीजने ॥ १९ ॥ स्वामिन्येषा तवावस्था किमस्माकं बभूव न । जीवंतः किं करिष्यामो निर्नाथाश्चाधुना वयं ॥ २० ॥ त्वां विना दुःखिता बाढं स्थास्यामः स्थानकांतरे | जल्पतीति मुहुः कर्मकरलोके च गच्छति ॥ २१ ॥ हा हा महानराधीश ! त्वयाऽस्थाने कृता रुषः । अपराधेऽपि किं हंत स्वमपत्यं निहन्यते ॥ २२ ॥ यद्येष चिंतितोऽनर्थस्त्वया नाथ ! विचक्षण! | कथं तदेष आरब्धः स्वयंवरणमंडपः ॥ २३ ॥ कन्योद्वाहोत्सुकानां तु प्राप्तानामिह भृभुजां । सर्वेषां सांप्रतं तेषां हा दास्यसि किमुत्तरं ॥ २४ ॥ हा हा चंपकमाले! त्वं माताऽस्यास्तत्कथं बलात् । राजा न वारितो दुष्टाध्यवसायादपि त्वया ||२५|| हा हा समानु षीरत्नशून्यं सर्वमभूज्जगत् । एतावतां गुणानां च क आवासो भविष्यति ।। २६ ।। विलपत्येवमत्यर्थं विज्ञपय्य नृपं बहु । विलक्षीभूय मिलिते समंतान्नगरीजने ॥ २७ ॥ राजांगजा विदारितचरणा
KA
चरित्रं
॥ ६७ ॥
Page #68
--------------------------------------------------------------------------
________________
मलय.
चरित्रं
II૬૮
चिनजानीसमान
कंटकादिभिः । क्षरद्रक्तांधकूपस्य तस्य कंठं समासदत् ॥ २८ ॥ एकादशभिः कुलकं ॥
महाबलकुमारः स सूरपालस्य नंदनः । सांप्रतं शरणं मेऽस्तु जल्पंतीति पुनः पुनः ॥ २९ ॥ हाहारवेषु लोकानामुत्थितेषु समंततः । अंधकूपे ददौ बाला झंपां शंपाभ्रमप्रदा ॥ ३० ॥ युग्मं ॥ ततो बाष्पजलैः सिंचन् भुवं निंदंश्च भूपतिं । उपालंभं ददौ दुष्टदेवस्य निखिलौ जनः ॥ ३१ ॥ जगाम दुःखी व्यावृत्त्य स्वं स्वं स्थानं निशागमे । गत्वा भूमीपतेः सर्वं कथितं राजपूरुषैः ॥ ३२ ॥ युग्मं ॥ सकुटुंबोऽथ भूपालो मुदितोऽचिंतयत्तदा। निहता सुष्टु सा दुष्टा जातं क्षेमं कुलस्य मे ॥३३॥ स्वयंवराहतभूमीभृतां सांप्रतमित्यहं । ज्ञापयामि मृता रोगवशान्मलयसंदरी॥३४॥ आगंतव्यं न | युष्माभिरत्र कायेंऽधुना ततः । किंतु पृच्छामि कनकवतीमप्युपकारिणीं ॥ ३५॥ ततो यावद्ययौ राजा सुबुद्धिसचिवान्वितः । तस्या वासगृहं तावद् द्वारं दत्तं ददर्श सः ॥ ३६॥
कुंचिकाविवरेणाथ यावदेक्षत भूपतिः। दीपोद्योतेन कनकवती तावक्ष्यलोकत ॥३७॥ तां कृतोद्भटशृंगारां प्रमोदेन करस्थितेः । जल्पंतोमिति हारस्य लक्ष्मीपुंजस्य सन्मुखं ॥ ३८ ॥ युग्मं ॥
॥६८॥
Page #69
--------------------------------------------------------------------------
________________
मलय ॥६९
चरित्रं
हो हारवर त्वं मे हस्ते पुण्यैश्चिराद्गतः । सर्व तव प्रसादेन वांछितं साधितं मया ॥ ३९ ॥ त्वामत्र गोपयित्वा तु कोपयित्वा नराधिपं । मयाद्य घातिता कन्या सा जन्मांतरवैरिणी ॥ ४०॥ ततश्चिं. तामणिकल्पाहार त्वं मम दुर्लभः । अतः प्रभृति राजेव प्रसन्नी भव सर्वदा ॥ ४१ ॥ तत् श्रुत्वा हारमालोक्य दुःखातों भूपतिर्जगो । हा हा पापे त्वया कूटं विधाय छलितोऽस्म्यहं ॥ ४२ ॥ पुत्रीपार्धात्स्वयं हारं गृहीत्वा कथितं मम । महाबलकुमाराय हारः प्रादायि कन्यया ॥ ४३ ॥ सकुटुंबस्त्वया दक्षः पापेऽहं विप्रतारितः । निदोषा घातिता पुत्री जीवितं मम संहृतं ॥ ४४ ॥ हाहा दुष्टेः | १|| ऽपराद्धं किं मम पुत्र्याऽनया तव । इयत्कालं न दूनं यत् कीटिकामात्रमप्यहो॥ ४५ ॥ द्वाभ्यामपि | कराभ्यां द्वौ कपाटो ताडयन् दृढं । पूत्कुर्वन्नुच्चकैर्हा हा वंचितोऽस्मीति च ब्रुवन् ॥ ४६ ॥ प्राप मूर्छामतुच्छां स भूपालो दुःखविह्वलः । सर्वोऽपि मिलितो लोकः सहसा सर्वतोऽपि च ॥४७॥ युग्मं ॥
सुसंभ्रांतो जनो यावत् हा हा कि किमिति ब्रुवन् । शीतलैर्जलवातायैरुपचारपरोऽभवत् ॥४८॥ * तावद्वाक्षमार्गेण तया मरणभीतया । देव्या कनकवत्या द्राक् दत्ता झंपा मयापि च ॥४९॥ अहं
॥६९॥
Page #70
--------------------------------------------------------------------------
________________
मलय
॥७०॥
184604486
मत्स्वामिनी चापि कापि शून्यगृहे स्थिते । अन्योऽन्यं लोकसंलापान् श्रुतवत्याविति क्षणं ॥ ५० ॥ राजा कथमपि प्राप्य चैतन्यं पूञ्चकार सः । ततश्चंपकमालापि तत्रायाता भयाकुला ॥ ५१ ॥ सा पप्रच्छ किमेतद्भो अस्माकं प्राणपातनं । चन्नश्रूण्यथो मंत्री सुबुद्धिः स्फुटमभ्यधात् ॥ ५२ ॥ कूटं कनकवत्यास्तद्यथा दृष्टं श्रुतं यथा । तथा मंत्रिमुखात् श्रुत्वा सर्वे शोकभरार्द्दिता ॥ ५३ ॥ देवी चंपकमालाथ कंठमालंब्य भूपतेः । महावेदनयाक्रांता पूच्चकार गुरुस्वरं ॥ ५४ ॥ युग्मं ॥ ततः कथंचित्संबोध्य भणितौ तौ च मंत्रिणा । विलोकयतमद्यापि कूपे तत्र कुमारिकां ॥ ५५ ॥ लभ्यते यदि जीवंती क्षिप्तापि प्राणसंशये । कुमारी सा ततोऽस्माकं पुण्यलेशोऽपि विद्यते ।। ५६ ।। तत्कालं स ततो गत्वा नृपस्तत्रांधकूपके । मध्ये निक्षिप्य पुरुषान् वीक्षयामास तां सुतां ॥ ५७ ॥ पयद्भिरपि तैस्तत्रांधकूपेऽतिभयानके । ददृशे क्वापि नो तस्याः कुमार्याश्चिह्नमप्यहो ॥ ५८ ॥ हताशोऽथ स्फुरत्कोपो विलक्षवदनो नृपः । प्रासादं पुनरागत्य मत्स्वामिन्या गृहं ययौ ।। ५९ ।। उद्घाट्याथ गृहद्वारमहांतश्च तां नृपः । जाज्वल्यमान कोपाग्निर्वक्तुमेवं प्रचक्रमे ॥ ६० ॥ नष्टा सा वैरिणी कुत्र रे
*************
चरित्रं
॥७० ॥
Page #71
--------------------------------------------------------------------------
________________
मलय
॥७१॥
100000080
रे पश्यत पश्यत । तस्याः पदं निरीक्षध्वं गता वातायनेन किं ॥ ६१ ॥ अथ सर्वस्वमेतस्या लुंटितं राजपुरुषैः । राजादेशेन चाग्राहि परिवारजनोऽखिलः ॥ ६२ ॥ निर्दोषायास्तनूजाया निग्रहेणानुमूर्च्छितः | पश्चात्तापेन भूपालः सार्द्धं चंपकमालया ॥ ६३ ॥ जीविष्यति त्रियामायाः पश्चाद्यामयुगं यदि । प्रातश्चिताप्रवेशेन मरिष्यति तदा ध्रुवं ॥ ६४ ॥ पंचदशभिरर्थकुलकं ॥
आवां दृष्टुं विलोक्याथ भ्रमतो राजपुरुषान् । ऊचे कनकवत्याहमेवमातंकयुक्तया ॥ ६५ ॥ न सुंदरमिदं तावदेकत्रावामुभे अपि । यत्स्थिते यदि केनापि ज्ञाते बद्धे तदा ध्रुवं ॥ ६६ ॥ इत्युक्त्वा सारमादाय लक्ष्मीपुंजादिकं निजं । वेश्यायाः स्वस्निग्धसख्याः सा मगधाया गृहं गता || ६७॥ अहमेकाकिनी तत्र स्थाने तु स्थातुमक्षमा । कांदिशिका विनिःसृत्य वेगेनात्र समागता ॥ ६८ ॥ यन्मे पृष्टं कुमारौ ! भो ! युवाभ्यां भयकारणं । तन्मया कथितं सर्वमपि दुःखौघपूर्णया ॥ ६९ ॥ कुमारोऽथावददुष्टयोषितां चरितान्यहो । विनाशितं सुदुष्प्रापं कन्यारत्नं कथं तया ॥ ७० ॥ जीवितव्यस्य संदेहे स्थापितोऽपि नरेश्वरः । कृताः प्रजाश्च निर्नाथा इदं राज्यं च कंपितं ॥ ७१ ॥ आत्मनः
KAP KAD K #ffffff !!
चरित्रं
॥७१॥
Page #72
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥७२॥
सर्वनाशश्च देशत्यागश्च निर्मितः । अकोतिर्वर्द्धिता लोके तुच्छा धीयोंषितामहो ॥ ७२ ॥ सोमा स्त्री सावदत्तावद्विभाषा विभावरी । तदेश्यति कतोऽप्यत्र कोऽपि भपालपुरुषः ॥ ७३ ॥ गच्छाम्यहं पुरः क्वापि जल्पंतीति चचाल सा । कुमारौ तौ च पष्यंती प्रसन्नस्निग्धया दृशा ॥७॥ कुमारोऽथ कुमारी तां प्रत्युवाचावयोस्तया। तदिने क्रुद्धयायैव वैरमेवं विशोधितं ॥ ७५ ॥ अस्याः कनकवत्यास्तु दास्या एवेति मूलतः । ज्ञातः सवोंऽपि वृत्तांतस्तावको राजनंदने!॥ ७६ ॥ अहो स्व. ल्पेन कालेन भुक्तं दुःख त्वया महत् । ईदृग्दुःखैन यद्भिन्नमही ते हृदयं दृढं ॥ ७७ ॥ अंधकूपस्य मध्ये त्वं निपातगतचेतना । नूनमेतेन गलिताऽजगरेण दुरात्मना ॥७८ ॥ कूपोऽपि सोऽत्र कुत्रापि प्रत्यासन्नो भविष्यति । तस्मात्केनापि मागेंणाऽजगरोऽयं विनिःसृतः ॥ ७९ ॥
आम्रस्कंधेन संश्लेषं दातुमेषोऽत्र चागतः। कराभ्यां च मया धृत्वा निर्विलंबं विदारितः ॥८॥ अस्य मध्यात्कुमारी त्वं पतिता मिलिता च मे । पुण्यरतर्कितो जात आवयोरेष संगमः ॥ ८१ ।। दृष्ट्वा साजगरं भिन्नदेहं कंपसमन्विता । भणिता भूपपुत्रेण कार्या शंका न हि त्वया ॥ ८२॥ आवां
Page #73
--------------------------------------------------------------------------
________________
मलय
॥ ७३ ॥
यत्संगतावेवमीदृग्दुःखार्द्दितावपि । तन्नूनमनुकूलोऽयं आवयोर्भगवान् विधिः ॥ ८३ ॥ ततस्तौ द्वावपि श्लोकं तं पठतौ पुनः पुनः । गत्वा गोलानदीतीरे चक्रतुर्मुखधावनं ॥ ८४ ॥ तस्यैवातरोः पक्क - फलान्यास्वाद्य तावुभौ । नदीतीरे स्थितं भट्टारिकायाभवनं गतौ ॥ ८५ ॥ अद्राष्टां तत्र तौ काष्टफालीयुग्मं यदंतरा । देवी चंपकमाला सा तदा लब्धा महीभुजा ॥ ८६ ॥ तदंतः शुषिरं दृष्ट्वा शिरः कंपयता भृशं । महाबलेन किमपि विचित्य हृदि भाषितं ॥ ८७॥ इदानीं त्रीणि कार्याणि कर्त्तव्यानि या शुभे । तावदेकं कुटुंबं ते त्रातव्यं मरणोद्यतं ॥ ८८ ॥ द्वितीयं तु त्वमुद्राह्या पितृदत्ता मया ननु । तृतीयं हारदानेन देयं मात्रे तु जीवितं ॥ ८९ ॥ लक्ष्मीपुंजे गते हारे पद्मावत्याः पुरो यका । स्वयं कृता प्रतिज्ञा सा पूरणीया मया खलु ॥ ९० ॥ तद्गच्छ त्वं पुरस्यांतर्म गधागणिकागृहे । अनेनैव नृरूपेण गंतव्यं दिवसात्यये ॥ ९१ ॥ सा कनकवती तत्र दृष्टव्या हारसंयुता । वर्त्तितव्यं तथा तत्र हारचटति मे यथा ॥ ९२ ॥ गत्वाहं तु नृपं पामि प्रविशतं चितानले । केनापि धीप्रयोगेण देवीयुक्तं सुदुःखितं ॥ ९३ ॥ देहि मह्यं कुमारि ! त्वं मुद्रारत्नमिदं निजं । मुद्राचौर इति ज्ञात्वाऽन्यथा
चरित्रं
॥ ७३ ॥
Page #74
--------------------------------------------------------------------------
________________
मलय
॥७४॥
त्वं रुत्स्यसे भटैः ॥ ९४ ॥ नामांकितं तदादाय मुद्रारत्नं कचेषु सः । क्षिप्त्वा चाह त्वया भद्रे भ्रमणीयमलक्ष्यया ।। ९५ ॥ अद्य रात्रिः सममापि वेश्यावासे प्रयास्यति । पश्यंत्याः कनकवती हारं तं च कुमारि ते ॥ २६ ॥ गमयित्वा दिनं पश्चात्सायं पुनरिहैव हि । आगंतव्यं त्वया येना. वयोर्भवति संगमः ॥ ९७ ॥ यतो विधाय कार्याणि चिंतितानि यथा यथा । कल्ये सायं समेष्येऽहमपि भट्टारिकारहे ॥ ९८ ॥ कुमारकथितं चित्ते धृत्वा सा प्रस्थिता ततः । चंद्रावतीपुरीमध्यं प्राप पुंरूपधारिणी ॥ ९९ ॥ विचिंत्यागामिकार्याणि यथाकार्याणि चेतसि । पश्चान्महाबलोऽप्येष प्रतस्थे । नगरींप्रति ॥ ८०० ॥
अत्रान्ये बहवो भृपा मिलिष्यंति ससेवकाः । एकस्य पांथतुल्यस्य प्रवेशोऽपि कथं मम ॥१॥ ततस्तथा मया कार्य यथा भूपेषु सत्स्वपि । दत्ते कन्यामिमां मह्यं पिताऽसाविति चिंतयन् ॥२॥ कृतनैमित्तिकाऽकल्पो यावत्कतिपदान्यगात् । वृक्षमुले गजं बद्धं तावदेक्षत भूपभूः ॥ ३ ॥ त्रिभि- विशेषकं ॥ निगाल्यमानमालोक्य पुरीषं तस्य दंतिनः । तेन पृष्टाः कुमारेण ते जना इत्यचोकथन
७४॥
Page #75
--------------------------------------------------------------------------
________________
मलय
॥७५॥
॥४॥ अत्रागतेन भूपस्य पुत्रेण ह्यस्तने दिने । वेष्टितेक्षुलता कंठादुत्तार्य स्वर्णशंखलां ॥५॥ क्रीडयोल्लालिता हस्तिसमीपे सेक्षुयष्टिका । निपतंती करग्राहं मुखे क्षिप्ताशु दंतिना ॥ ६ ॥ राज्ञोऽग्रे कथितं मेंठनिष्कासयितुमक्षमः । राजादिष्टा वयं तेन गालयामः पुरीषकं ॥७॥ कदाप्येकमुभे त्रीणि चत्वार्यपि कदाचन । लभ्यंते तस्य खंडानि हस्तिविट् तेन गाल्यते ॥८॥ महाबलेन तन्मुद्रारत्नमादाय केशतः । प्रच्छन्नं चिक्षिपे तत्र करिणो घासपूलके ।। ९॥ तं घासपूलकं यावजग्रसे स मतंगजः । तावत्तत्र कुमारोऽपि स्थित्वाऽचालीत्ततोऽग्रतः॥१०॥ गच्छताथ कुमारेण दृष्टो गोलानदीतटे । मिलितः प्रचुरो लोकः कुर्वन् कोलाहलं भृशं ॥ ११ ॥ स दध्यौ नूनमेतत्तद्यदर्थ चलितोऽस्म्यहं । उद्गच्छंती चितावह्वेधूमलेखा यदीक्ष्यते ॥ १२ ॥ ऊर्ध्वहस्तोऽथ वेगेन स नैमित्तिकवेषभाक् । दधावेऽभिचिताधूमं वदन्नेवं मुहुर्मुहुः ॥ १३ ॥ मुधा मा साहसं कार्षीभूपतेऽपत्यवत्सल । नूनं जीवति ते पुत्रीरत्नं मलयसुंदरी ॥ १४ ॥
तस्येदं वचनं श्रुत्वा कर्णयोरमृतोपमं । मुंचन्नश्रूणि लोकोऽथ दधावे तं नरंप्रति ॥ १५ ॥
॥७५॥
Page #76
--------------------------------------------------------------------------
________________
मलय
॥७६॥
***
00499991849984
लोको जगाद शीघ्रं भो आगच्छागच्छ सन्नर ।। उत्तार्यतां त्रिसंध्यं सजिह्वाया लवणं तव । १६ ।। जीवंती विद्यते क्वापि किं सा भूपालनंदना । दृक्ष्यते किं कदास्माकं नेत्रैरेभिर्वदाशु भोः ॥ १७ ॥ ऊचे नैमित्तिकः सोऽपि जलमानीय भो जनाः । विध्यापयत वेगेन चिताग्निं प्रथमोत्थितं ॥ १८ ॥ विध्यापिते चितावौ राजा देवीसमन्वितः । बाह्याभ्यंतरतापेन संतप्तोऽपि वहिष्कृतः || १९ ॥ नैमि त्तिको बभाषे च राजन् मा भुस्त्वमाकुलः । सा जीवंत्यस्ति कुत्रापि पुत्री मलयसुंदरी ॥ २० ॥ निमितस्य बलेनाहं जानामि नरनायक ! । तस्येत्युक्तिसुधासेकान्निर्वृतो नृपतिर्जगौ ॥ २१ ॥ युग्मं ॥ अहो नैमित्तिकैतावान् पुण्यभारोऽस्ति मे न हि । जीवंतीं स्वसुतां येन क्वापि दृक्ष्याम्यहं पुनः ॥ २२ ॥ ताक्षे यदि कूपेसा कृतांतोदरसन्निभे । पतितापि मृता नैव न कोऽपि म्रियते ततः ॥ २३ ॥ किंच पश्चान्मया पश्चात्तापसंतप्तचेतसा । अवटे तल नो लब्धा बहुधापि विलोकिता ॥ कुमारी तन्मृता नूनं जग्धा जीवेन केनचित् । अतो मम सुखेनाग्नौ मरणं किं न यच्छधु ॥ २५ ॥ नैमित्तिकस्ततः स्माह शृणु राजन् वचो मम । अयेयं वर्तते कृष्णा द्वादशी तिथिरुत्तमा ।। २६ ।
1
२४ ॥
48099288948
चरित्रं
॥७६॥
Page #77
--------------------------------------------------------------------------
________________
चरित्रं
मलय॥७॥
अतो दिनातृतीयेऽह्नि गते च प्रहरद्वये । मिलितेषु समग्रेषु लोकेषु क्षितिपेषु च ॥ २७ ।। आहूतेषु कुमारेषु मंडपेऽत्र स्वयंवरे । यथास्थानोपविष्टेषु पाणिग्रहणवांछया ॥ २८ ॥ कुतोऽपि सहसा तस्याः कुमार्या दर्शनं तव । वस्त्रालंकारयुक्ताया भविष्यत्यविचिंतितं ॥ २९ ॥ त्रिभिर्विशेषकं ॥ यथेच्छं तद्विधातव्यः स्वयंवरणमंडपः । आगच्छंतो नृपा नैव वारणीयाः प्रभो त्वया ॥३०॥ अत्रार्थे यदि | ते चेतः संदिग्धं क्षितिवासव । ज्ञानदृष्टयोपलब्धास्तच्छृण्वेतान् प्रत्ययानिह ॥ ३१॥ नामांकितं | कुमार्याश्चेन्मुद्रारत्नं कुतोऽपि ते । आगच्छति करे कल्ये सत्यं तन्मम भाषितं ॥ ३२ ॥ तथा चतुः | दशीघस्ने प्रत्यूषे नगराबहिः । पूर्वप्रतोलिकापाचे परीक्षार्थं महीभुजां ॥ ३३ ॥षहस्तप्रमितं स्तंभं | नानावर्णकचित्रितं । कुतोऽप्यानीय मोक्ष्यंति तव गोत्राधिदेवताः ॥ ३४ ॥ युग्मं ॥ स च देव (त्वया | स्थाप्यः स्वयंवरणमंडपे । वज्रसाराभिधं यच्च कोदंडं तेऽस्ति वेश्मनि ॥ ३५॥ पूर्वजानां च तच्चापं | कृत्वा नाराचसंयुतं । पूजयित्वा महाभक्त्या स्थाप्यं स्तंभस्य सन्निधौ ॥ ३६ ॥ तत्कोदंडं समारोप्य नाराचेन नरोऽत्र यः । स्तंभं भेत्स्यति स ज्ञेयः कन्यायास्ते वरो ननु ॥ ३७॥ स्तंभस्यास्ति पुन
।७७॥
Page #78
--------------------------------------------------------------------------
________________
मलय
चरित्र
१७८
स्तस्य विशिष्टः पूजनक्रमः । निमित्तेन मया ज्ञातमिदं सर्वमपि प्रभो ॥३८॥ इमानि यदि चिह्नानि । न मिलंति सुतापि न । ततस्तिष्टंति काष्टानि स्वायत्तान्यग्निना समं ॥ ३९ ॥ तस्यैवं वचनं श्रुत्वा जनः सर्वः प्रमोदभाक् । निमित्तज्ञनरस्येति चक्रे संस्तवनं तदा ॥ ४०॥ पुण्यरस्माकमत्र त्वं समाः | यातोऽसि सन्नर | जगतः सकलस्याप्युपकारोऽद्य त्वया कृतः॥ ४१ ॥ फणींद्रकूर्मराजाभ्यां वाङ्मा- 1 त्रेण धृता मही । नूनं सत्पुरुषैर्युष्माक्षेः सत्पुरुषोधृता ॥ ४२ ॥ अहो सदज्ञानलक्ष्मीस्ते परोपकृतिबंधुरा । तत्त्वं नंदचिरं जीव निस्सीमगुणसेवधे॥ ४३ ॥ तस्योपरि जनः सर्वो हर्षोत्कर्षवशात्तदा ।। वस्त्राण्युत्तारयामास सर्वाण्याभरणानि च ॥ ४४ ॥ उत्क्षिप्ताभरणो लोकः संयोज्य करकुद्मलो। जगा. देति गृहाणेदं प्रसीदास्मासु सन्मते॥ ४५ ॥ दोयते यदि सर्वस्वं हर्षदानेऽत्र तेऽधुना । तथाप्यस्यो. पकारस्य पुरः खल्पं महामते ॥ ४६ ॥ तेनोक्तं ननु युष्माकं मया ग्राह्यं न किंचन । यदि गृह्णे ततः कीदृगुपकारो भवेन्मम ॥ ४७॥ __ अथाह नृपतिस्तस्य स्तंभस्य पुरुषोत्तम।। यः कोऽपि पूजनविधिः स कर्त्तव्यस्त्वयैव हि ॥४८॥
Page #79
--------------------------------------------------------------------------
________________
मलय॥ ७९ ॥
बंधे शकुनथिस्तथेति भणता पुनः । पप्रच्छेऽसौ पुनर्ज्ञानी राज्ञेति मुदितात्मना ॥ ४९ ॥ यथैतात्या ज्ञानिन् सर्वमेतन्निवेदितं । पुरो ब्रूहि तथा को मे परिणेष्यति कन्यकां ॥ ५० ॥ तेनोचे पृथिवीस्थाने सूरपालस्य नंदनः । महाबलकुमारस्ते परिणेष्यति नंदनां ॥ ५१ ॥ अनुरूपतया लोके प्रशंसामुखरे सति । एकेन बंदिना पेठे तत्र कालनिवेदिना ॥ ५२ ॥ संत्यक्तपूर्व काष्टोऽयं दुरालोकः स्वतेजसा । सूरः प्रवर्त्तते देव लोकानां त्वमिवोपरि ॥ ५३ ॥ विज्ञतो मंत्रिणा राजा प्रसीद परमेश्वर !! गम्यते नगरीमध्ये मध्याह्नसमयोऽभवत् ॥ ५४ ॥ ज्ञानिनाथ समं राजा चचाल स्वगृहंप्रति । प्रसरत्यतुले तूर्यरवे लोकप्रमोदिनि ॥ ५५ ॥ पौराणां नयनानंदं कुर्वन् शृण्वंस्तथाशिषः । ददानो दानमर्थिभ्यो भूपालः प्राप मंदिरं ॥ ५६ ॥ प्रथमं ज्ञानिना तेन कारयित्वा ततः स्वयं । खानाशनादिकां चक्रे भूपतिः सकलां क्रियां ॥ ५७ ॥ तेनैव सह राज्ञाथ कुर्वता संकथादिकं । दिना हैं गमितं किंचिच्छयानेन निशापि च ॥ ५८ ॥ समादिष्टास्ततः कुंभेर्विष्टागालनकर्मणि । प्रातरागत्य सर्वेऽपि भूपमेवं व्यजिज्ञपन् ॥ ५९ ॥
ke k
Fp6
चरित्रं
॥ ७९ ॥
Page #80
--------------------------------------------------------------------------
________________
चरित्रं
___ न जानीमो वयं किंचिदस्माभिः कुंभिनो मलं । गालयद्भिरिदं लब्धं मुद्रारत्नप्रभोऽधुना ॥६०॥ || तेरित्युक्त्वार्पिते हस्ते मुद्रारत्ने नरेश्वरः । सुतानामांकितं दृष्ट्वा तच्छिरोऽकंपयन्मुहुः ॥ ६१ ॥ पश्य-13|| त्यभिमुखं राज्ञि ज्ञानिना जगदे वचः । ज्ञानदृष्टं कदाप्येतन्नान्यथा भवति प्रभो ॥ ६२ ॥ राजा जगाद दुःखार्त्तकुमारीपार्श्वतः कथं । मत्तेभस्यास्य जठरे गतमेतन्नरोत्तम ॥ ६३ ॥ ज्ञानी जगाद नो सत्यं ज्ञायते देव किंचन । प्रभावः कुलदेवीनां किंतु संभाव्यतेऽप्ययं ॥ ६४ ॥ प्रत्यये मिलिते | तस्मिन् राजा हर्षवशंवदः। विशेषात्कारयामास कन्यावीवाहसजतां ॥६५॥ विशालः कारितो राज्ञा स्वयंवरणमंडपः । आवासा भूभुजां योग्याः सर्वेऽपि प्रगुणीकृताः॥ ६६ ॥ जनोऽवोचदहो चित्रं वीक्षध्वं कन्यकां विना । देवेनात्र समारेभे यद्विवाहमहोत्सवः ॥६७ ॥ न भविष्यति चेत्कन्यालाभस्तकिं गदिष्यति । आयातानामयं राज्ञां लाघवं भवितास्य तु ॥ ६८ ॥ ते सर्वे मिलिता भूपा विलक्षीभूतचेतसः । क्रुद्धा उत्थापयिष्यंति किमप्यत्रासमंजसं ॥ ६९ ॥ इदं युक्तमयुक्तं वाऽधुना न com ज्ञायते किल । कार्ये निष्पद्यमाने तु ज्ञास्यते भविता यथा ॥ ७० ॥ अथ सायं समाजग्मू राजानः
Page #81
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥८
॥
सपरिच्छदाः । आवासितानि वासेषु दर्शितेषु पृथक् पृथक् ॥ ७१ ॥ नैमित्तिको नृपं प्रोचे मंत्रो मेऽस्त्यर्द्धसाधितः। न चेतं साधयाम्यद्य ततोऽसौ नैव सिध्यति ॥ ७२ ॥ तन्मामद्यतनीमेकां तमिस्रां| विसृज प्रभो । नियमेनागमिष्यामि निशांते पुनरप्यहं ॥ ७३ ॥ सोऽनुज्ञातस्ततो राज्ञा मंत्रसाधन| हेतवे । यत्किंचिदविणं युज्येत्तद्गृहाणेति जल्पता ॥७॥ कियद्रव्यमुपादाय नत्वा तं स विनिर्ययो। राजापि गमयामास तां निशां चिंतया भृशं ॥ ७५ ॥ प्रातरुद्घाट्यमानेषु गोपुरेषु समंततः । स | पुनः प्राणमद्भपं समागत्य निमित्तवित् ॥ ७६ ॥ पृष्टस्तुष्टेन भूपेन सन्मान्य स पुमानिति । सुखेन । मंत्रसंसिद्धिः संजाता तव सत्तम ॥ ७७॥
स स्माहाभूत्कियन्मात्रा सिद्धिर्मत्रस्य मे नृप । दुःसाध्यस्य कियन्मात्रा भविष्यत्यधुना पुनः In७८॥ किंत स्मरंस्तवादेशं तदैवाहमिहागमं । स्तंभार्चनविधिं कृत्वा पुनर्यास्यामि वेगतः ॥७९॥ अहो परोपकार्येष मंत्रं मुक्त्वार्द्धसाधितं । उक्तायामेव वेलायां मत्कार्येण समागतः ॥ ८० ॥ ईदृशा एव जायंते नराः स्वीकृतकारिणः । इति ध्यायन्नृपस्तस्थौ यावत्स्वस्थमतिस्तदा ॥ ८१ ॥ स्तंभस्य
॥८॥
Page #82
--------------------------------------------------------------------------
________________
मलय
॥ ८२ ॥
10*8454001-200644
1
शुद्ध तावत्प्रेषित योऽभवत्पुमान् । समागत्य स भूपालं दत्तकर्ण व्यजिज्ञपत् ॥ ८२ ॥ युष्मदादेतो गत्वा देव गोपुरतो वहिः । यावदीक्षांबभूवाहं तत्समीपमितस्ततः ॥ ८३ ॥ प्रतोलीवामतस्तादृष्टः प्राकारकोणके । विचित्रचित्रसंयुक्तः स्तंभ एको मया महान् ॥ ८४ ॥ श्रुत्वेति ज्ञानिनं शंसन सहैवादाय तं नरं । ययौ तत्र महीपालः स स्तंभो यत्र विद्यते ॥ ८५ ॥ चित्रीयमाणचितोऽथ विस्फारितविलोचनः । यावद्भूपोऽपि लोकोऽपि स्तंभं तं पूजयिष्यति ॥ ८६ ॥ तावन्नैमित्तिकेनोचे स्तंभेऽस्मिन् केनचिन्न हि । लागनीयः करो येन कुप्यंति कुलदेवताः ॥ ८७ ॥ आनाय्य ज्ञानिना सर्वं ततः पुष्पादिकं स्वयं । पूजाविधिः समारेभे स्तंभस्यानेकभंगिभिः ॥ ८८ ॥ उपविश्य पुरस्तस्य कृत्वा पद्मासनं च सः । ध्यानस्थ इव वक्त्रेण चक्रे श्रीकरभाषणं ॥ ८९ ॥ कारिते प्रेक्षणे तत्र मिलिते च पुरीजने । सार्द्धयामे गतेऽथाह आदिष्टास्तेन ये नराः ॥ ९० ॥ शुचीभृता दृढस्कंधाः | पुष्पमालालिमालिताः । उत्पाव्य ते महास्तंभं प्रचेल्लुर्नगरीप्रति ॥ ९१ ॥ युग्मं || नरेंद्र सह लोकेन | पादचारेण गच्छति । नाटके क्रियमाणे च बंदिवृंदे पठत्यपि ॥ ९२ ॥ नागरैः क्रियमाणेषु मंगलेषु
18+
चरित्रं
हीँकार
॥ ८२॥
Page #83
--------------------------------------------------------------------------
________________
मलय
॥ ८३ ॥
1808010891089
पदे पदे । महेन महता निन्ये स तैः स्तंभः स्वयंवरं ॥ ९३ ॥ युग्मं ॥
आनाय्य ज्ञानिना तेन षड्हस्तप्रमिता शिला । निक्षेपिता भुवो मध्ये द्वौ हस्तो तत्र मंडपे ॥ ९४ ॥ ऊर्ध्वकृतो महास्तंभः स तेन ज्ञानिना स्वयं । तस्याः पार्श्वेन संयोज्य स्वप्रयोगेण यंत्रितः ॥ ९५ ॥ तच्चापं वज्रसाराख्यं पश्चिमेन शिलामिमां । तत्र संस्थापितं दूरे नाराचेन समवितं ॥ ९६ ॥ सिंहासनानि राज्ञां तां दक्षिणेनोत्तरेण च । संस्थापितानि तेनेह परिवारासनानि च || ९७ || गंधर्वैश्च समारेभे गांधर्व मधुरस्वरैः । नर्त्तितं नर्तकीभिश्च तालमानला ॥९८॥ कारयित्वा ततः पूजां स्तंभकोदंडयोस्तयोः । नृपेण आह्वयामास ज्ञानी सर्वान् महीभुजः ॥ ९९ ॥ आगच्छत्सु महीपेषु पूर्णपार्श्वेषु सेवकैः । तत्रोपवेश्यमानेषु ज्ञानीवेगेन निर्ययौ ॥ ९०० ॥ कृत्वा स्वाभाविकं रूपं गत्वा गांधर्वसंसदि । नैमित्तिकपुमानेष आसीनः सर्वमैक्षत ॥ १ ॥ क गतः सोऽभवच्चात्रेत्यादि जल्पन ससंभ्रमः । नृपस्तं वीक्षयामास जनैः क्वापि स नेक्षितः ॥ २ ॥
जगादाथ नृपः सर्वे विधाय निजभाषितं । अर्द्धप्रसाधितं मंत्रं साधितुं स गतो ननु ॥ ३ ॥
26600*894498
चरित्रं
॥८३॥
Page #84
--------------------------------------------------------------------------
________________
मलय..
| नैमित्तिकवचः सर्वं मिलितं नैकमेव तु । महाबलकुमारो यत्कन्यायाः कथितो वरः ॥ ४ ॥ केनापि कारणेनात्र स न प्रासो महोत्सवे । इदं मम सुतारत्नं स कथं परिणेष्यति ॥ ५॥ शृण्वन्निति कुमारः स हसंश्च पिहिताननः । चित्ते जगाद सर्व हि निदाने ज्ञास्यते पुनः ॥ ६ ॥ अथ सर्वेषु भूपेषु निविष्टेषु यथाक्रमं । श्रुतांधकूपनिक्षेपमुख्य कन्याकथोक्तिषु ॥ ७ ॥ यूयं यामिह कन्यां भोः |परिणेतं समागताः । हता सा तत्किमासीना अन्योऽन्यमितिवादिषु ॥८॥राजादेशेन बंद्यचे ययं सर्वेऽपि भूभुजः । बाह्वोर्बलेन दुष्प्रेक्ष्या आकर्णयत मद्वचः ॥ ९ ॥ त्रिभिर्विशेषकं ॥ वज्रसाराभिधं | चापमिदमारोप्य लीलया । एकेनैव प्रहारेण नाराचस्य दृढीयसा ॥ १०॥ द्विहस्तमानमेतस्य स्तंभस्याग्रं निरावृति । आहत्याशु द्विधा योऽत्र करिष्यति महाबलः ॥ ११ ॥ परिणेष्यति कन्यां स आविर्भूतां कुतोऽप्यतः । इत्युक्तं कुलदेवीभिरस्माकमिह पर्वणि ॥ १२ ॥ त्रिभिर्विशेषकं ॥ .. ... अथोत्थाय महोत्साहो बंदिवाक्येन वेगतः । दुर्द्धर्षधनुरालोक्य लाटः पाटवमुजहो ॥ १३॥ बांदिना प्रेरितश्चौडो भूपीठे चरणं दधौ । कोदंडीइंडतां वीक्ष्य कालिमानं मुखे पुनः॥१४॥ आददानो
८ ॥
Page #85
--------------------------------------------------------------------------
________________
मलय
॥ ८५ ॥
धनुगैंडो भारेण निपतन् भुवि । जहसे राजलोकेन दत्ततालं परस्परं ॥ १५ ॥ चापमादाय कर्णाटो वाणं तूर्णं च मुक्तवान् । तस्थौ शरीरसंकोचं दधानोऽयं पुनश्चिरं ॥ १६ ॥ स्थानान्न चलिताः केऽपि | केsपि लक्ष्याच्च्युता नृपाः । केऽपि जघ्नुः शरैः स्तंभं संरंभेण समन्विताः ॥ १७ ॥ अभिन्ने तत्र ते | स्तंभे लज्जया भूभुजो भृशं । आत्मानं बहु निंदंतो वीर्याहंकारमत्यजन् ॥ १८ ॥ राजापि वीरधवलचिंतयामास चेतसि । प्रकटा नाऽभवत्कन्या जने हास्यं भविष्यति ॥ १२ ॥ चिंताचक्रसमारूढो यावदेवं स भूपतिः । तस्थौ वीणाकरस्तावदुपस्तंभं महाबलः ॥ २० ॥ स्तंभयित्वा जनं सर्वं वोणावाद्येन तत्र सः । ग्रहीत्वा धनुराचख्यौ सत्वं पश्यत मे समे ॥ २१ ॥ मा ग्रहोस्त्वं धनुर्मुच मुंच गांधर्व द्रुतं । एभिर्भिन्नो न यः स्तंभः । स त्वया भेत्स्यते कथं ॥ २२ ॥
इति लोकनिषेधोक्ती: शृण्वन्नारोप्य तद्धनुः । चक्रे टंकारवं लोकश्रुतीधिरयन्नयं ॥ २३ ॥ | मुक्त्वा तत्स्थानकं ज्ञातस्थानमध्यस्थकीलिकां । छिंदंस्तीक्ष्णेन वाणेन स्तंभं तं हतवानसी || २४ ॥ ऊर्ध्वं विघटिते तस्मिन् सुदृढे स्तंभसंपुढे | पुण्यमुद्धटितं वीरधवलस्यास्य भूपतेः ॥ २५ ॥ कर्पू
चरित्रं
६ ।। ८५ ।।
Page #86
--------------------------------------------------------------------------
________________
मलय
॥ ८६ ॥
18880
| रमिश्रश्रीखंडकस्तूरीकृतलेपना । दिव्यालंकारवसना तांबूलपूरितानना ।। २६ ।। वामेन पाणिना चारुबीटकं दक्षिणेन च । वरमालां च तं हारं श्रीपुंजं बिभ्रती हृदि ॥ २७ ॥ तन्मध्ये ददृशे राज्ञा कन्या मलयसुंदरी । आनंदपूर्णमनसा समकालं जनेन च ॥ २८ ॥ त्रिभिर्विशेषकं ॥ अथाप्रच्छ कुमारी सा नृपेण मुदितात्मना । वत्से ! कथय काष्ठे त्वं प्रविष्टात्र कथं कदा ॥ २९ ॥ ततो जगाद |सा बाला पश्यंती पितरं दृशा । जीविता यत्प्रसादेन कुलदेव्यो विदंति ताः ॥ ३० ॥ कुमार्यामिति जल्पंत्यामवतार्यावतारणं । वस्त्राद्यैर्घस्तुभिर्भूरिलोको राजादिकोऽवदत् ॥ ३१ ॥ कुमारित्वमिहास्माकं मिलिता स्मरतामिति । दृक्ष्यामो नयनैरेभिः किं कदापि कुमारिकां ॥ ३२ ॥ ऊचे चंपकमालाथ जाताहं वैरिणीव ते । त्वया वत्से ! कथं सोढं दुःखं तत्तादृशं पुनः ॥ ३३ ॥
1
राजा जगाद वत्से!त्वं निपतंत्यंधकूपके । धृताऽस्मत्कुलदेवीभिः स्थापिता चात्मसन्निधौ ॥ ३४ ॥ मामृदस्याः कुमार्यास्तु योऽपि सोऽपि वरः किल । इति राजकुमाराणां सत्वस्य कषहेतवे ॥ ३५ ॥ मध्येस्तंभं कुमारित्वां क्षिप्त्वा शृंगारबंधुरां । वरमालाकरां चारुचंदनादिभिरर्चितां ॥ ३६ ॥ अपहृ
K8089189
चरित्रं
॥८६॥
Page #87
--------------------------------------------------------------------------
________________
मलय
॥८७॥
तेन कनकवतीपाहिलादपि । लक्ष्मीपुंजाख्यहारेण कंठक्षिप्तेन भूषितां ॥३७॥ एताभिरेव ह्यस्माकमेष स्तंभः समर्पितः । अधुना कुलदेवीभिः पाणिग्रहणपर्वणि ॥ ३८ ॥ चतुर्भिः कलापकं ।। राजाख्यद् ज्ञानिनो ज्ञातं सर्वमस्तीति संप्रति । स्वप्नेऽप्यागत्य किमपि नोक्तं ताभिरिति ध्रुवं ॥ ३९ ॥ | अहो समीहितं सर्व सिद्धं संप्रति मामकं । सा च दूरे गता चिंता भाग्यमुद्घटितं पुनः ॥ ४०॥
खाटकरोति महामात्यास्तदेकं हृदये मम । यत्तेन ज्ञानिना दिष्टो वरः पुत्र्या महाबलः ॥४१॥ यद्यथा कथितं तेन तत्सर्वं मिलितं तथा । एतदेवान्यथा जातं यत्कुमार्या वरो न सः॥४२॥ यदेषोऽत्र महांस्तंभो वैणिकेन महोजसा । अनेन दारितो नूनं कुमार्या वर एष तत् ॥ ४३ ॥ | शृण्वन्निति नरेंद्रस्य वाक्यान्येष महाबलः । कृतकृत्योऽहसच्चित्ते वस्त्रेण पिहिताननः ॥ ४४ ॥
इतश्चोचे कुमार्येषा व स वीरः कलानिधिः । मत्पितुः सह दुःखेन स्तंभो येन विदारितः ॥४५॥ जल्पंतीति मृदु स्तंभफालीमध्याद्विनिर्ययौं । वेगवत्योपमात्राशु दत्तहस्तोपमृत्य सा ॥४६॥ लोकानां चित्तसंतोषं ददती गमनेन च । भंजती भूभुजां मूलात्तां मनोरथमालिकां ॥४७॥धृत
॥८७॥
Page #88
--------------------------------------------------------------------------
________________
मलय
॥ ८८ ॥
*8046696969888
गांधर्विकाकारमारविभ्रमधारिणः । महाबलकुमारस्य कंठे मालामलोठयत् ॥ ४८ ॥ त्रिभिर्विशेषकं ॥ अथ मिथो नरेंद्रास्ते तद्रूपेण चमत्कृताः । वदंतिस्म परीक्षाहो कुमार्या इह कीदृशी ॥ ४८ ॥ यदेषूतमवंशेषु राजपुत्रेषु सत्स्वपि । अज्ञात कुलवंशादिर्गत्वा गांधर्विको वृतः ॥ ५१ ॥ ततो वयं सहिष्यासो. नवं नैतत्पराभवं । हत्वा गांधर्विकं त्वेनं ग्रहीष्यामः पतिं वरां ॥ ५१ ॥ इति संभूय ते सर्वे यावत्तं हंतुमुद्यताः । तावच्छ्वसुरसैन्येन वेष्टितो वैणिकः क्षणात् ॥ ५३ ॥ वज्रसारं तदेवाशु चापमादाय लीलया । आविश्वके कुमारः स बाणवर्षेण विक्रमं ॥ ५४ ॥ महाबले महाबाहौ तस्मिन्निघ्नति भृभुजः । लगुडे पतिते काका इव नेशुर्दिशो दिशि ॥ ५४ ॥ अत्रांतरे कुमारः स रोमांचकवचं वहन् । एकेन. भट्टपुत्रेण दृष्टः पूर्वमबुध्यत ।। ५६ ।।
पेठे तेनेत्ययं सूनुः सुरपालनरेशितुः । महाबलो महावीर्यश्चिरं जयतु भूतले ॥ ५७ ॥ चिंतितं तेन भूपेन स्वयंवरविधायिना । अहो किं श्रूयते कर्णसुधासारोपमं वचः ॥ ५८ ॥ ऊचे च ब्रूहि रे सम्यक् कुमारः कोऽयमीदृशः । सोऽवोचदेव! संदेहो न कोऽप्यत्र मनागपि ॥ ५९ ॥ प्रसादैरहमेतस्य
200407+9
चरित्रं
॥ ८८ ॥
Page #89
--------------------------------------------------------------------------
________________
मलय॥८९॥
208001069
**80-06-2011486988008
चरित्रं
वृद्धिमेतावतीं गतः । अपि दृष्टं न किं वेद्मि कुमारं तं महाबलं ॥ ६० ॥ उवाच भूपतिर्वृष्टिरनाभूदहो इयं । अकस्मादेव तज्जातमगम्यं मनसापि यत् ॥ ६१ ॥ अहो अवितथं जातं कथितं तस्य चाधुना । प्रचलेन्मेरुचूलापि न पुनर्ज्ञानिनो वचः ।। ६२ ।। तत्किं तारापथात्किं वा दिक्चक्राकिं | रसातलात् । कुमारोऽयं समायातः सम्यग्न ज्ञायतेऽपि किं ॥ ६३ ॥ अस्तु तावदियं चिंता सांप्रतं ज्ञास्यते यतः । पश्रादपि कुमारस्य मुखेनैवाखिलं ह्यदः ॥ ६४ ॥
करोम्यहं विनश्यति कार्याण्यन्यानि सांप्रतं । ध्यात्वेति ते नृपास्तेन बोधयित्वाऽपसारिता ||३५|| कुमारं जेमयामास कुमारीं स्वजनानपि । भोजनं प्रेषयामास राजान्येषां च भूभुजां ॥ ६६ ॥ विलो - कितेऽपि सर्वत्र न लब्धे ज्ञानिपुरुषे । दध्यौ भृपो गतो नूनं निरीहः सोऽन्यकार्यकृत् ॥ ६७ ॥ बुभुजे भूपतिः पश्चात्सार्द्धं चंपकमालया । सामग्रीं कारयामास लग्ने चासन्नसंस्थिते ॥ ६८ ॥ पूजयामास भूपालो विधिवत्कुलदेवताः । बंधुवृद्धगुरुंश्चापि वस्त्रतांबूलभोजनैः ॥ ६९ ॥ प्रावर्त्तत महे तत्र सज्ज - ॥८९॥ नानां परस्परं । विलेपनानि किं मूर्त्ता अनुरागा बहिः स्थिताः ॥ ७० ॥ सिक्ता दानांबुना राज्ञा यशो
Page #90
--------------------------------------------------------------------------
________________
मलय॥ ९० ॥
1640010460
वल्लो तदा तथा । प्रसरत्या यथा तस्यास्तुच्छोऽमृद्विश्वमंडपः ॥ ७१ ॥ विनिघ्नन् श्रुतिमर्माणि तदा तूर्यरवो महान् । चतुरक्षांश्चकारोच्चैर्जीवान् पंचेंद्रियानपि ॥ ७२ ॥ स्थिरास्थिराणि लोकानां मनःशीर्षाणि कुर्वती । मधुरा विस्तृता गीतिगंधर्वाणामिहोत्सवे ॥ ७३ ॥ नृत्यन्नारीत्रुटद्धारमौक्तिकैमंडपा"जिरं । कुंकुमद्रवसंसिक्तं । बभो हर्षोकुरैरिव ॥ ७४ ॥ सारशृंगारधारिण्यः कोकिलामधुरखराः । जगू रंगेण कामिन्यः सधवा धवलानपि ॥ ७५ ॥ वधूवरतनुन्यस्तं बभौ चांदनलेपनं । तरंगितं नु लावण्य "नुनं यौवनवायुना ॥ ७६ ॥
भेटले
वधूवरं सदोदारं भूषितं भूरिभूषणैः । कल्पवल्लीकल्पवृक्षश्रियं तदवहत्तदा ॥ ७७ ॥ आरक्तसूत्रद्वैकमदनाख्यफलौषधेः । ताभ्यां भोक्तुं सरागः किं स्नेहग्रंथिः करे कृतः ॥ ७८ ॥ वेदध्वनौ प्रवृ| तेऽथ भट्टानां च जयारवे । मंगले क्रियमाणे च वेदी ताभ्यामलंकृता ॥ ७९ ॥ वेद्यंगानि व्यराजत चत्वारि परितस्तयोः । सेवावसरमिच्छंतः पुरुषार्थाः स्थिता इव ॥ ८० ॥ ज्वलनः प्रज्ज्वलंस्तत्र बभौ नूनं तयोर्द्वयोः । नृत्यन्निवानुरागोऽयं बहिर्भूत्वा प्रमोदतः ॥ ८१ ॥ कारिते विधिना तत्र विधिशेषे
चरित्रं
॥ ९० ॥
Page #91
--------------------------------------------------------------------------
________________
मलय.
| पुरोधसा । निष्प्रत्यूहं प्रववृते तत्पाणिग्रहणोत्सवः॥ ८२ ॥ ऊज्ज्वलनेपथ्यधरो वरोऽभावल्लभान्वितः।।
चरित्र | सुखलक्ष्म्यान्वितो मूर्त इव पुण्यमहोत्करः ॥ ८३ ॥ आशासितावुभावेवं पितृभ्यां तौ तु दंपती ।। संयोगो युवयोरस्तु ज्योत्स्नाचंद्रमसोरिव ॥ ८४ ॥
प्रभूतं नरनाथेन कुमाराय प्रकल्पितं । निजलक्ष्म्यनुमानेन गजवाजिरथादिकं ॥ ८५ ॥ तत|स्ताभ्यां प्रहृष्टाभ्यां आश्रिते वासवेश्मनि । तदैव भूपतिर्गत्वा पप्रच्छेति महाबलं ॥ ८६ ॥ कुमार | Ell
त्वं पुरात्वीयादेकाकी कंथमागतः। अतर्कितोऽत्र पुण्यैनः कार्यस्यैव क्षणे वद ।। ८७॥ पूर्वप्रपंचितं * खीयकूटस्य सदृशं वचः । कुमारः श्लिष्टमाचख्यो दृष्ट्या संज्ञापयन् प्रियां ॥ ८८॥ उत्पाट्याहं महा-| | राज देव्यानीतोऽत्र रंहसा। राजाह घटते सर्वं तत्कृतं कुलदैवतैः॥८९॥ कुमारः स्माह मे नूनं पितरौ | विरहाऽसहौ । अस्थातामतिदुःखेन पश्यंतौ मामितस्ततः ॥ ९० ॥ यदि द्वादशयामांतर्लप्स्येते नैव | मामिमौ । मरिष्यतस्तदा नूनमतिस्नेहलमानसौ ॥ ९१ ॥ ततः प्रसादमाधाय देव मां विसृजाधुना। ॥ ९१ मह्यं मम पितृभ्यां च देहि त्वं ननु जीवितं ॥ २२ ॥ प्रतिपदिवसे सूर्येऽनुद्गतेऽहं गतो यदि । पृथ्वी
Page #92
--------------------------------------------------------------------------
________________
मलय
॥ ९२ ॥
*40*480*6081704183808484881
स्थानपुरे तन्मे पितृभ्यामस्ति संगमः ॥ ९३ ॥ इति श्रुत्वा नृपेणोचे न कुमाराऽधृतिस्त्वया । कर्त्त- चरित्रं व्या कापि यचिंता सर्वेषां वर्त्तते मम ॥ ९४ ॥ द्वषष्टियोंजनानीतः पृथ्वीस्थानपुरं हि तत् । रजन्याःप्रथमं यामं तिष्ट त्वं तावदत्र भोः ॥ ९५ ॥ यावद्यानाय्य करभिं प्रगुणां कारयाम्यहं । स्वस्थानेषु नृपान् क्रुद्धान् सत्कृस्य प्रेषयामि च ॥ ९६ ॥ युग्मं ॥ इत्युदित्वा गते भूपे प्रोक्तकार्यचिकीर्षया । कुमारः स्माह हे कांते! जातं तावद्भीप्सितं ॥ ९७ ॥ परिणेष्याम्यहं साक्षात्त्वां दत्तां जनकादिभिः । प्रतिज्ञेति कृता याभून्मया साप्यद्य पूरिता ॥ ९८ ॥ मिलिताभ्यां तदा किंवावाभ्यां भट्टारि कागृहे । कार्योंत्सुकतया स्तोका स्वस्ववार्त्ता प्रकाशिता ॥ ९९ ॥ इदानीं सा पुनर्वार्ता स्फुटा वाच्या परस्परं । यावदायाति भूपालः प्रयाणप्रेरणाय मे ॥ १००० ॥
इतस्तत्रागता वेगवती धात्री तमब्रवीत् । किमिदं देवताकृत्यं किं वान्यत्कथय स्फुटं ॥ ॥ १ ॥ ऊचे मलयसुंदर्या गुह्यस्थानमियं मम । अतो निःशंकमाख्याहि वेगवत्या ममापि च ॥ २ ॥ कथयित्वा ततः सर्वं मुद्राप्रक्षेपणादिकं । द्वितीयदिवसे सायं यावत्तत्र कृतं पुरा ॥ ३ ॥ कुमारः
4-1018981830014
॥९२॥
Page #93
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥९३॥
* कथयामास श्रूयतामग्रतः प्रिये । कार्यसिद्धिकृते यद्यन्मयात्र विहितं निशि ॥ ४ ॥ युग्मं ॥ कृत्वा
सायं पुरो राज्ञो मंत्रसाधनकैतवं । किंचिद्रविणमादाय निर्गतोऽहं नृपांतिकात् ॥ ५॥ गृहीत्वा तेन * वित्तेन तक्षोपकरणादिकं । कर्पूरवर्णकाद्यं च गतो भट्टारिकागृहं ॥ ६॥ ये अंतःशुषिरे दृष्टे तदो
व्यों काष्टफालिके । रमणीयतमे कामं तक्षित्वा ते मया कृते ॥७॥ तयोर्मध्ये मया नष्टाः कीलि. | * काश्च विनिर्मिताः । ऊर्ध्वभागे तथा चैका गूढा यंत्रप्रयोगतः ॥ ८॥ इतश्च तस्कराः केऽपि * आदाय मंजूषामिह । समागताश्च वेगेन भयाकुलशरीरिणः ॥ ९॥ दृष्ट्वा मां च विशेषेण भीता | नष्टाः कुतोऽपि ते । मंजूषामुपभित्तिकं क्षिप्त्वा द्रविणसंयुतां ॥१०॥ आगत्याहमयैकेन लोलुपेनेति याचितः । तालं भक्तुमहं नालं तत्त्वमुदघाट्य देहि मे ॥ ११ ॥ मया तथा कृते तेन मंजूषासंस्थितं वरं । बध्ध्वा पोट्टलके वस्तु हीनसत्वेन जल्पितं ॥ १२ ॥ यदि यास्याम्यहं चौरा-स्तेऽन्ये वा राज-| पूरुषाः । आगत्यानुपदं शीघ्रं मां हनिष्यंति निश्चितं ॥ १३ ॥ कथं करोमि तद्वीर! सुधियं मे समा- | दिश । कारुण्येन मया तस्य रक्षोपायोऽथ चिंतितः ॥ १४ ॥ पद्मशिलां मयोद्घाट्य तत्र भट्टारिका
॥९३॥
Page #94
--------------------------------------------------------------------------
________________
*
॥९४॥
*-*-984*--
मलय- M] गृहे । निक्षिप्तः शिखरे चौरः स लोप्त्रेण समन्वितः ॥ १५ ॥
तथैव तां शिलां मुक्त्वा स्थितं देवीगृहांगणे | वटवृक्षं समारुह्य यावत्सावहितः स्थितः ॥१६॥ | सर्व तावन्मया दृष्टं तवागमनमिच्छता । मध्ये वटकोटरं स्वं वस्त्रालंकरणादिकं ॥ १७ ॥ तया देवतया मत्तो हृत्वैतानीह कोटरे । मुक्तानीति मया ज्ञात्वा गृहीतान्यखिलान्यपि ॥ १८ ॥ इतस्त्वामागतां वीक्ष्य तत्रोन्मार्गेण मंदिरे । उत्तीर्याहं वटस्कंधान्मिलितोऽस्मि त्वया सह ॥१९॥ इत्याख्यातं मया कांते! तवाग्रे चरितं निजं । त्वमप्याख्याहि मे मूलादात्मीयं विहितं तदा ॥२०॥ सा जगाद | ततः स्वामिन् शिक्षा ते दधती हृदि । पुंरूपेण ततः स्थानाद्गताहं पुरमंतरा ॥२१॥ पृच्छंत्या मागधावासं भ्रमंत्या तत्र वेश्मसु । एकस्मिन्मागधा दृष्टा मया देवकुले तु सा ॥ २२ ॥ परमेकेन धूर्तेन | क्षिप्ता सा संकटे दृढे । लभते चलितुं नापि का कथा भोजनादिके ॥ २३ ॥ मया पृष्टाथ साचख्यौ | सगद्गदमिदं वचः । अहो सत्पुरुषाहं किं ब्रवीमि प्रतिभोज्झिता ॥ २४ ॥ उपविष्टास्म्यहं यावदात्मी. यमंदिराजिरे । तावदेष समागत्य धूर्तः पार्श्वे ममासितः ॥ २५ ॥ हा से लोक्तो मया नैष ज्ञातो
*-*-*-*-*-*-*
॥९॥
*-dP
Page #95
--------------------------------------------------------------------------
________________
मलय
॥ ९५ ॥
2001-20081818100*6
धूर्त्तशिरोमणिः । संवाहय मामांगं भोस्तुभ्यं दास्यामि किंचन || २६ ॥ अनेन मर्द्दितं गं चतुःसंवाहनाक्रमात् । तुष्टया मयाऽभाणि भोजनं कुरु सुंदर ! ॥ २७ ॥ एष स्माहाऽशनेनालमुक्तं किंचन देहि मे । वस्त्रद्रम्मशताद्यं च मानितं क्रमतो मया ॥ २८ ॥ न गृह्णाति किमप्येष धूर्त्तः किंचन - याचते । अतोऽद्याहं धृतानेन दत्तेऽपि चलितुं न हि ॥ २९ ॥ ततो नाथ मया ध्यातं पतिताया महापदि । अस्याः सेत्स्यति मे कार्यमुपकारे कृतेऽधुना ॥ ३० ॥ मागधाया मया किंचित्कथयित्वा ततः श्रुतौ । पश्चात्तौ गदितौ गत्वा भोजनं कुरुतं युवां ॥ ३१ ॥ आगंतव्यं युवाभ्यां हि तृतीये प्रहरे पुनः । भंजनीयो मयाऽवश्यं विवादो युवयोरयं ॥ ३२ ॥ महाबलो जगादाशु विवादो विषमस्तयोः । कथं भग्नस्त्वया मंक्षु सोवाच श्रूयतां पुरः ॥ ३३ ॥ मार्गश्रमादहं खिन्ना सुप्ता तत्रैव वेश्मनि । तौ द्वावपि समायातौ तृतीये प्रहरे पुनः ॥ ३४ ॥ उत्थापिताहमात्मीयदास्या मागधया ततः । छन्नो देवकुलस्यांतः पिहितो मोचितो घटः ॥ ३५ ॥
तावुभो वादिनावुक्तौ विधाय साक्षिणो मया । भनज्मि युत्रयोर्वादं दत्वा किंचन सांप्रतं ॥ ३६ ॥
of BPK #Pag #fff H
चरित्रं
॥९५॥
Page #96
--------------------------------------------------------------------------
________________
मलय
॥ ९६ ॥
99****000+
प्रतिपन्ने ततस्तेन कथं दास्यति किंचन । इत्येवं विस्मिते लोके मागधा संज्ञिता मया ॥ ३७ ॥ ततो मागधयावादि प्रतिवादी सुरौकसः । मध्येऽस्ति किंचन घंटे । स्वयं गत्वा गृहाण तत् ॥ ३८ ॥ | मध्ये गत्वाथ यावत्स उद्घाट्य च पिधानकं । चिक्षेपाशु घटे हस्तं तावलग्नोऽहिरुच्छ्वसन् ॥३९॥ 1 तेनाशु कर्षता हस्तं जगदेऽस्तीह किंचनं । ततो मागधयाभाणि हसंत्या हर्षयुक्तया ॥ ४० ॥ मयासीन्मानितं यत्ते तदिदं त्वं गृहाण भोः । मम तेऽपि न संबंधस्तत्र मुक्तास्म्यहं ग्रहात् ॥ ४१ ॥ ह संतोऽथ जनाः प्रोचुः सर्वे तत्रेत्यहो मतिः । अनेन योग्यमेतस्य दत्तं सुष्वतिकिंचन ॥ ४२ ॥ सर्पदष्टो महाधूर्त्तः स नीतस्तोतलामठं । अहं तु स्वगृहं नीता तया मागधयाऽग्रहात् ॥ ४३ ॥ प्रविशंत्या मया गेहं भणितं न विशाम्यहं । येनात्र वसति द्वेष्यं राज्ञः किंचन मानुषं ॥ ४४ ॥ संभ्रांता मागधा दध्यौ नूनं सामान्य एष न । नरः कोऽपि चरज्ञानी प्रच्छन्नो भ्रमति क्षितौ ॥ ४५ ॥ ततो मत्पादयोर्लना दीना सती व्यजिज्ञपत् । प्रसद्य सत्पुमन् वार्ता कर्तव्या न बहिस्त्वया ॥ ४६ ॥ | राज्ञी कनकवत्येषा कूटं कृत्वा नृपात्मजां । मारयामास भूपेन वैरिणीव निरागसं ॥ ४७ ॥ कूटेऽथ
29019
चरित्रं
॥ ९६ ॥
Page #97
--------------------------------------------------------------------------
________________
मलय
॥ ९७॥
£* *p*+++++
અનામ
प्रकटीभृते वीक्ष्यमाणा नृपेण सा । पूर्वस्नेहेन मे गेहे रजन्यामेत्य तस्थुषी ॥ ४८ ॥ कृत्वा प्रसादमेतां तज्ज्वलंती गड्डुरीमिव । त्वं सत्पुरुष ! मे गेहान्निष्काशय कथंचन ॥ ४९ ॥ मयोचे नाथ! यद्येनां गृहान्निष्काशयामि ते । ततो मे स्यान्महद्वैरं सांप्रतं सार्द्धमेतया ॥ ५० ॥
अन्यच्चाहमिमां कर्षन् प्राप्तश्चेद्भृपपूरुषैः । पतिष्यावस्तदानर्थजाले ह्यावामुभावपि ॥ ५१ ॥ परं तवोपरोधेन करिष्ये सर्वमप्यदः । मेलये रहसि त्वं तु रजन्यामथ तां मम ॥ ५२ ॥ तुष्टा सा જમાન जेमयामास मां तदा गुरुभक्तितः । एकांते निशि जातायां मेलिता सा तया मम ॥ ५३ ॥ पश्यंती मां व जलपंती नर्मवाक्यान्यनेकशः । कामार्थ प्रार्थयामास सा विद्धा कामसायकैः ॥ ५४ ॥ मयाप्युक्तं वयस्यो मे वल्लभो रूपमन्मथः । भार्यार्थी विद्यते किंतु कार्येणार्थं गतः क्वचित् ॥ ५५ ॥ आगामिन्यां रजन्यां तु संकेतोऽस्ति कृतो मम । गोलातरंगिणीतीरे तेन भट्टारिका गृहे ॥ ५६ ॥ आगच्छेस्त्वं ततस्तत्र सोऽप्यायास्यति निश्चितं । तर्हि सुष्टुतरं यर्हि युवयोर्मिलति द्वयोः ॥ ५७ ॥ अन्यथा मनसी नूनं मिलिते स्तस्तवापि मे । तया प्रोक्तं युवां कस्मादिहायातौ च कीदृशौ ॥ ५८ ॥
109
चरित्रं
॥ ९७ ॥
Page #98
--------------------------------------------------------------------------
________________
मलय
॥९८॥
HXNX901100
मयोक्तं क्षत्रियावावां चलितौ विषयांतरे । सत्यं कनकवत्यापि सर्वमंगीकृतं ततः ॥ ५९ ॥ तस्यामात्मकृतं सर्वं कथयंत्यां पुरो मम । विभातायां विभावर्यं पुनः पृष्टं मया ततः ॥ ६० ॥ सुंदर्या - ख्याहि किं चित्ते पार्श्वेऽस्त्याभरणादिकं । अथानीय तथा सर्वे दर्शितं प्रीतया मम ॥ ६१ ॥ एताव|न्मात्रमेवैतत्पुनः पृष्टे तयोदितं । लक्ष्मीपुंजाभिधो हारो निक्षिप्तोऽस्ति मया कुतः ॥ ६२ ॥ पृष्टे तयोऽस्ति शून्यागारस्य सन्निधौ । चतुष्पथस्थितेः कर्त्तिस्तंभस्य भृतकांतरे ॥ ६३ ॥ दिवाहं नैव शक्नोमि तत्र गंतुं कथंचन । रजन्यामपि यास्यामि नृपात्कृच्छ्रेण बिभ्यती ॥ ६४ ॥
માં
ज्ञात्वा स्थानं महाहारं तमाकृष्टुं यदि क्षमा । तदाऽागच्छ गृहीत्वा त्वं पश्चाद्याव उभावपि ॥ ६५ ॥ अन्यथागत्य संध्यायां कथनीयं त्वया मम । इत्यालोच्य मिथो मालादुत्तीर्णाहं ततः प्रियः ॥ ६६ ॥ पृष्ठे मागधयाशंसि मयाप्येवं तदग्रतः । तव प्रार्थनया भद्रे | तथास्ति विहितं मया ॥६७॥ वारयंत्यामपि यथा त्वय्येषा निशि यास्यति । ततो भोजनसामग्रीं हृष्टा मे मगधा न्यधात् ॥ ६८ ॥ | मया प्रच्छन्नया तत्र गत्वा प्रेक्षि समंततः । गर्त्तापूरोऽस्य स्तंभस्य प्रापि हारः परं न सः ॥६९॥ ततः
-180-241-249141880-2006
चरित्रं
॥९८॥
Page #99
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥९९॥
कनवत्येतन्निशि गत्वा मयोदिता । गृहीत्वा तं महाहारं तत्रागच्छेस्त्वमित्यपि ॥ ७० ॥ आपृच्छय * मागधावेश्यां ततः स्थानात्कथंचन । संकेतस्थानमायांती भ्रष्टाहं मूलमार्गतः॥७१ ॥ भ्रामं भ्राम* मुन्मार्गेण तदा तत्राहमागता । मिलिता पुण्ययोगेन तव हारकथार्थिनः ॥७२॥ स्वयं सा कनक
वती गृहीत्वा हारमेष्यति । अत्र त्वां पतिमिच्छंती मयेति कथितं वचः ॥ ७३ ॥ नार्येदृश्या समं वक्तुमपि नो युज्यते मम । इत्युक्त्वांबच मे शिक्षां दत्वा स्वामी तिरोऽभवत् ॥ ७४ ॥
इतश्चागता कनकवतीत्यालापिता मया । आगच्छ निभृता तिष्ट क्षणमायांति तस्कराः ॥७५॥ | तव पार्श्वेऽस्ति यत्किंचित्तत्सर्वं मे समर्पय । येन ब्रक्षाम्यहं भीत्या । तदानीं च तयार्पितं ॥ ७६ ॥ लक्ष्मीपुंज महाहारं वरमेकं च कंचुकं । तन्मध्यान्मयादाय शेषमेकत्र मेलितं ॥७७॥ मध्ये तस्करमंजूषं स क्षिप्तो ग्रंथिको मया । सा चोक्ता तस्करा एते यावद्गच्छंति सुंदरि।॥ ७८ ॥ तावत्त्वं | विश मंजुषामध्ये साध्वसकातरा । प्रविष्टायां ततस्तस्यां मया दत्तं च तालकं ॥ ७९ ॥ आकार्य | खामिनं मातमजूषां तामुत्पाठ्य च ॥ क्षिप्त्वा मन्येसरिद्वैरमावाभ्यां वालितं तदा ।। ८० ॥ स्वनि
॥१९॥
Page #100
--------------------------------------------------------------------------
________________
मलय
॥१००॥
****6800*90099280
तेन भाले मे स्वामिना मर्हितं ततः । जातं मलयसुंदर्या रूपं स्वाभाविकं च मे ॥ ८१ ॥
एतस्यानुज्ञया मातर्वपुर्लिप्त्वा विलेपनैः । परिधाय दुकूले ते कोटराप्ते च कुंडले ॥ ८२ ॥ मनोहारं तथा हारं लक्ष्मोपुंजं च हृयहं । बिभ्राणा वरमालां च करे काष्टदले स्थिता ॥ ८२ ॥ युग्मं ॥ भवत्या स्वस्थया स्थेयमित्थमित्थं भविष्यति । एवमेवं च कर्त्तव्यं सर्वं सुंदरि ! तत्र तु ॥ ८४ ॥ वादयिष्याम्यहं तत्र वीणां किंतु स्वयंवरे । यदा शृणोषि वीणायाः स्वरं तं त्वं विचक्षणे ॥ ८५ ॥ तदेमाः कीलिका नष्टाः कर्षणीयास्त्वया किल । इत्युक्त्वा स्वामिनाऽयोजि द्वितीयं दारुणो दलं ॥ ८६ ॥ त्रिभिर्विशेषकं ॥ दत्ताश्च कीलिका नाथ! नाहं जानाम्यतः परं । ततः प्रसीद जल्प त्वं किं किं देव कृतं त्वया ॥ ८७ ॥ महाबलो बभाणाथ मया स्तंभोऽनुचित्रितः । तथाशु वर्णकैश्चित्रैर्न किंचिज्ञायते यथा ॥ ८८ ॥ शेषं तद्वर्णकाद्यं तु क्षिप्तं गोलानदीजले । इतश्च ते समायाता महाचोराः सलोप्लकाः ॥ ८९ ॥ पश्यंतस्तं समंजूषं चौरं यांत इतस्ततः । आभाषिता मया चौरास्तत्संकेतेन ते तदा ॥ ९० ॥ विश्वस्तैस्तैरहं पृष्टः समंजूषं मलिम्लुचं । तांबूलदानपूर्वं ते पुनश्चौरा
પોટલાસીત
ko¶******+of
चरित्रं
॥१८०॥
Page #101
--------------------------------------------------------------------------
________________
मलय- मयोचिरे ॥ ९१॥ नीत्वा स्तंभ यदीमं प्राक् प्रतोलीद्वारसन्निधौ।यूयं मुंचथ युष्मांस्तं तस्करं तह ॥१०१॥
IX ब्रुवे ॥ ९२ ॥ तथेत्युक्त्वा ततो लोप्नं तैः क्षिप्त्वा च नदीतटे । संभूयोत्पाटितः स्तंभः पुनरागत्य * || तस्करैः ॥ ९३ ॥ मया तत्पृष्टलग्नेन पूर्वगोपुरसन्निधौ । स्थानके वांछिते स्तंभो मोचितोऽतिप्रयत्नतः | 2॥ ९४ ॥ तत्र क्षिप्तो वराकः स मया मा मृत तस्करैः । ध्यात्वेति हृदि चौराणां तेषां दत्तं मृषोत्तरं
॥ ९५ ॥ अहो तेनातिलब्धेन मंजूषायाः कथंचन । उद्घाट्य तालकं सर्व गृहीतं भवतां धनं * ॥९६॥ प्रवाहे तारितां नद्या मंजूषामधिरुह्य तां । ततः स तस्करो मध्ये नदीवेगेन निर्ययो ॥ ९७॥
मया दृष्टमिदं सर्वे छन्नेनाभ्यर्णवर्तिना। ततस्तैर्भणितं चौरैः सत्यं ज्ञातं स्फुटं त्वया ॥९८॥ यावन्निशास्ति तावत् स यास्यत्येवं प्रगे पुनः । त्यक्त्वा पेटी गृहीत्वा च तत्सर्व क्व गमिष्यति | ॥ ९९॥ यत्र वा तत्र वा यातु मिलिष्यति कदापि नः । इत्युक्त्वा दस्यवस्तेऽपि निर्ययुर्मम पार्श्वतः ॥ ११०० ॥ युग्मं ॥ अहं तु नातिदूरस्थः कुर्वन् स्तंभस्य रक्षणं । प्रभातं यावदस्थां प्राक्प्रतोलीद्वा- रसन्निधो ॥१॥ स्तंभं वीक्षितुमायाते तत्र राजनरे द्रुतं । अलक्षितो गतो राजसमीपेऽहं प्रिये ततः
॥१०॥
Page #102
--------------------------------------------------------------------------
________________
चरित्रं
॥१०२॥
॥ २॥ इत्याद्याख्याय तेनोचे पुनश्चौरोऽथ हे प्रिये । निष्काश्यते ततः स्थानानदा भवति सुंदरं ॥३॥ सोऽन्यथा पृथिवीस्थानं गते मयि मरिष्यति । पापं तस्यापि सर्व मे चटिष्यति सुलोचने ॥४॥ तत्त्वं तिष्टात्र यावत्तं कृष्ट्वागच्छामि तस्करं । सोचे स्थास्याम्यहं नैवागमिष्यामि त्वया सह ॥५॥ ययंबायाति मत्पूर्व राजा वाच्यस्त्वयेति तत् । उपयाचितमत्रासीत् प्राक्कुमारेण मानितं ॥६॥ गोलानदीतटे देवीं गतोऽस्ति वंदितुं ततः।महाबलकुमारः स शीघ्रमेवागमिष्यति ॥७॥ इत्यु| क्त्वा वेगवत्याः स कुमारश्चलितस्ततः । सा? मलयसुंदर्याऽपि द्वाभ्यां वार्यमाणया ॥ ८॥ त्रिभिः ।
विशेषकं ॥ राज्ञा वीरधवलेन बोधिता अपि ते नृपाः । बहुधा सामदंडाभ्यां परमेवं वभाषिरे ॥९॥ | प्रभातेऽत्र वयं सर्वे हत्वा जामातरं तव । सुतामादाय तां राजन् गमिष्यामो न चान्यथा ॥ १० ॥ | ततस्त्यक्त्वा नृपान् राजा वेगादागत्य मंदिरं । प्रगुणाः कारयामास करभीवायुजित्वरीम्॥ ११॥ नृप|स्त्वरयितुं यावद्वधूवरगृहं ययो । अपश्यंस्तत्र तौ तावत्पृष्टवानुपमातरं ।। १२ ।। तयोर्गमनवृत्तांते . | वेगवत्या निवेदिते । तदागमनमार्ग स पश्यंस्तस्थौ नराधिपः ॥ १३ ॥ संजातोऽथ निशीथेऽपि तत्र
॥१०२
અધ્ધરતી
Page #103
--------------------------------------------------------------------------
________________
मलय॥१०३॥
**B!
नायातयोस्तयोः । सर्वत्रालोकयद्राजा व्याकुलस्तद्वधूवरं ॥ १४ ॥ नाभवत्किंतु कुत्रापि तयोः शुद्धिरतः प्रगे । ज्ञात्वा सम्यग्यथुर्भूपा विलक्षाः खपुराणि ते ॥ १५ ॥ अप्राप्तायां तयोः शुद्धी जामातृसुतयोः कचित् । दुःखितो भूपतिश्चित्ते चिंतयामासिवानिति ॥ १६ ॥ पृथ्वीस्थानपुरं तत्व क्षा चंद्रावती पुरी । कुमारी दुःखिता क्वैषा व गुणी स महाबलः ॥ १७ ॥
मिलितविधियोगेन कार्यस्यात्र निदानके । अभाग्यैर्नः पुनः स्थाने व संप्राप्याविहार्भको ॥ १८ ॥ विद्युज्झात्कारवद् दृष्टौ तावस्माभिस्तनंधयो । कटरे विधिसंयोग इंद्रजालोपमः स्फुटं ॥ १९ ॥ विपाको यदि कार्यस्य विधे! ध्यातस्त्वयेदृशः । तत्किं प्रकटितो मूलादेतयोर्दर्शनक्रमः ॥ २० ॥ अदसं भोजनं साधु न स्थालं पुरतो हृतं । वरं जन्मांधता पश्चान्न पुनर्नेत्रनाशनं ॥ २१ ॥ वैरिणा किं हृतौ किंवा निहतो विषमे कचित् । दंपती तौ हतौ किंवा हहा न ज्ञायतेऽपि किं ॥ २२ ॥ किंवा वीरपुमान कोऽपि महाबलमिषादिह । कन्यामुद्राय स्वच्छंदं गृहीत्वा स्वगृहं ययौ ॥ २३ ॥ भ्रांतिमुत्पाद्य निःशंकं किं कुमारीकुमारयोः । कौचिन्निवार्य मृत्योमां क्रीडां कृत्वा गतौ कचित्
beed 1008-10-30
चरित्रं
॥१०३॥
Page #104
--------------------------------------------------------------------------
________________
मलय
॥१०४॥
**80%••4%89%••*00%2
॥ २४ ॥ तत्किं करोमि यामि क जल्पन्निति नरेश्वरः । यावत्तस्थौ विमूढात्मा मग्नश्चित भरांबुधौ ॥ २५ ॥ तावद्वेगवती स्माह देवाधीश्वर निश्चितं । महाबलः स एवैष सैषा मलयसुंदरी ॥ २६ ॥ किंतु रात्रौ बहियांतौ पातयित्वा छले वलात् । हतौ केनापि देवेमाविति संभाव्यते ध्रुवं ॥ २७ ॥
ततो देशांतरारण्यनदीपर्वतभूमिषु । विलोकयत सर्वत्र संप्रेष्य निपुणान्नरान् ॥ २८ ॥ पृथ्वीस्थानपुरे पूर्वं शुद्धिं कारयताचिरात् । तत्रोपायेन केनापि तौ भवेतां गतौ यदि ॥ २९ ॥ इमं व्यतिकरं सर्वं सूरपालमहीपतेः । ज्ञापयताशु यत्सोऽपि समदुःखो विलोक्यते ॥ ३० ॥ साधुः साधुस्तवैषा धीः साधूपायस्त्वयोदितः । इति प्रशंसता तेन सर्वं तत्कथितं कृतं ॥ ३१ ॥ दत्वाथ शिक्षां मलयादिकेतुनामा कुमारः प्रहितो नृपेण । श्रीसूरपालस्य नरेश्वरस्य वृत्तांतमाख्यातुम मुं समग्रं ॥ ३२ ॥
॥ इत्यागमिकश्रीजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुंदरोचरित्रे तत्पाणिग्रहणप्रकाशनो नाम द्वितीयः प्रस्तावः समाप्तः ॥
चरित्रं
॥ १०४॥
Page #105
--------------------------------------------------------------------------
________________
मलय
॥१०५॥
101112848888888६५
॥ अथ तृतीयः प्रस्तावः प्रारभ्यते ॥
अथ कांता कुमारेण गतेनोचे पुराद्वहिः । श्मशाने निशि नो युक्तं स्त्रीणां संवरणं प्रिये ! ||१|| तत्ते करोमि पुंरूपमित्युक्त्वाम्ररसेन सः । घृष्ट्वा तां गुटिकां चक्रे तस्या भाले विशेषकं ॥ २ ॥ नृरूपा साऽभवत्तेन ततस्तौ पुरुषावुभो । गत्वा देवीगृहं तस्मात्तं चीरं चक्रतुर्बहिः ॥ ३ ॥ ऊचतुश्चेति रे कल्ये ! चौरास्त्वां वीक्ष्य ते गताः । त्वं तु क्षेमेण गच्छाद्य यत्र ते मनसो रुचिः ॥ ४ ॥ प्राणलाभः खलाभश्च प्रसादाद्युवयोर्मम । इति जल्पन्नमंश्चापि शिरसा तस्करोऽगमत् ॥ ५ ॥ तौ द्वावपि समुत्तीर्य पुरीगमनहेतवे । देवीभवनद्वारेण वटस्याधो गतौ यदा ॥ ६ ॥ तदाभ्यां शिखरेऽश्रावि भृतालापाः परस्परं । अथो प्रोक्तं कुमारेण तिष्ठ तिष्ठ प्रिये! क्षणं ॥ ७ ॥ दत्तकर्णा सकर्णे त्वं शृणु भूता वदंति किं । उपरिष्टाद्वटाग्रस्य स्थिता एते परस्परं ॥ ८ ॥ माऽमो हार्षुः पुनर्हारं ध्यात्वेति नृपसूनुना । गृहीत्वा तं प्रियाकंठात्क्षिप्तः कटिपटांतरे ॥ ९ ॥ छन्नौ द्वावपि भृत्वा तौ प्रविष्टौ वट कोटरे । अवहितचित्तौ सर्वं श्रोतुं लग्नौ महामती ॥ १० ॥
890940
चरित्रं
॥१०५॥६
Page #106
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥१०६॥
उवाचैको महाभूतो यूयं शृणुत मे वचः । पृथ्वीस्थानपुरेशस्य नंदनोऽभून्महाबलः ।। ११ ॥ जनन्यास्तस्य केनापि हारोऽदृश्यात्मना हृतः । ततस्तेन कुमारेण पुरो मातुरितीरितं ॥ १२ ॥ चे. पंचरात्रमध्ये न हारं हस्तेऽर्पयामि ते । तदाहं प्रविशामग्नौ मातालाकुले खल्लु ॥ १३ ॥ मात्रापि भणितं वत्स ! तं हारं न लभे यदि । दिनपंचकमध्येऽहं निश्चयेन म्रिये तदा ॥ १४ ॥ नास्ति तस्य | कुमारस्य शुद्धिारानुयायिनो । दिवसः पंचमः सूर्योदये किल भविष्यति ॥ १५ ॥ तस्यामलभमा| नायां कुमारं हारमप्यमुं। मृत्यवे तिष्टमानायां समायातोऽस्म्यहं ततः ॥ १६ ॥ किं विषेण जले. नाथ शस्त्रघातेन वाग्मिना । पातेनोबंधनेनापि न जाने सा मरिष्यति ॥ १७ ॥ बहुलोकयुतस्तां तु नृपोऽप्यनुमरिष्यति । शृण्वन्निति कुमारोऽपि कोटरस्थो व्यचिंतयत् ॥ १८ ॥
नूनमेते सुराः केऽपि प्रजल्पंति परस्परं । ततः सत्यमिदं वाक्यं नैते वितथवादिनः ।। १९ ॥ अहो विगतसत्योऽहं वत्तें जीवन्निहैव हि । मम तत्र कुलं सर्व दुःखाते क्षीयते पुनः ॥ २० ॥ पुन| जगाद भूतोऽथ गम्यते तत्र सांप्रतं । कौतुकं वीक्ष्यते कामं रक्तायं खाद्यते तथा ॥ २१ ॥ मुक्तः
-
॥१०६॥
Page #107
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥१०७॥
सर्वेश्च हुंकार उत्पपात वटस्ततः । वटकोटरसंस्थौ तो कुमारौ द्वौ च जग्मतुः ॥ २२ ॥ गच्छन् वेगेन स प्राप पृथ्वीस्थानपुरं वटः । क्षणेनालंबशैलस्य मेखलायां च तस्थिवान् ॥ २३ ॥ नगरासन्नवर्तिन्या गोलानद्यास्तटे स्थितं । धनंजयस्य यक्षस्य भवनं ते सुरा ययुः ॥ २४ ॥ महाबलोऽपि तद् दृष्ट्वा प्रदेशमुपलक्ष्य च । जगादाद्यापि पुण्यानि जाग्रति ह्यावयोः प्रिये ॥ २५ ॥ वटो यदेष संप्रातः पृथ्वीस्थानपुरं मम । तत्त्यजावोऽधुना शीघ्रमावां न्यग्रोधकोटरं ॥ २६ ॥ देवादेशेन कुत्रापि पुनर्यास्यति चेटः । पतिष्यावस्ततः क्वापि गत्वावां विषमे ननु ॥ २७ ॥
मंत्रयित्वेति सहसा निरीय वटकोटरात । यावत्तौ तस्थतः खस्थावासन्ने कदलीवने ॥२८॥ उत्पतंतं वरं तावदृष्ट्वा ताविति दध्यतुः । एष वृक्षो निजस्थानं पुनः संप्रति गच्छति ॥ २९ ॥ इतश्च वनिताकंदं श्रुत्वा दीनं महाबलः । पुंरूपां स्थापयामास तत्र तां दयितामिति ॥ ३० ॥ अधुनैवागतोऽत्राहं कर्त्तव्या नाधृतिः प्रिये । इत्युक्त्वानुवरं यातः कुमारः कृपया ततः॥ ३१ ॥ महाबलकुमारस्य पश्यंती मार्गमेकिका । शून्ये रंभावने तत्र तस्थो मलयसुंदरी ॥ ३२ ॥ अतिकांता
1
॥१०७
Page #108
--------------------------------------------------------------------------
________________
मलय
॥१०८॥ ॥
00100%
निशा तस्याः सनायातीति चिंतया । प्रभाते सति सा दध्यौ यामि तावत्पुरांतरे ॥ ३३ ॥ भविव्यति गतस्तत्र पित्रोरुत्कंठितो हि सः । ध्यात्वेति चलिता यावत्साऽविशद्गोपुरं पुरः ॥ ३४ ॥ तलाध्यक्षेण तावत्स दिव्यवेषो विलोकितः । उक्तश्चाहो युवन् कोऽसि त्वमपूर्वोऽत्र मे पुरे ॥ ३५ ॥ aari कमयस्मिन् दिशो मौनेन पश्यति । सम्यगालोकितं दंडपाशिकेने तरैरपि ॥ ३६ ॥ तानि कुंडलवस्त्राणि देहे तस्योपलक्ष्य तैः । ऊचे कुमारसत्कानि नूनमेतान्यदः किमु ॥ ३७ ॥ तलारक्षेण तेनाशु राजांतिकमनायि सः । तस्य तं वेषमालोक्य विस्मितास्ते नृपादयः ॥ ३८ ॥ ऊचुश्च कः मानेषोऽदृष्टपूर्वोऽतिरूपवान् । महाबलस्य सर्वोऽयं वेष एतस्य निश्चितं ॥ ३९ ॥
अथावादीतलारक्षो गोपुरं प्रविशन्नयं । दृष्टः पृष्टश्च बहुधा न किंचिदत्त उत्तरं ॥ ४० ॥ पृष्ट राज्ञापि सैषोऽथ कोऽसि त्वं कस्य वा कुतः । सोऽचिंतयन्निजे चित्ते सत्यं वक्ष्यामि चेदहं ॥ ४१ ॥ प्रत्येष्यति तथाप्येते न मे वचसि संप्रति । येनावयोरसंभाव्यो वृत्तांतः सकलोऽप्ययं ॥ ४२ ॥ कुमा| रेण विना तस्माद्वृत्तांतः कोऽपि न स्वकः । प्रकाश्योऽयं मया नूनं यच्च भाव्यं तदस्तु मे ॥ ४३ ॥
******+*+
चरित्रं
॥१०८॥
Page #109
--------------------------------------------------------------------------
________________
मलय
॥१०९ ॥ ॥
अथोचे तेन राजेंद्र!तस्य मित्रमहं प्रियं । महाबलेन तेनेष वेषो दत्तोऽखिलोऽपि मे ॥ ४४ ॥ सूरपालोऽवदत्कुत्र सोऽधुनास्ति महाबलः । सोऽवोचदत्र कुत्रापि स्वेच्छाचारेण तिष्ठति ॥ ४५ ॥ नृपोsarचत्कुमारश्चेत्वापि पुण्यैर्भवेदिह । तत्किमागत्य नास्माकमहायोक्त्वा मिलेदहो ॥ ४६ ॥ किंतु | नास्ति कुमारोऽत्र पतितः क्वापि संकटे । बहुधा वीक्षितोऽप्यत्र नापि कुत्रापि येन सः ॥ ४७ ॥ यदि त्वं स्नेहलं मित्रं कुमारस्य सुतस्य मे । तत्किं कोऽपि जनोऽस्माकं मध्ये त्वां नोपलक्षयेत् ॥ ४८ ॥
इत्यायुक्तोऽपि यावत्स ददे किंचन नोत्तरं । ततो राज्ञा पुनः प्रोचे हुं ज्ञातं घटते ह्यदः ॥ ४९ ॥ अदृष्टं यद्गतं पूर्वं कुमारवसनादिकं । तत्सवं तेन चौरेण प्रचंडेन हृतं खलु ॥ ५० ॥ यः कल्ये निगृहीतोऽत्र पौरसर्वस्वमोषकः । लोभसारोऽभिधानेनालंबाद्रेः कंदरास्थितिः ॥ ५१ ॥ युग्मं ॥ तस्यैष बांधवः कोऽपि संबंधी वापरो नरः । सांप्रतं तद्वियोगेन निर्बुद्धिश्चलिताशयः ॥ ५२ ॥ संभ्रमी बंभ्रमीत्यत्र तं पश्यन्निजबांधवं । विभ्रद्वेषं कुमारस्य बहुमौनोऽल्पभाषकः ॥ ५३ ॥ युग्मं ॥ संभाव्यते हतोऽमीभिः कुमारोऽपि महाबलः । अत एषोऽपि मे वैरी नीत्वा तत्र निहन्यतां ॥ ५४ ॥
चरित्रं
॥१०९॥
Page #110
--------------------------------------------------------------------------
________________
मलय- || इति श्रुत्वापि सा दध्यो चित्ते मलयसुंदरी । अहो पुनः समायातं ममैतदसमंजसं ॥ ५५ ॥ प्राणां
तिका महापन्मे पुनरेषा समाययौ । अलक्षितानि केनापि विधेर्विलसितान्यहो ॥ ५६ ॥ ॥११०॥
चिंतयंत्यां तमेवैकं श्लोकं मोनेन चेतसि । तस्यामूचे महामात्यैः सम्यग्न ज्ञायतेऽपि किं ॥५७॥ HDन साधुः कोऽपि चेदेष न चोरश्चेष्टयानया । पुरुषस्योचितं दातुं दिव्यमेतस्य देव तत् ॥ ५८ ॥
यद्यशुद्धस्तदा चौरः साधुः शुद्धश्च यद्ययं ॥ इत्थं कृते तु युष्माकं नापवादो जने भवेत् ॥ ५९॥ तत्वोकृत्य नृपेणोचे दिव्यं देयं तु कोदृशं । तैःप्रोचे घटसर्पस्य दिव्यं गाढं नरेश्वर ॥६॥राजादिष्टास्ततो जग्मुः सर्पमानेतुमुत्कटं । मेखलायामलंबादेस्तस्यां गारुडिका द्रुतं ॥ ६१ ॥ लात्वा | कुंडलवस्त्राणि स नरो नरवत्रिणा । नृपं विज्ञपयामास रुद्धकंठा शुचां भरैः ।। ६३ ॥ देवी विज्ञप. | यत्येवं देव!न ज्ञायते क्वचित् । महाबलकुमारः स तावत्सर्वगुणाकरः ॥ ६४ ।। तदेवाय दिनं तेन यदुक्तं पंचमं तदा । मृतो नूनं कुमारस्तदागतोऽभूदिहान्यथा ॥६५॥ लक्ष्मीपुंजस्य हारस्य शुद्धि- स्तस्यापि नाभवत् । मृते तस्मिन् कुमारे मे हारप्राप्तिस्तु दुर्लभा ॥ ६६ ।।
॥११॥
Page #111
--------------------------------------------------------------------------
________________
मलय
.॥१९१॥
K+****9846064888888888084
अलब्धे दुर्लभे हारे कुमारे च महाबले । न क्षमा जीवितं धर्तुं दुःखभारेण भारिता ॥ ६७ ॥ भृगुपातं करिष्येऽहं गत्वाऽलंबगिरौ ततः । क्षंतव्योऽतस्त्वया सर्वोऽधुना दुर्बिनयो मम ॥ ६८ ॥ नृपोऽवोचदथो देवी वाच्या मम गिरा त्वया । समानं मे तवाप्येतद् दुःखं देवि ! सुदुस्सहं ॥ ६९ ।। मया प्रस्थापिताः संति कुमारं वीक्षितुं नराः । दशै दर्श समायांतु तावत्सर्वेऽपि ते त्विह ॥ ७० ॥ प्रवृतिं तस्य चेत्कांचिल्लभंते ते कथंचन । लभ्यश्च दिवसी देवि ! कुमारेणाद्य पंचमः ॥ ७१ ॥ कुमारस्याद्य शुद्धिर्न यदि कापि भविष्यति । शरणं मेऽपि ते मार्गः प्रभाते त्वं त्वरस्व मा ॥ ७२ ॥ तस्य कुंडलवस्त्राणि लब्धान्यथैव देवि ! हे । अपूर्व पुरुषाद्यस्मात्कुमारस्य मया खलु ॥ ७३ ॥ अर्पयेतान्यये! देव्यै कथनीयं तथा त्वया । यथैतानि कुमारोऽपि हारोऽप्यत्र तथैष्यति ॥ ७४ ॥ अनेन कारयिष्यामः पुंसा दिव्यं तु सांप्रतं । इत्युक्तेऽनेन सा दासी देव्यै गत्वाखिलं जगौ ॥ ७५ ॥ तेषु कुंडलवस्त्रेषु तया दत्तेषु विस्मिता । देव्यब्रवीत्किमेतद्भो लब्धान्येतान्यहो कुतः ॥ ७६ ॥ तेषां कुंडलवस्त्राणां लाभवृत्तांतमाह सा । ततो जगाद सा देवी हर्षशोकाकुला समं ॥ ७७ ॥ अभीष्टो
********] + B
चरित्र
॥ १११५
Page #112
--------------------------------------------------------------------------
________________
मलय-
चरित्र
॥११२॥
मत्कुमारस्य किं कोऽप्येष पुमानिह । शुद्धिं कामपि गदितुं कुतोऽप्यय समागमत् ॥ ७० ॥ किंवा केनापि रिपुणा छलघातेन तं सुतं । हत्वा कुंडलवाप्तांसि गृहीतान्यत्र कुत्रचित् ॥ ७९ ॥
ततो गत्वेक्ष्यते सैष दिव्येन स्यात्कथं कथं। इति यक्षगृहं देवी ययौ सा स परिच्छदा ।। ८० ॥ | पूर्वमेवागतस्तत्र राजा यक्षस्य मंदिरं । धनंजयस्य लोकोऽपि कोतुकेनामिलत्ततः ॥ ८१ ॥ तेऽपि | गारुडिकास्तत्राशयाता भूपं व्यजिज्ञपन् । देवाऽलंबादिछिद्राणि दर्श दर्शमनेकधा ॥ ८२ ॥ कनलाभो महाकायः फूत्कारैरतिदारुणः । एष सों घटे क्षिप्त आनिन्येऽस्माभिरत्र हि ॥८३॥ साहिं धनंजयस्याग्रे मोचयित्वाथ तं घटं । राज्ञोचे तं नरं शीधमत्रानयत रे भटाः ॥ ८४ ॥ खड्गव्यग्र| करैर्वाद वेष्टितः सुभटैः पुमान् । शुचीभूतः स आनीतस्तत्र रूपश्रियाधिकः ॥ ८५॥ दृष्ट्वा तं चिंत| यामास देवी लोकोऽप्यहो कथं । किलैश्यैतयाजकृत्या भवत्येष मलिम्लुचः ॥ ८६ ॥ उत्तिष्टते, | जलादहिरिंदोरंगारवर्षणं । अमृताद्यदि दाहोऽपि कार्यमस्मादिदं ततः॥ ८७॥ इदं दिव्यं नरस्यास्य न दातुं देव युज्यते । राज्ञोचे कोऽपि दोषो न दिव्ये दत्तेऽत्र भो जनाः ॥ ८८ ॥ शुद्धानामिह
॥१२॥
Page #113
--------------------------------------------------------------------------
________________
चरित्र
मलय ॥११३॥
दिव्येन वर्णिका चटति ध्रुवं । सुवर्णस्येव जात्यस्य निर्गतस्याग्निमध्यतः ।। ८९ ॥ पुंरूपा वनिता साथ स्मरती हृदये तदा । परमेष्टिमहामंत्रं श्लोकार्थकृतनिश्चया ॥ ९० ।। घटमुद्घाश्य जग्राह महासर्प स्थिराशया । करेण सर्वलोकस्य चमत्कारं विधायिनी ॥ ९१ ॥
- सपोंऽपि रज्जुसदृशी भूत्वा तस्थौ तदाननं । संपश्यन् स्नेहभावेन वीसितो विस्मितैर्जनैः ॥१२॥ ततो निःशेषलोकेन शुद्धः शुद्ध इति द्रुतं । जलपता युगपत्ताला पाणिभ्यां पातितात्मनः ॥ ९३ ॥ | तेनाहिना करातेन मुखादाकृष्य लीलया। तस्याः कंठे महाहारः खमुखेनैव चिक्षिपे ॥ ९४ ।। राजा लोकश्च सर्वोऽपि विस्मितो हारदर्शनात। उपलक्ष्य च तं हारं मिथो वस्त्राणि दृष्टवान् ॥९५॥ अहो किमेतदाश्चर्य देवीहारः स एव हि । लक्ष्मीपुजोऽयमित्यचे सर्वः कोऽप्यतिविस्मितः॥.९६ ॥ लिलिहे पन्नगेनास्य पुंसो भालं स्वजिह्वया । सहसा सोऽभवदिव्यरूपा स्त्री तरुणी ततः ॥ ९७ ॥ विस्तार्योपरि तस्याः स्वां फणां सर्पेण तस्थुषा । पुंसश्छत्रधरस्यक क्षणं लीलाविडंविना ॥ ९८॥ | अपूर्वमिदमाश्चर्यं पश्यन्नेत्रैर्जनस्तदा । वक्तुं शशाक नो किंचिदेवमेव स्थितः परः ॥ ९९ ॥ नृना
॥११३३
Page #114
--------------------------------------------------------------------------
________________
चरित्रं
मलय
॥११४॥
Mor थोऽपि महाभीत्या कंपमानोऽब्रवीदिदं । मूर्खणेदं हहा कार्यमयुक्तं विहितं मया ॥ १० ॥ * वारयन्नपि लोकोऽयं देवी चापि न मानिता । उत्थापितो मयाऽनर्थः स्फुटमेष खयं ततः ॥१॥
न सामान्यो भुजंगोऽयं सर्परूपेण किंवसौ । देवो वा दानवो वापि किंवा शेवः स्वयं ह्ययं ॥२॥ विचित्रशक्तिको किंवा कावप्येतो नरावुभौ । प्रच्छन्नौ केन कार्येण क्रीडतोंतःपुरं किल ॥३॥ ज्ञायते परमार्थों नाधुना तत्किं करोम्यहं । आराधयामि भक्त्येमौ भक्तिग्राह्या हि देवताः ॥ ४ ॥ | उच्चिक्षेपागुरुं भूपः पुष्पायैस्तमपूजयत् । जजल्प च प्रसद्याहिराजं मुंचाशु सुंदरि!॥ ५ ॥ भगवन्न. हिराज त्वं मया दूनोऽस्यनेकधा। तत्प्रसद्य त्वया सर्वः सोढव्यो दुर्नयो मम ॥ ६॥ तया मुक्तोऽथ सर्पः स रमण्याशु करांबुजात् । राजा च ढोकयामास पुरस्तस्य पयो द्रुतं ॥७॥ पायं पायं च तद्दुग्धं यावत्सौहित्यमाप सः । राज्ञा तावत्समादिष्टास्त एवेत्यहिचंडिकाः ॥ ८॥ अहो एष महासर्प आनीतः स्थानकाद्यतः । गृहीत्वा तत्र युष्माभिमोक्तव्योऽतिप्रयत्नतः॥ ९॥ यदि स्तोकापि पीडास्य नागराजस्य निर्मिता । ततो युष्मानहं सर्वान् हनिष्यामि स्वयं ननु ॥ १० ॥ तथेत्युक्त्वाऽहि
PREPARAN-
HANSAR
Page #115
--------------------------------------------------------------------------
________________
चरित्रं
मलय- मादाय मुक्त्वा तत्र सुखेन ते । पुनरागत्य भूपायाऽशंसन् राजनरैः सह ॥ ११ ॥ अथोचे सा नृपेण
|| त्वं पुंरूपाभूः शुभेऽधुना । अस्माकं पश्यतामेव संजाता युवती स्फुटं ॥ १२ ॥ परमार्थः क ईदृक्षः ॥११५॥
कासि त्वं वररूपभाक् । सत्यमाख्याहि नः सर्व येन स्याच्चित्तनिर्वृतिः॥१३ ॥ दध्यो साग्रेऽपि संजातं रूपं स्वाभाविकं मम | निष्यतेन कुमारस्य भालदेशनिवेशनात् ॥१४॥ अधुना त्वहिजिह्वाया लेहनेन बभूव तत् । हारोऽप्यर्पित एतेन स किं सर्पोऽभवत्चतः ।। १५ ।। न त्वेतद्घटते सम्यक् परमार्थे च न वेदम्यहं । घटते यावदेवात्र तावदेव वदामि च ॥ १६ ॥
इदं जगाद सा बाला लज्जानम्रमुखी ततः । एतावदेव जानामि नान्यत्किंचिन्नरेश्वर ॥ १७ ॥ * अहं चंद्रावतीखामिश्रीवीरधवलात्मजा | अतीवेष्टा पितुर्देव! नाम्ना मलयसुंदरी ॥ १८ ॥ बभाषे
भूपति हो युक्तियुक्तमिदं वचः । यतोऽन्यत्पूर्व व्याख्यायि नररूपस्थयतया : १९ ॥ चंद्रावती पुरी कास्ते श्रीवीरधवलस्य सा । क्व चेदं पृथिवीस्थानमेषा क्वैकाकिनी पुनः ॥२०॥ भविष्यति कुतोऽप्यस्य वृत्तांतस्य प्रकाशनं । एषापि यदि सत्यास्ति नार्येव वरवर्णिनी ॥ २१ ॥ आगमिष्यति शीघ्रं
॥११५॥
Page #116
--------------------------------------------------------------------------
________________
मलय
॥११६
| तत्कोप्यस्याः पृष्टतो ननु । सत्कृत्यैतां तदा तस्मै दास्यामो दिव्यकामिनीं ॥ २२ ॥ देवि त्वं सह हारेण लक्ष्मीपुंजेन सांप्रतं । सुखेनैतां धर स्वीयपा श्वेचाटुललोचनां ॥ २३ ॥ हारोऽपि चटितो देवि! मध्ये पंचाह्न एष ते । सुखी दुःख्यथवा क्वापि सुतोऽभूत्सत्यसंगरः ॥ २४ ॥ मोक्तव्योऽध्यवसायस्त न्मरणस्य त्वयाधुना | हारााप्रातौ कुमरणमंगीकृतमभूद्यतः ॥ २५॥ ..
देव्युवाच महाराज किमनेन करोम्यहं । हारेण जीवितं धत्तुं न शक्नोमि विनात्मजं ॥ २६ ॥ हा मया मूढया ताहा पुत्ररत्ने महापदि । अस्य हारस्य कार्येण पातितं दुर्लभं पुनः ॥ २७ ॥ रत्न पाषाणकार्येण सुधा पानीयहेतवे । कल्पवृक्षश्च निंबार्थ देव निर्गमितो मया ॥ २८ ॥ जीवित्वा किं। करिष्यामि तन्निर्भाग्यशिरोमणिः । देव प्रेषय मां येन भृगुपातं तनोम्यहं ॥ २९ ॥ राजा जगाद देवि! त्वं स्थापितासि पुरा मया । आप्रभातं न वक्तव्यमत्राथें किमपि त्वया ॥ ३० ॥ तावद्धारोऽपि लब्धोऽयमतर्कित इहाधुना। समेष्यति कुमारोऽपि पुण्यरेवं कुतोऽपि नः ॥ ३१॥ संधीयेति प्रियां | राजा ययौ निजनिकेतनं । स्वं स्वं स्थानं समस्तोऽपि जनो विमितमानसः ॥ ३२ ॥ देव्या समं
Page #117
--------------------------------------------------------------------------
________________
मलय
॥११७॥
8%81%
तावास सा स्त्री मलयसुंदरी । कारिता भोजनादीनि कृत्यान्यगमयद्दिनं ॥ ३३ ॥ देव्या सह महीपोऽपि कुमारविरहार्दितः । दिनशेषं निशां चापि तां कृच्छ्रेणात्यवाहयत् ॥ ३४ ॥ प्रेषिताः शुद्धिकायेण प्रातरागत्य 'नराः । सर्वेऽप्यूचुः कुमारस्य शुद्विर्नाप्ता प्रभो क्वचित् ॥ ३५ ॥ निराशौ तौ ततो राजा राज्ञी च द्वावपि द्रुतं । जग्मतुर्गिरिपादांतं यावन्मरणहेतवे ॥ ३६ ॥ तावत्र सामागत्य केऽपि वास्तव्यपूरुषाः । श्वासपूर्णमुखा भूमीपालमेवं व्यजिज्ञपन् ॥ ३७ ॥
धनंजयस्य यक्षस्य पार्श्वे गोलानदीतटे । यलोइद्धोऽस्ति चोरः स लोभसारो वटद्रुमे ॥ ३८ ॥ तत्रैवातिदृढस्थूलशाखायुग्मस्य मध्यतः । निक्षिप्तांहि युगश्चोर्ध्वपादश्चाधोमुखस्तथा ॥ ३९ ॥ बहुदुःखभराक्रांतो वल्गुल्याः कलयन् कलां । चोरात्स्तोकांतरेऽदर्शि कुमारोऽस्माभिरादृतैः ॥ ४० ॥ त्रिभिविशेषकं ॥ परमार्थं वयं नान्यं जानीमः किमपि प्रभो । यथादृष्टं तथा देवपादानामिह भाषितं ॥ ४१ ॥ इत्याकर्ण्य नृपो देवीयुक्तः सिक्त इवामृतैः । अन्वभृद्विस्मयानंदरसौ द्वौ युगपत्तदा ॥ ४२ ॥ त्यक्त्वा सर्वं ततो वेगापातक्रियोथमं । महाबलकुमारस्य दर्शनोत्कंठितो भृशं ॥ ४३ ॥ तयाऽभिनवया
1991
89480*60 450
चरित्रं
॥११७॥
Page #118
--------------------------------------------------------------------------
________________
मलय
॥११८॥
001-20081830014696966060830984
नार्या पद्मावत्या च भार्यया । उत्तालं मिलिताशेषलोकेन च समन्वितः ॥ ४४ ॥ चित्ते तं वटमाधाय प्रस्थितो भूपतिर्द्धतं । अपश्यच्च यथाख्यातं कुमारं तं तथास्थितं ॥ ४५ ॥ त्रिभिर्विशेषकं ॥ चन्नश्रूणि लोकेन सार्द्धं राजा जगाविति । हा वत्स! स्वच्छचित्तैषा दुःखावस्था कथं तव ॥ ४६ ॥ तिष्टत्येकत्र चौरोऽयं लंबमानो वटद्रुमे । वत्स त्वमीदृशं दुःखमन्यतोऽनुभवन्पुनः ॥ ४७ ॥ धिग्धग् राज्यमिदं सर्वं धिग्मे दोर्दंडविक्रमं । यदेषा ते समायासीन्महती विपदीदृशी ॥ ४८ ॥ जल्पन्निति महीपाल आह्वाय्याह्नाय वर्द्धकिं । छेदयित्वा च शाखे ते सुखेनाकर्षयत्सुतं ॥ ४९ ॥ पीडाभरसमाक्रांतमक्षमं वक्तुमप्यमुं । महाबलं सुतं वीक्ष्य विह्वलं घूर्णितेक्षणं ॥ ५० ॥ शीतलं कारयामास वातं भूपः स्वसेवकैः । अंगं संवाहयामास कदलीदलकोमलं ॥ ५१ ॥ युग्मं ॥
I
समुन्मीलितनेत्रोऽथ विस्फुरच्चारुचेतनः । पद्मावत्या जनन्येति सादरं भाषितः सुतः ॥ ५२ ॥ हा वत्स ! दुर्लभालोक! मया त्वं हीनसत्वया । हारालोकनकार्येण समादिष्टस्तदाज्ञया ॥ ५३ ॥ क्व गतस्त्वं स्थितः कुत्रानुभूतं किं किमु त्वया । कुमारेषा कथं जाता दुःस्यावस्था तवापि च ॥ ५४ ॥
85119380
Big B9 ÷ Apg
चरित्रं
॥११८॥
Page #119
--------------------------------------------------------------------------
________________
चरित्रं
.pelano
-
मलय- राजोचे कथयास्माकं चित्तं वत्स समुत्सुकं । नालं कालविलंबाय गर्जिते शिखिनाध्यवत् ॥ ५५ ॥ ॥११९॥
क्षिपन सर्वत्र नेत्राणि विशेषेण नरस्त्रियां । कुमारः स्माह वृत्तांतमनुभृतं ततो निजं ॥ ५६ ॥ मध्ये सौधं यथायातः करस्तेन हृतो यथा । इत्यादि पुनरेवात्रारंभोयानागमावधि ॥ ५७ ॥ तथैव सर्व
माख्याय कुमारः पुनरब्रवीत् । मुक्त्वा युष्मद्धूं तत्रागां ताताहमनुस्खरं ॥ ५८॥ युग्मं ॥ इतश्च कृतIsal नीरंगीसावधानां प्रियांप्रति । क्षिपन्नेत्रे जगादेष कुमारः शणुताग्रतः ॥ ५९॥ गच्छताथ मया दृष्टो | मंत्रं कमपि साधयन् । एकाक्येव महायोगी सजितोपस्करो वने ॥ ६॥
मदर्शनेन मुक्वाशु सर्व व्यापारमात्मनः। अहमभ्यर्थितस्तेन कृताभ्युत्थानकर्मणा ॥६१ ॥ अहो कुमार वीरेन्द्र परोपकृतिकर्मठ॥ त्वमद्यात्राऽसहायस्य संप्राप्तः सुकृतैर्मम ॥६२ ॥ अयं येन महामंत्रः प्रारब्धोऽस्ति प्रसाधितुं । सिद्ध मंत्रेऽत्र कनकपुरुषः सेत्स्यति ध्रुवं ॥ ६३ ॥ सामग्रीयं मया सर्वा मेलितास्ति कुमार वै । एक एव परं नास्ति नर उत्तरसाधकः॥६४ ॥क्षणमेकं ततस्तिष्ट त्वं भवो-1 त्तरसाधकः। साहाय्येनैष मंत्रस्ते मम शीघ्रं हि सेत्स्यति ॥६५॥ अंगीकृत्य वचस्तस्य देवाहं दयया
॥११९॥
Page #120
--------------------------------------------------------------------------
________________
मलय
*********69
॥१२०॥ ॥
स्थितः । खड्गमादाय वेगेन भूत्वा चोत्तरसाधकः ॥ ६६ ॥
योगिनोक्तमथो वीर! नार्येषा यत्र रोदिति । वटे तत्राक्षतांगोऽस्ति शाखाबद्धी मलिम्लुचः ॥६७॥ गृहीत्वा तं कुमारात्रानय चौरं सलक्षणं । तेनेत्युक्तेऽसिना सार्द्धं यावत्तत्राहमीयिवान् ॥ ६८ ॥ तावन्यग्रोधशाखायां बद्धदस्योरधोभुवि । उपविष्टा मया दृष्टा रुदत्येका वरा वशा ॥ ६९ ॥ आभाषिता चकासि त्वं करुणं किं च रोदिषि । एकाकिनी श्मशानेऽत्र किं रात्रौ भीषणे भृशं ॥ ७० ॥ सहसा मुखमुद्घाट्य पश्यंती संमुखं मम । दृष्ट्या निश्चलया साथ वक्तुमेवं प्रचक्रमे ॥ ७१ ॥ हंहो सत्पुरुषाहं किं मंदभाग्या वदामि ते । उद्धो वटशाखायां यः पुमानत्र विद्यते ॥ ७२ ॥ स एष लोभसा' राख्य ऋद्धो मुषितनागरः । अज्ञातस्थानकोऽलंब गिरिवासी मलिच्छुचः ॥ ७३ ॥ तृतीयेऽयतनस्याहो या राजनरैः क्वचित् । लब्ध एष नृपेणाथ सायमेवं च घातितः ॥ ७४ ॥ एतस्याहं प्रियाभीष्टा दुःखिता तेन रोदिमि । प्रत्यूषेऽयैव संजात आवयोरिह संगमः ॥ ७५ ॥ परं स्नेहः स कोऽप्यद्यानेन प्रौढः प्रकाशितः । खात्कुर्वन्नपि यूश्चित्ते गदितुं शक्यते न हि ॥ ७६ ॥ तथा कथं विधेहि
*40*60648389
चरित्रं
॥१२०
Page #121
--------------------------------------------------------------------------
________________
૨le |
मलय- त्वमेकाश्लेषं ददाम्यहं । मुखं चास्य विलिंपामि चंदनेन यथा सुधीः ॥ ७७ ॥
तयेत्युक्ते मया देव कथितं कृपया तदा । भद्रे स्कंधं ममारुह्य यथेष्टं त्वं समाचर ॥७॥ Mai समुत्प्लुत्य मम स्कंधमारूढा सहसाथ सा । शबस्योत्कंठिता कंठं यावदालिंगति प्रभो ॥ ७९ ॥ - तावत्तेन शवेनास्या दंतरात्ताशु नासिका । रसंती विरसं भूरि लग्नासा कंपितुं ततः ॥ ८॥ गाढा.
तायानसस्तस्याः कषत्यास्त्रुटितस्तदा । अग्रभागः शबस्यास्य मुखमध्ये स्थितः किल ।। ८१ ॥ ममेदं पश्यतो हास्यं स्फुटित्वास्यं समागतं । प्रजल्पितं ततस्तेन शबेन हसता मनाक् ॥ ८२ ॥ ममेदं । चरितं दृष्ट्वा हससि त्वमहो कथं । उद्दद्धयसे त्वमप्याशु येनात्रैव वद्रुमे ॥ ८३॥ एष्यंत्यां निश्य
धोवक्त्रः स्थातास्यूर्वपदोऽपि च । शबस्येति वचः श्रुत्वा भीतोऽहं तातामानसे ।। ८४ ॥ ऊचुस्ते x विस्मिताः सर्वे श्रोतारः क्षिप्रमुत्कटं । किं कुमार प्रजल्पंति शबा अपि कदाचन ॥ ४५ ॥ *A
मयापि कथिते सत्ये नामस्थानादिके निजे। विश्वस्तमानसा साभूत्ततः किंचिन्ममोपरि ।।८९॥ * आ पछीना त्रण श्लोक मूलप्रतिमां न होवाची काया नथी.
પિયતી રામાં
॥१२१ .
Page #122
--------------------------------------------------------------------------
________________
H-1B8%8266
चरित्र
मलय- रूढायां नाशिकायां तु कुमारैत्य तांतिकं । कथयिष्याम्यहं सर्व चोरस्त्वं कंदरास्थितं ।। ९० ॥ इत्यु॥१२॥ क्त्वा सा गता तात ततः कृत्वा दृढं मनः । चर्टित्वा च वंटेऽच्छोंटि पाशः शबगलान्मया ॥९१॥
| मुक्त्वाधो मृतकं यावदुत्तीणोंऽहं वद्रुमात् । अपश्यं तात्वदुद्दद्धं वृक्षे तत्रैव तत्पुनः ॥ ९२ ॥ चिंतितं | HET च मया देव्यास्तस्या मे क्षोभणक्रमः । या काचित्साधितुं तेन प्रारब्धा योगिनाधुना ॥ ९३ ॥ ततः
कथमिदं ग्राह्यं ध्यायन्नित्यचटं वटं । छोटयित्वा च पाशं तत्केशग्राहमवातरं ॥ ९४ ॥ समारोप्य ततः | * स्कंधमागत्य मृतकं मया । पुरतो योगिनस्तस्य मुमुचे न क्षतं क्वचित् ॥ ९५ ॥ महाबलकुमारस्य |
चरितं शृण्वतां तदा । राज्ञो राज्यश्च लोकानां महाकंपः कदाप्यभूत् ।। ९६ ॥ कदाचिद्विस्मयः शोकः |
कदाचिच्च कदापि भीः । हास्यानंदो कदाचिच्च कदाचिदुःखमप्यलं ॥९७ ॥ युग्मं ॥ एवं सर्वरसांLal स्तेषु सर्वेष्वनुभवस्विह । भविष्यति पुरः किं किं चिंतयंत्स्विति चाह सः ॥९८ ॥ तात तेन महायोगीश्वरेण मृतकस्ततः । स्नपयित्वाशु सर्वांगं चर्वितं चंदनद्रवः ॥ ९९ ॥
ज्वलज्ज्वलनकुंडांते मंडयित्वाथ मंडलं.। तदंतः स्थापयित्वा तत्कृतोऽस्म्युत्तरसाधकः॥२०॥
8
--35-448
॥१२२॥
-
Page #123
--------------------------------------------------------------------------
________________
मलय
॥१२३॥
811188120010268846299818300
कृत्वा पद्मासनं तेन ध्यानस्तिमितचक्षुषा । तावज्जतो महामंत्री निशांतो यावदाययौ ॥ १ ॥ उलल्यानलकुंडे तत् पतितं मृतकं ननु । निर्विण्णः स ततो योगी ध्यानेऽमृच्छिथिलादरः ||२|| उत्पत्य मृतकं व्योनि साट्टहासास्यभीषणं । गत्वा तत्रैव न्यग्रोधे लंबमानं तथा स्थितं ॥ ३ ॥ अथोचे योगिना किंचिदागतं स्खलितं मम । सिद्धस्तेन न मंत्रोऽयमुत्पत्य मृतकं गतं ॥ ४ ॥ एष्वत्यां निशि कर्त्तव्यं पुनमंत्रस्य साधनं । ध्रुवं सम्यग्मयाप्यत्र स्थातव्यं कृपया मम ॥ ५ ॥ साहाय्येनैष मंत्रस्ते कुमार मम सेत्स्यति । सदा परोपकारी त्वं कुरु मे तदुपक्रियां ॥ ६ ॥ अंगीकृत्य वचस्तस्य देवाह तत्र तस्थिवान् । बिभ्यता भणितं तेन योगिनापीति मांप्रति ॥ ७ ॥
तिष्टं
कुमारात्र मत्पार्श्वे कोऽपि पूरुषः । राज्ञोऽन्यो वा यदि दृष्टौ तदेवं चिंतयिष्यति ॥ ८ ॥ केनापि छद्मना नूनं प्रतार्यानेन योगिना । कुमारो नृपतेरेष ग्राहितः पृष्टमात्मनः ॥ ९ ॥ तदेनं योगिनं हत्वा कुमारं मोचयाम्यमुं । अन्यथा यास्यति क्वापि गृहीत्वैष प्रतारकः ॥ १० ॥ अतो यदि कुमारत्वमुपकारं वहेर्हृदि । तर्हि हंत दिनं यावद्रूपमन्यत्करोमि ते ॥ ११ ॥ कोऽपि येनाभिजानाति
#09 ff ff+fo!!
चरित्रं
॥ १२३॥
Page #124
--------------------------------------------------------------------------
________________
मलय
॥१२४॥
X|| न त्वामत्र परिभ्रमन् । ततस्तात मया तस्य वचनं मानितं तदा ॥ १२ ॥
___ लक्ष्मीपुंजस्य हारस्य प्रणाशो मम मामभूत् । इति चिंतयता हारो निक्षितो वदने मया ॥ १३ ॥ तेनाथ योगिना कांचिद् घर्षयित्वाशु मलिकां । अभिमंत्र्य च मे भालतले चक्रे विशेषकः | ॥ १४ ॥ ततोऽहं कजलच्छायः संजातः पन्नगो महान् । दृश्यमानोऽपि सर्वेषां जीवानां प्राणनाशनः ॥१५॥ दर्शयित्वा गुहामेकां नातिदूरे ततो मम । खकार्यसाधनकृते महायोगी स जग्मिवान् ॥ १६ ॥ तत्रानिलं पिबन् यावत्सुखेनैव स्थितोऽस्म्यहं । तावद् गारुडिकाः केऽपि पश्यंतः सर्पमै यरुः |॥ १७ ॥ मंत्रेण स्तंभयित्वाहं धृतः क्षिप्तश्च तैर्घटे । समानीय च युष्मभ्यं यक्षगेहे समर्पितः ॥१८॥
युष्माभिः स समादिष्टो दिव्यं कत्तै नवः पुमान् । निर्भयेन ततस्तेन समाकृष्टो घटादहं ॥ १९ ॥ मया करधृतेनैव हारः कृष्ट्वा मुखान्निजात् । उपलक्षितरूपस्य तस्य कंठे निचिक्षिपे ॥२०॥ | पश्चात्सोऽभून्नरः साक्षादिव्यरूपा नितंबिनी। इत्यादि देव निखिलं प्रत्यक्षं भवतामपि ॥ २१ ॥ बहुधाराध्य भीतेनालंबशैलस्य गह्वरे । तत्रैव मोचितः सर्पः स त्वयेति कथावधि ॥ २२ ॥ युग्मं ॥
॥१२४॥
Page #125
--------------------------------------------------------------------------
________________
मलय
नृपोऽथ कथयामास कथं सोऽभिनवः पुमान् । अस्माकं पश्यतामेव वत्साभूदिव्यकामिनी ॥२३॥ ॥१२५॥
कुमारः स्माह देवेह मध्यरात्रे तदा मया | संप्राप्तेन श्रुतो दीनः खरो नार्याः कुतोऽपि हि ॥२४॥ गच्छतानुस्खरं तत्र मया मुक्ता वधूस्तव । पुंरूपा कदलोगेहे मद्वस्त्राभरणान्विता ॥ २५॥ ततो नव| नरस्यास्याऽत्रायातस्य कथंचन । युष्माभिर्घटसर्पस्य दिव्यं दत्तं सुदुष्करं ॥ २६ ॥ युष्माकं भरिपुण्येन दिव्ये तत्र नरेश्वर। अहमेव सर्परूपो विधिना ढोकितः किल ॥ २७ ॥
मया करगृहीतेन स सम्यगुपलक्षितः। ततो भालतलं तस्य निष्ठयूतेन च मर्दितं ॥ २८ ॥ all जज्ञे युष्मासु पश्यत्सु कामिनी स नरस्ततः । इत्येष परमार्थस्तु वृत्तांतस्यास्य भूपते ॥ २९ ॥ नरें
द्रप्रमुखाः सर्वे सानंदा दृष्टिमक्षिपन् । नीरंग्याच्छादितांग्या द्राग वध्वास्तस्या उपर्यथ ॥३०॥ कुमाKalरानुज्ञया साथ ननाम श्वसुरादिकान् । तेऽपि प्रमुदितास्तस्यै ददुः सर्वे वराशिषः ॥ ३१ ॥ मुंचन्न
श्रूणि धुन्वंश्च शिरोऽवोचन्नृपस्ततः । अहो मया समाचेरे खवध्यां शात्रवोचितं ॥ ३२ ॥ जनो al जगाद हे देव कार्यः खेदोऽत्र न त्वया । अपराध्यति येनैकमज्ञानं नापरं पुनः॥ ३३ ॥ पद्मा
Bhadriteriod
॥१२५॥
Page #126
--------------------------------------------------------------------------
________________
*********
मलय
वत्या महादेव्या स्वोत्संगे सा वधूंर्धृता । भणिता च त्वया वत्से! कथं नात्मा प्रकाशितः ॥ ३४ ॥ * अथवाऽकारि हे वत्से ! युक्तं मौनं त्वया यतः । मन्येताघटमानं कः कथ्यमानमपि त्वया ॥ ३५ ॥ ॥ १२६॥ क "अहो अज्ञैस्तवास्माभिः कीदृशं विहितं सुते । अभविष्यदनिष्टं चेत्किंचित्तन्नो गतिश्च का ॥ ३७ ॥
अस्माकं कानिचिन्नूनं पुण्यान्यद्यापि जाग्रति । संजातं ते शुभोदर्के यतः कष्टमपीदृशं ॥ ३८ ॥ ततोऽस्माकमयं मंतुः क्षेतव्यस्तनये! त्वया । परमार्थविदो येन भवंति हि कुलोद्भवाः ॥ ३९ ॥ धन्या वत्से ! वयं सर्वमस्माकं सफलं तथा । आत्माप्युड्डूयमानोऽयं सुखमग्नः स्थितोऽद्य वै ॥ ४० ॥ यत्त्वया गुणशालिन्या विधिनोद्वढया तया । वध्वा सह समायातः कुमारः सत्यंसंगरः ॥ ४१ ॥ अथो मलयसुंदर्यै देवी पद्मावती ददौ । स्वहस्तेनैव दिव्यानि वस्त्राण्याभरणानि च ॥ ४२ ॥ सत्कुर्वती प्रशं संती बहुधेति वधूं निजां । यावत्तस्थौ महादेवी तावद्भृपोऽवदत्तं ॥ ४३ ॥ त्वया वत्स, विमुक्तेनाsaशैलस्य कंदरे | अहिरूपधरेणानुभृतं किं किं महावल ॥ ४४ ॥
कुमारः स्माह तत्रैव स्थितेन गमितं मया । दिनशेषं सुखेनैव पवनाहारकारिणा ॥ ४५ ॥
*****
चरित्रं
पीदृशम्
1
॥१२६ ॥
Page #127
--------------------------------------------------------------------------
________________
मलय
॥१२७॥
PXEXPERIE
संध्यायां योगिना तेन तत्रायातेन गह्वरें । मम भालं पुनः स्वामिन्नर्कसीरेण घर्षितं ॥ ४६ ॥ | संजज्ञेऽहं पुनर्देव । नैसर्गिकवपुः पुमान् । तेनोक्तश्च कुमारष महामंत्रश्च साध्यते ॥ ४७ ॥ पार्श्वे ज्वलनकुंडस्य द्वावप्यावां गतौ ततः । योगिनोक्तं महावीर पुनरानय तं शवं ॥ ४८ ॥ अत्रागत्य तथैवाथ गृहीत्वा तच्छवं पुनः । समर्पितं मया तस्मै योगिने मंत्रसिद्धये ॥ ४९ ॥ स्नपयित्वा च तत्तेन स्थापितं मंडलांतरा । प्रज्ज्वालितो ऽनलश्चाहं कृतश्चोत्तरसाधकः ॥ ५० ॥ यथा यथा जजापैष योगी मंत्रं तथा तथा । उत्तस्थौ मृतकं तत्र निपपात पुनः पुनः ॥ ५१ ॥ अर्द्धरात्रो ययौ तस्य जापमेवं वितन्वतः । ततो डमरुकध्वानाः श्रूयंतेस्म विहायसि ॥ ५२ ॥ कुशुद्धं मृतकं ह्येतत् पुरुषो रेन सेत्स्यति । जल्पंतीत्यवतीर्णाभ्राद्देवता कुपिता तदा ॥ ५३ ॥ तया देवतया योगी केशग्राहं स साधकः । उल्लाल्य चिक्षिपे मध्ये ज्वलज्ज्वलनकुंडके ॥ ५४ ॥ तद् दृष्ट्वाहं दृढांगोऽपि क्षुब्धः किंचन मानसे । अतस्तया निबद्धौ मे हस्तौ पन्नगपाशकैः ॥ ५५ ॥ कुमारं सुंदराकारं क एनं मारयिष्यति । जल्पंतीति ययो व्योम्नि । सा मां धृत्वाशु पादयोः ॥ ५६ ॥
उछालीने
19
चरित्रं
॥१२७॥
Page #128
--------------------------------------------------------------------------
________________
मलय
शाखायुग्मस्य मध्येऽत्र क्षिप्त्वांह्रियुगलं मम । गता सा देवता शीघ्रं लंबमानः स्थितस्त्वहं | ॥१२॥ "
॥ ५७ ॥ अत्रेदं मृतकं चापि तथैवागत्य तस्थिवत् । ईक्षांबभूवुस्तत्सर्वे वालयित्वाथ कंधरां ॥५८॥ MF ऊचुश्चाक्षतसर्वांगं कुशुद्धं मृतकं कथं । ततोऽवदन्नृपः शीर्ष धुन्वन् किंचिद्विचिंतयन् ॥ ५९ ।। अहो ।
यत् त्रोटितं दंतैः स्त्रोनासाग्रं किलामुना । भविष्यत्यास्यमध्ये तत् कुशुद्धं तेन नन्विदं ॥६०॥ शिरः सर्वेऽपि धुन्वंतो जल्पंतिम नृपंप्रति । एवमेव नरेंद्रेदं नान्यथा ते वरा मतिः ॥ ६१ ॥ राजापि वीक्षयामास तन्मुखं निजपूरुषैः । नासाग्रे वीक्षिते तत्र सर्वेषां प्रत्ययोऽभवत् ॥ ६२ ॥ सखेदो राज| सूराख्यन्नेतद् ज्ञातं मयापि हा। महद्विनाशितं कार्य योगिनः कथितं न यत् ॥ ६३ ॥ राजोचे वत्स |मा खेदं कार्षीस्त्वं हृदये वद । नागबंधः कथं नष्टः स दृढो भुजयोस्तव ॥ ६४ ॥ कुमारः माह देवाऽहिपुच्छं लग्नं तु लंबितुं । इतस्ततश्चलदैवयोगादागान्मुखे मम ॥ ६५ ॥
रोषेणाथ मया तच्च दशनैश्चर्वितं मुहः। पीडितः पन्नगः सोऽथ बंधादुच्चलितःक्षणात् ॥६६॥ पतितश्च महीपीठे न लग्नः क्वापि मे तनौ । विषापहारिमंत्राणामौषधेश्च प्रभावतः ॥ ६७ ॥ मया
॥१२
Page #129
--------------------------------------------------------------------------
________________
मलय
॥१२९॥
101% 4199* 4200644169846016881830014
A
निर्गमितं रात्रियामयुग्मं कथंचन । पुनः संप्रति युष्माभिरापदेषा हता मम ॥ ६८ ॥ यदेतेन शबेनोक्तं संमुखं मे भयंकरं । अद्यैव देव संजातं सत्यं तद्वचनं पुनः ॥ ६९ ॥ मया तदेष सर्वोऽपि वृत्तांतः कथितोऽधुना । ममानुभूतः कायेन धृत्वा मनसि धीरतां ॥ ७० ॥ शक्यते यन्न गदितुं न श्रद्धातुं च केनचित् । कथ्यमानं च बहुधा चित्ते माति न कस्यचित् ॥ ७२ ॥ एवंविधस्य कार्यस्य यासि पारं त्वमेव हि । धुर्य एव वहेद्वारं विषमे न तु वर्णकः ॥ ७३ ॥ अहो ते साहसं बुद्धिर्नि भयत्वं सुधीरता । महापरोपकारित्वं कारुण्यं दक्षतापि च ॥ ७४ ॥ अहो सुकृतसंभारः कुमार प्रा. नस्तव । येनाप्तैवंविधा भार्याऽस्माकं च मिलितौऽचिरात् ॥ ७५ ॥ सर्वेष्वेवं प्रशंसत्सु कुमारं तमनेकधा । नृपोऽवोचत्कुमार त्वं तत्स्थानं दर्शयात्मकान् ॥ ७६ ॥ युवाभ्यां यत्र मंत्रः स प्रारंभे साधितुं निशि । कथं बभूव योगी स गत्वा तत्र विलोक्यते ॥ ७७ ॥ अनुयातस्ततः सर्वैस्तदोत्थाय स भूपभूः । गत्वा तद्दर्शयामास मंत्रसाधनमंडलं ॥७८॥ यावत्सर्वेऽपि ते तत्र लग्नाः सर्वत्र वीक्षितुं । तावन्मध्येऽग्निकुंडस्याऽपश्यन्कांचनपूरुषं ॥ ७९ ॥ कर्षयित्वाथ तं राजा कोशे चिक्षेप पूरुषं । पुनर्भ
*111***99*
चरित्र
॥ १२९॥
Page #130
--------------------------------------------------------------------------
________________
मलय
चरित्र
११३०॥
bahk-984154984-
08-35-4992-93-986
वंति छिन्नानि तस्यांगानि विना शिरः ॥ ८० ॥ सकुटुंबोऽथ भूपालः संप्राप्तो निजमंदिरं । दशाहानि पुरे तत्र वर्धापनमकारयत् ॥ ८१ ॥ . .
. अथो मलयकेतुः स प्रस्थितोऽनुवधूवरं । शुद्धिं सर्वत्र कुर्वाणस्तस्य तत्र समागमत् ॥ ८ ॥ मिलित्वा भूपतेरुक्तं तेनागमनकारणं । राज्ञापि मेलितः सोऽथ स्वसुः खसृपतेरपि ॥ ८३ ॥ ताभ्यामपि प्रहृष्टाभ्यां पित्रोः पृष्टोंगमंगलं । सर्व जगाद तद्दुःखमाविष्कुर्वन्नयं ततः ॥८४॥ पृष्टौ तेनापि
तौ मूलावृत्तांतं तं निजं निजं। कथयामासतुः सर्वमनुभृतं यथा यथा ॥८५॥ कुमासे मलयाकेतुः ।। || शिरो धुन्वन् जगाविति । अनुभृतमहो दुःखं युवाभ्यां कथमोदृशं ॥ ८६ ॥ इत्थं परस्परप्रीतिवार्ता- 1
रसवशंवदाः । ते सर्वेऽपि क्षुधां तृष्णां निद्रां चान्वभवन्न हि ॥ ८७ ॥ राज्ञा मलयकेतुः स कुमारः | में सत्कृतो भृशं । स्नानभोजनवस्त्राद्यैः स्वसुः स्नेहेन तस्थिवान् ॥८॥ कतिचिदिनपर्यंते तेनोक्तं भूप
| तिप्रति । मां प्रेषय नराधीशाधुना यामि निजं पुरं ॥ ८९ ॥ जामातृसुतयोयेन चिंतयंतावमंगलं ।। al दुःखेन गमयंतौ च कालं मे पितरौ स्थिती ॥ ९॥
॥१३०॥
*
Page #131
--------------------------------------------------------------------------
________________
मलय
॥१३१॥
गत्वादेशेन युष्माकमहं वर्धापयामि तौ। विदधामि तथा प्रत्युज्जीवितानंदिमानतो ।। ९१ ॥ | अन्यथा दुःखनिर्मग्नौ नूनमेतौ मरिष्यतः । प्राणेभ्योऽपि तयोर्यस्मादेषाभीष्टा सुताधिकं ।। ९२ ॥ श्रुत्वेति भूपतिः स्माह प्रहितुमसहोऽपि तं । ययेवं वत्स तद्गच्छ वदामो नैव किंचन ॥९३॥ अग्रेडप्यस्त्यावयोः प्रीतिवल्ली संबंधवारिणा | सिक्तानेनाधुना वाच्यं पितुरित्यात्मनस्त्वया ॥ ९४॥ महाबलं
खसारं चापप्रच्छे मलयस्ततः । गमनायाऽसुखं पित्रोराविष्कुस्तयोः पुरः ॥ ९५ ॥ महाबलो जगा-3 . देति वाच्यं स्वसुरयोर्मम । कुमार। सारसौजन्य नमस्कारपुरस्सरं ॥९६।। अनाख्याय स्ववृत्तांतं कन्या| मादाय गच्छता । महाबलेन चौरेण यदुःखं युवयोः कृतं ॥ ९७ ।। युवाभ्यां मम निःशेषमागः | शंतव्यमेव तत् । उत्पाट्याहं समानीतस्ततः परवशो यतः॥ ९८ ॥ ऊचे मलयसुंदर्या भ्रातरागमनादिकं | त्वयांबा तातपादानां विज्ञप्यं सर्वमप्यदः ॥ ९९ ॥ चिंता कापि न कर्तव्या सुखेन च | स्थितास्म्यहं । इति च भ्रातराख्येयं गंतव्यं पथि सुष्टु च ॥ ३०० ॥ कुमारो मलयः सोऽपि सर्व- मभ्युपगत्य तत् । विमुंचन्मोचयंश्चापि बाष्पांबु प्रस्थितः पथि ॥ १॥ पुरों चंद्रावती प्राप्य निर्वि
॥१३॥
Page #132
--------------------------------------------------------------------------
________________
मलय-IX लंबप्रयाणकैः । सुताजामातृलाभोक्त्या स पित्रोरकरोन्मुदं ॥ २॥ तयोर्वृत्तांतमाकर्ण्य कुमारात्स ||
नरेश्वरः । नित्यमानंदितस्तस्थो महादेव्या समं ततः॥ ३ ॥ महाबलस्य तत्राथ भुंजानस्य महा॥१३२॥
सखं। साई मलयसंदर्या ययौ कालः कियानपि ॥४॥ अथान्यदा तयोगेंहगवाक्षांकोपविष्टयोः । दंपत्योश्छिन्ननासा सा नारी द्वारमुपागता ॥ ५॥ महाबलेन तां दृष्ट्वा जगदे वल्लभांप्रति । सैषां यस्याः खरं श्रुत्वाऽनुयातोऽहं प्रिये तदा ॥ ६॥ नतो मलयसुंदर्या स्थिरदृष्ट्या निरोक्ष्य तां । उप| लक्ष्यांगचिर्नेश्च प्रोचे विस्मितचेतसा ॥ ७॥ नूनं कनकवत्येषा सेवावाभ्यां तदा प्रिय! । मंजू
पांतः स्थिता नद्याः प्रवाहे या प्रवाहिता ॥ ८॥ गुह्यं वक्ष्यति किंचिन्न लज्जयैषोपलक्ष्य मां । अप* व्यन्तश्चशृणोम्यत्र तदहं युष्मदाज्ञया ॥ ९॥ प्रियादेशेन तस्थुष्यां तस्यां कांडपटांतरे । प्रविष्टा
तत्र सा नारी प्रतीहारनिवेदिता ॥ १०॥ पृष्टा साथ कुमारेण प्रतिपत्तिपुरस्सरं । सम्यक् सर्व ममा. ख्याहि शुभे त्वं चरितं निजं ॥ ११ ॥
सा जगाद कुमारेंद्र चंद्रावत्याः पुरः प्रभोः । भार्या वीरधवलस्य नाम्ना कनकवत्यहं ॥ १२ ॥
Page #133
--------------------------------------------------------------------------
________________
मलय
॥१३३॥
100% 46
40060448
चुकोप भूपतिर्मह्यमेवमेवान्यदा ततः । त्यक्त्वा सर्वमहं कोपान्निर्गता राजवेश्मतः ॥ १३ ॥ मिलितो मे पुमानेको दक्षो वैदेशिको युवा । तेन संकेतिता गोलानद्यां देवीगृहे त्वहं ॥ १४ ॥ तस्याहं मिलिता तत्र गत्वा रात्रौ कथंचन । धूर्तेनोक्तं ततस्तेन चौराः संत्यत्र मा वद ॥ १५ ॥ गृहीत्वा | तेन मत्पार्श्वात्सर्वं वस्त्रादि भाषितं । भद्रे ! प्रविश मंजूषां यावद्गच्छंति तस्कराः ॥ १६ ॥ प्रविष्टा तत्र भोताहं तेनापि मम कंचुकं । हारं चादाय शेषं तु मंजूषायां प्रचिक्षिपे ॥ १७ ॥ मंजूषाया मुखं तेन पापेन पिहितं द्रुतं । संकेतितो द्वितीयोऽथ कोऽपि तत्र समागतः ॥ १८ ॥ ताभ्यामुत्पाट्य मंजूषा द्वाभ्यां गोलानदीरये । मुक्ता तरीतुमारब्धा तरीवत्तरितुं ततः ॥ १९ ॥ कुमारेण ततोभाणि त्वं ताभ्यां किमु सुंदरि ! | अज्ञाताभ्यां नदीवाहे पेटांतःस्था प्रवाहिता || २० || अभिज्ञास्ति तयोः काचित् किंचिज्जानासि कारणं । सा प्रोवाच ममाज्ञातौ तौ निष्कारणवैरिणौ ॥ २१ ॥ अनिमित्तमहो चक्रे ताभ्यां तदसमंजसं । इति जल्पन् शिरःकंपं कुमारः कृतवान्मुहुः ॥ २२ ॥
जगादाथ पुरो ब्रूहि मंजूषा कुत्र सा गता । सा स्माह रजनीप्रांत कुमारात्र समागता ॥ २३ ॥
***bab€***
चरित्रं
॥१३३॥
Page #134
--------------------------------------------------------------------------
________________
मलय
चरित्रं
24-241-2354-,
॥१३४॥
8%
धनंजयस्य यक्षस्यासन्नगोलानदीतटे । प्राप्ताकृष्य बहिश्चके लोभसारेण दस्युना ॥ २४ ॥ भक्त्वा तालकमुद्घाट्य द्वारं यावद्विलोकितं । तावद् दृष्टा गृहीता च तेनाहं वस्त्रसंयुता ॥ २५॥ नीत्वाऽलंबगिरौ तेन विषमे क्वापि कंदरे । एकत्र दर्शयांचके गुप्तं मे निजमंदिरं ॥ २६ ॥ पुरलक्ष्मीः सम. स्तापि नीत्वा क्षिप्तास्ति तत्र या । दर्शिता सापि मे तेन बहुमानपुरस्सरं ।। २७ ॥ नामादि कथितं सर्व मिथः स्नेहेन तेन त । तथा व्यवहतं चित्तं यथा में तत्र संस्थितं ॥ २८॥ स्थित्वा
यामयुगं सोऽत्रागतः कार्येण केनचित । प्रापि क्वापि नरेंद्रेण हताशः पश्यतोहरः॥ २९ ॥ राज्ञा al गोलातटेऽलंबशैलमूलेऽथ तस्करः । सायमुबंधयांचके तत्र न्यग्रोधपादपे ॥ ३० ॥ मया दृष्टोऽद्रिहै। शृंगाग्रस्थितया स ततो निशि । गताहं तत्र शोकेन रुदती मिलिता च ते ॥ ३१ ॥ अतः परं च
यजातं तत्र तत्प्रकटं तव । इत्येष मम निःशेषो वृत्तांतो राजनंदन ॥ ३२ ॥ गृहाण द्रविणं तत्त्वं स्थानं तदर्शयाम्यहं । अथाचख्यौ तया साई गत्वा राज्ञेऽखिलं स तत् ॥ ३३ ॥ पुरुस्कृत्याथ तां भूपो गत्वा तत्र च सत्वरं । यस्य यद्वस्तु तत्रामृत्तस्मै सर्व तदार्पयत् ॥ ३४ ॥ प्रभूतं शेषमादाय
AA
-E-*
१३४॥
Page #135
--------------------------------------------------------------------------
________________
मलय
॥१३५॥
30*2*3018462008-11-2008482098 48200८५१
0049136288949
द्रविणं स पुरं ययौ । पुष्टकोशोऽभवत्तेन द्रव्येण पुरुषेण च ॥ ३५ ॥ राजदचोचितद्रव्या नारी सा छिन्ननासिका । कुमारेण समं यावत्कुमारावासमाययौ ॥ ३६ ॥
तत्र तावदपश्यत् सा बालां मलयसुंदरीं । लक्ष्मीपुंजेन हारेण भूषितां हृद्यतर्कितां ॥ ३७ ॥ चमत्कृताथ सा दध्यो दुष्टैषा जीविता कथं । कथं च निःसृता कूपात्परिणीतामुना कथं ॥ ३८ ॥ पृष्टुकामापि नापृच्छत् किंचित्तत्रेति सा वशा । यदेषोक्त्वा चरित्रं मे सर्व प्रकटयिष्यति ॥ ३९ ॥ लक्ष्मीपुंजोऽपि हारोऽयमानीयास्यै समर्पितः । पापायै मम वैरिभ्यां ताभ्यां काभ्यामपि द्रुतं ॥ ४० ॥ न ज्ञायतेऽथवैताभ्यामेवैष मम पार्श्वतः । हारः केनाप्युपायेन तदाग्राहि नदीतटे ॥ ४१ ॥ तन्नूनं | वैरिणावेतौ मम दुष्टावुभावपि । ध्यायंतीमिती तामेवमूचे मलयसुंदरी ॥ ४२ ॥ अनश्रेयं कुतो वृष्टि| स्त्वमं त्रैकाकिनी कथं । दुःस्थावस्था कथं युष्मन्नासाया इयमीक्ष्यते ॥ ४३ ॥
इतश्चोक्तं कुमारेण पृष्टव्यं न प्रिये! त्वया । ज्ञातमस्ति मया सर्वं कथयिष्याम्यहं तव ॥ ४४ ॥ ॥१३५॥ अलं कालविलंबेन त्वं याहीत्यनुगम्य तां । कुमारः कनकवतीं गृहं शून्यमदीदृशत् ॥ ४५ ॥ चिचे
चरित्रं
Page #136
--------------------------------------------------------------------------
________________
मलय- दुष्टा मुखे मिष्टा स्थिता सा तत्र नित्यशः । पार्श्वे मलयसुंदर्या आजगामापनासिका ॥ ४६॥ तथा॥१३॥
जल्पत्तथा तस्थौ तथा वार्ताश्चकार सा । यथा प्रत्येति धूर्ती तां विश्वस्ता भूपभूप्रिया ॥ ४७ ॥ एवं मलयसुंदर्याः पश्यंती छिद्रसंततिं । कालं निर्गमयामास सा निष्कारणेवैरिणी ॥४८॥ अथो | मलयसुंदर्या भुंजानाया निरंतरं । सुखं वैषयिकं तत्राऽभवद्गर्भस्य संभवः ॥ ४९ ॥ ततस्तस्याः | सुखेनैव काले गच्छति लीलया । पूर्यमाणासु सर्वासु वांछासु नृपसूनुना ॥ ५० ॥ मनोरथेषु सर्वेषु । * वर्द्धमानेषु नित्यशः । तस्या लावण्यपूर्णाया वेलामासः समागमत् ॥ ५१ ॥ युग्मं ।। अत्रांतरे नरेंद्रेण
कुमारः स महाबलः । आदिष्टो वत्स गच्छ त्वमुद्भटैः सुभटैर्वृतः ॥ ५२ ॥ उपद्रवंतमात्मीयदेशं दुर्गस्थितं सदा । पल्लीशं क्रूरनामानं निगृहाणोगविग्रहं ।। ५३ ॥ प्रमाणं तात(युष्माकमादेश इति संसदि । जल्पित्वागत्य चाचख्यौ कुमारस्तत्प्रियांप्रति ॥ ५४॥
उत्सुका सह यानाय बोधयित्वा कथंचन | सा प्रिया स्थापिता तत्र कुमारेण महौजसा ॥५५॥ उक्तं च सांप्रतं कांतेन युक्तः स्थानचालकः। तवासन्नप्रसूतेस्तत्वं तिष्टात्रैव सुस्थिता ॥ ५६ ॥ तां
॥१३६॥
Page #137
--------------------------------------------------------------------------
________________
मलय--2
| चरित्र
-
गदित्वेति बहुधा तया ज्ञातास्ति या पुरा । तां भालचित्रगुटिकामर्पयित्वेति सोऽब्रवीत् ॥ ५७ ॥ ॥१३७॥
तातादेशमहं कृत्वा दिनैः स्तोकतरैस्तव | पुनः शीघ्रं समागत्य मिलिष्येऽहं सुलोचने॥ ५८ ।। अथ साश्रूणि मुंचंती निःश्वसंत्यतिमंदवाक् । अनुमेने तमेतव्यं पुनराश्विति वादिनी ॥ ५९॥ रुद्धकंठः। कुमारोऽपि पश्चाग्रीवं पुनः पुनः । पश्यंस्तां जनकादेशाद्गलिताश्रुर्विनिर्ययौ ॥ ६१ ॥ तत्काल-II
मिलिताशेषसारसैन्यसमन्वितः । क्रूरं साधयितुं भिल्लाधीशं राजसुतो ययो ॥६२ ॥ सा कनकवती, * पश्चात्पश्यंती छलमन्वहं । दध्यावेकाकिनी जाताऽधुनैषा सुकृतैर्मम ॥ ६३ ॥ किंचित्संकल्प्य कूटं सा sal सुंदर्या गृहमागता । समुद्विग्नामपश्यत्तां न्यस्तास्यां पाणिपंकजे ॥ ६४ ॥ तथा वार्ताश्चकारेषा कथा
चाकथयत्तथा । सुखेनाममा घस्रं यथा मलयसुंदरी ।। ६५ ॥ तयाऽभाण्यथ हे अंबात्वं तिष्टात्रैव निश्यपि । सुखेनैव निशा येन याति मे वचनैस्तव ॥ ६६ ॥ शर्करा पतिता दुग्धे च्युत्वा हस्ततला. दहो । चिंतयंतीति हृष्टा सा वचस्तस्या अमन्यत ॥ ६७ ॥
॥१३७॥ यथा दिनं तथा तस्या गता रात्रिरपि प्रगे। तया कनकवत्योतमेवं कपट
हा
६८॥
Page #138
--------------------------------------------------------------------------
________________
मलय
॥१३८॥
K
उपद्रोतुममुत्र त्वां भ्रमंती राक्षसी निशि । दृष्टेका प्रतिजघ्ने च जाग्रत्या तनये ! मया ॥ ६९ ॥ ततो यदि त्वमाख्यासि भूत्वाहं तादृशी ततः । तथा तां विदधाम्यत्र पुनर्नायाति सा यथा ॥ ७० ॥ न श्रुतं किं त्वया संति रक्षसामपि भेषजाः । ततो मलयसुंदर्या मुग्धया मानितं तथा ॥ ७१ ॥ त स्मिंश्च समये तत्र नगरे मायुपद्रवं । ज्ञात्वा दुष्टा गता छिन्नन्नासा सा राजसन्निधौ ॥ ७२ ॥ याचित्यैकांतमाभाषि तथा भूपश्छलज्ञया । तवाख्यामि हितं स्वामिन्! यदि त्वं मे प्रसीदसि ॥ ७३ ॥ दत्वाभयं ततो राज्ञा सादरं भणिता वद । सावोचन्नृप ! युष्माकं वधूरेषा हि राक्षसी ॥ ७४ ॥ प्रत्ययश्चेन्न मे वाक्ये युष्माभिर्द्रसंस्थितैः । दृष्टव्येयं ततः पापा निजावासस्थिता निशि ॥ ७५ ॥ देवैषा निशि राक्षस्या रूपेण स्वगृहांगणे । परिभ्रमति वल्गंती पश्यंती सर्वतो दिशः ॥ ७६ ॥ मंद मंदं च फेरकारान मुंचत्येषा भयंकरान् । तेनोच्छउति लोकानां मारिरेषा पुरे तव ॥ ७७ ॥ धियमाणा तदा रात्रौ किंतुपद्रोष्यति त्वकं । प्रभाते देव! तेनैषा निग्राह्या सुभटेस्त्वया ॥ ७८ ॥ पुराप्यासीन्नृपो मारिहेतुं ज्ञातुं समुत्सुकः । अचिंतितमिदं श्रुत्वा तदा चित्ते चमत्कृतः ॥ ७२ ॥ अहो
01:04
184
चरित्रं
॥१३८
Page #139
--------------------------------------------------------------------------
________________
मलय-
॥१३९॥
अभद्रमेतत्किं ममैतद्विमलं कुलं । सर्वतो विस्फुरल्लोके सकलंकं करिष्यति ॥ ८० ॥ रजन्यां ज्ञास्यते | नूनं समये तद्यथास्थितं । कथितस्य विसंवादो यद्यस्या न भविष्यति ॥ ८१ ।। ध्यात्वेति भूपतिः स्माह चिंताचांतमुखच्छविः । कथनीयं न कस्यापि गोप्यमेतत्त्वया शुभे॥ ८२ ॥ सोवाचाहं किमज्ञाना ज्ञाता युष्माभिरीदृशी । भवेयं यदि नैकांते न ब्रूयां तत्तवैव हि ।। ८३ ॥ ततः सत्कृत्य सा राज्ञा विसृष्टागान्निजं गृहं । वेषादिकं च राक्षस्यास्ततः सर्वमसज्जयत् ॥ ८४॥
रजन्यां सा समागत्याऽजल्पन्मलयसुंदरीं । स्थातव्यं तावदत्रैव स्वया पुत्रि गृहांतरे ॥ ८५ ॥ यावद् द्वारस्थिता दुष्टां हत्वा तां राक्षसीमहं। आगच्छामि समीपं तेऽन्यथानिष्टं भविष्यति ॥ ८६॥ | शिक्षां दत्वेति सा गत्वा बहिर्वस्त्रविवर्जिता । चकार राक्षसीरूपं वर्णकैश्चित्रितांगका ॥ ८७ ॥ दधा
रोल्मुकनास्येन कपालक्षुरिकाकरा । राज्ञो यथायथाख्यातं चकार च तथा तथा ॥ ८८ ॥ अत्रांतरे | समीपस्थाऽन्यवेश्मोपरिवर्त्तिना । दृष्टा छन्नेन पापिष्टा तथारूपा नृपेण सा ।। ८९ ॥ सत्यं तत्किल | | संजातं यत्तया कथितं मम । तदंको मे कुले माश्मृत मास्म जमोऽप्ययंः ॥ ९० ॥ करिष्यति मभैषा.
॥१३॥
-
Page #140
--------------------------------------------------------------------------
________________
मलय-
चरित्र
॥१४०॥
किं दुष्टा सुस्थितचेतसः । निर्जनायां त्रिवामा घातनीयाधुनैव हि ॥ ९१ ॥ इति प्रजल्पता तेन तीव्रकोपेन भूभुजा । अषट्करं समादिष्टा निजविश्वासपुरुषाः ॥ ९२ ॥ अहो दुष्टामिमां गत्वा यूयं । धत्त दृढग्रहाः । रथं चारोप्य वेगेन निर्वासयत पत्तनात् ॥ ९३ ॥ रोद्राख्यामटवीं नीत्वा रात्रिमध्ये तथा हत । प्रच्छन्नं न यथा वार्तामपि जानाति कश्चन ॥ ९४ ॥ आगच्छतोऽथ दृष्ट्वा तान् खड्गह| स्तान्महाभटान् । प्रविवेशाशु भीता सा मध्ये राजसुतागृहं ॥ ९५ ॥ कंपमाना भयेनोचे हे वत्से! | केऽप्यमी नराः । आगच्छंति द्रुतं हंतुं मां राज्ञा प्रेषिताः किल ॥ ९६ ॥ राजादेशं विना येन स्थिताहं al तव सन्निधौ । मृगाक्षि। कुपितस्तेन मारयिष्यति मां नृपः ॥ ९७ ॥ तत्त्वं क्वापि क्षिपैतां मां यत्र
पश्यंति नागताः। ततस्ताशरूपा सा विवस्त्रा छिन्ननासिका ॥९८॥ मंजूषायां तया क्षिता मंक्ष दत्तं च तालकं । अथ ते कोपदुष्प्रेक्षाः प्राविशन् राजपुरुषाः ॥ ९९ ॥ युग्मं ॥ दृष्ट्वा मलयसुंदर्या रूपं स्वाभाविकं ततः । दध्युस्ते राक्षसीरूपं त्यक्तं भीत्यानया खलु ॥ ४०० ॥ आः पापेऽद्यापि लोकां- स्त्वं कियत्कालं हनिष्यसि । इति वादिभिराचा तैढं मलयसुंदरी ॥१॥ बहिष्कृष्ट्वा समारोप्य रथं
१४॥
Page #141
--------------------------------------------------------------------------
________________
मलय- प्रगुणितं च तां । चलिता वायुवेगेन सुभटा अटीप्रति ॥ २॥ .
. ततः साचिंतयच्चित्तेऽधिक्षिपंती नरास्वमी । निहंतुमथवा त्यक्तुं नयंति क्वापि मामतः ॥३॥ ॥१४॥
अपराधं परं कंचिन्न जानाम्यहमात्मनः । अथ पूर्वार्जितं कर्म ममाशुभमुपस्थितं ॥ ४ ॥ ततो रे * जीव! यदुःखं तवागच्छति सांप्रतं । तत्सर्व सह देहेनामुना भूत्वातिकर्कशा ॥ ५॥ चिंतयंतीति * सा चित्ते विपाकं निजकर्मणः । महाबलकुमारणाख्यातं श्लोकमथास्मरत् ॥ ६ ॥ सा ते वाट
छन्ना मुक्ता मलयसुंदरी । दुःखं न लभते कोऽत्र पूर्वकर्मोदयेन यत् ॥ ७ ॥ आगताः कृतकर्त्तव्या इत्याख्याते प्रगेऽथ तैः। सविशेषां च पूरक्षां राजाशिथिलयत्ततः ॥ ८॥ दापयामास सर्वत्र ताल. कानि वधूगृहे । निर्नासां प्रेक्षयामास तां नारों किंतु नाप सः ॥ ९॥ अथ निर्जित्य तं भिल्लं
कतिभिर्दिवसैः पुनः। महाबलः समायातो दयितोत्कंठितो भृशं ॥१०॥ नमस्कृत्य पितुः पादौ . गदित्वोदंतमात्मनः । यावन्मलयसुंदर्याः प्रस्थितः स गृहप्रति ॥ ११ ॥ तावद् धृत्वा करे तस्मै सूर
पालेन भूभुजा । सर्वं मलयसुंदर्याः कथितं तद्विज॑भितं ॥ १२ ॥ कुमारो निःश्वसन् दीर्घं घर्षन्नात्म
॥१४१॥
Page #142
--------------------------------------------------------------------------
________________
मलय॥१४२॥
09-11-2017-18-10098461008-109818360
करौ ततः । सगद्गवं ससीत्कारं वक्तुमेवं प्रचक्रमे ॥ १३ ॥
हा हा भ्रांतोऽसि जातस्त्वं किं विचारबहिर्मुखः । तात! घातुविपर्यासोऽधुना तव बभूव किं ॥ १४ ॥ त्वया दीर्घधिया देव! यावन्मम समागमं । विलंबितं न किं कार्यमिदं दोषेण गुर्वपि ॥ १५ ॥ निर्नासा सा वशा भृरिकूटानां मंदिरं प्रभो । ज्ञानाम्यहं पुराप्यस्या माहात्म्यं मूलतोऽपि च ॥ १६ ॥ | इदानीमावयोः कास्ति सा निष्कारणवैरिणी । आनीय तां दर्शयध्वं येन पृच्छाम्यहं स्वयं ॥ १७ ॥ | नृपः स्माह कुमाराधिक्षेपवाक्यैरधोमुखः । नो सा विलोक्यमानापि लब्धा नष्टा तदैव सा ॥ १८ ॥ निराशोऽथ कुमारोऽवक् छलं लब्ध्वा हहा प्रिये ! । प्रणष्टा कापि सा कूटं । वितत्यैतत्तवोपरि ॥१९॥ नूनं तात ! त्वया तस्या वचनेन मुधा निजे । कुले लांछनमानीतं वंशच्छेदश्च निर्मितः ॥ २० ॥ इत्युक्त्वा बहुधा कांतावियोगविधुरस्ततः । चिंताभरसमाक्रांतः कुमारोऽगान्निजं गृहं ॥ २१ ॥ पृष्टलग्न नरेंद्रोऽपि तत्रागात्पुत्रवत्सलः । स्वयं दद्यानि सर्वत्र तालकाम्युद्घाटयत् ॥ २२ ॥ ऊचे च राक्षसीरूपा चेष्टमानेह सा मया । बहुधा ते प्रिया दृष्टा स्वयं मलयसुंदरी ॥ २३ ॥ दोषस्ततो न
***@****¶¶++<***
चरित्रं
॥१४२॥
Page #143
--------------------------------------------------------------------------
________________
मलय ॥१४३॥
मे कश्चित् कुर्वतो दंडमीदृशं । येनेष्टापि निजा वत्स विनष्टा छिद्यते भुजा ॥ २४ ॥ तन्मा ताम्य कुमार त्वं स्वच्छं कृत्वा निजं मनः । पश्यासीदगेहसारं स्वं किं किमस्ति च सांप्रतं ॥ २५ ॥ असंभाव्यमहो यन्मे वल्लभा सापि राक्षसी । उपद्रवति लोकांश्च सर्वान्मलयसुंदरी ॥ २६ ॥ ज्ञास्यते | किंतु सर्व चेज्जीविष्यति कथंचन । इति ध्यायन कुमारः स लग्नः सर्वमपीक्षितुं ॥ २७ ।। युग्मं ॥
यावदुद्घाटयामास मंजूषां तां कुमारकः। अपश्यंस्तत्र सर्वेऽपि तावत्तां छिन्ननासिकां ॥२८॥ * विवस्त्रां राक्षसीरूपां क्षुधाशुष्कां विलोक्य तां । विस्मयेन क्षणं तस्थुस्ते सर्वेऽपि नृपादयः ॥ २९ ॥ FalAकुमारोऽथ नृपं प्रोचे दृष्टा या राक्षसी त्वया । एषैव सा महाराज कृतवेषा कथंचन ॥ ३० ॥ कर्ष
| यित्वा ततस्ता स्त्री ताडयामास निष्ठुरं । कुमारः स तथा सर्व यथा सा स्वकृतं जगौ ॥ ३१ ॥ कुपि| तेन ततो राज्ञा पापा निर्भय॑ सा भृशं । देशत्यागेन निर्दिष्टा निंद्यमाना पुरीजनैः ॥ ३२ ॥ कुमारो मौनमालंब्य शोकेन विवशी भृशं । त्यक्त्वा चतुर्विधाहारं मर्नुकामः वयं स्थितः ॥ ३३ ॥ ततो || ॥१४॥ राजा च देवी च परिवारजनोऽपि च । संजातो दुःखतोऽथोऽनुकुमारं मरणोत्सुकः ॥ ३४ ॥ राज्यो.
Page #144
--------------------------------------------------------------------------
________________
चरित्रं
मलय- च्छेदभयाजाता व्याकुलाः सचिवा अपि । चितांचके समारूढः पुरलोकोऽपि विह्वलः ॥ ३५॥
|| इतश्च तत्र संप्राप्तः प्रतीहारनिवेदितः । एकोऽष्टांगनिमित्तज्ञो गणकः पुस्तकान्वितः ॥ ३६ ॥ ततः ॥१४४॥ " किंचित्समाश्वस्तैमैत्रिभिः कृतभक्तिभिः । परोपकारी प्रपच्छे नैमित्तिकशिरोमणिः ॥ ३७॥ इत्थ
| मित्थं च हस्तान्नो वधूर्मलयसुंदरी । निष्कलंका लमुत्तोर्णा कुमारस्यास्य वल्लभा ॥ ३८ ॥ दुःखेन तेन राजासौ सकुटुंबोऽशनं विना । मरणैकमना आस्ते भयभीतो जनोऽपि च ॥ ३९ ॥ ततो बहिर निमित्तज्ञा सास्माकं सुकृतैरिह । जीवंती विद्यते कापि किंवा नास्त्येव सर्वथा ॥ ४०॥ चिंतयित्वा । * ततोऽवादीदादेशीति विचक्षणः । जीवत्यस्ति कुमारस्य वर्षांते सा मिलिष्यति ॥ ४१ ।। जीवंती * विद्यते सेति श्रुत्वा वाक्यं सुधोपमं । उजीवित इवाजल्पत् कुमारः स्फारितेक्षणः ॥ ४२ ॥ अहो
नैमित्तिक हि विलंबखापि मा क्षणं । क्व सा तिष्ठति जीवंती सुंदरी मम वल्लभा ॥ १३ ॥ ज्ञानी । माह कुमारैषा स्थिता न ज्ञायते क्वचित् । शून्ये वसति वा स्थाने सुखिता दुःखिताथवा ॥ ४४ ॥ १४॥ ततो यैः सुभटैस्त्यक्ताटव्यां सा सुंदरी तदा । नृपेणाहूय ते पृष्टा वितीर्याभयमंजसा ॥ ४५ ॥ हंहो ।
Page #145
--------------------------------------------------------------------------
________________
मलय
॥१४५॥
900*4*76249
गर्लनी हत्या
बूत नराः सम्यक् तदारण्ये ममाज्ञया । नीत्वा मलयसुंदर्या वत्सायाः किमु किं कृतं ॥ ४६ ॥ ऊचुस्ते देव सा यावन्नीत्वा तत्र व्यमुच्यत । भवद्दीनमुखी भीत्या कंपमानारुभृशं ॥ ४७ ॥ दध्येऽस्माभिस्ततश्चिह्नैरेभिरेषा न राक्षसी । भ्रांतः केनापि दुष्टेन नूनं व्यामोहितो नृपः ॥ २८ ॥ स्त्रीहत्या भ्रूणहत्या च महापापमिदं ततः । न हंतव्यात्र मुक्तेयं स्वयं शून्ये मरिष्यति ॥ ४९ ॥ ध्यात्वेति रुदतीं मुक्त्वा जीवंतीमेव तत्र तां । अत्रागत्य तवास्माभिर्भीत्या मिथ्या प्रजल्पितं ॥ ५० ॥ नृपोऽवोचदहो या मृदयामीषां न सापि मे । बुद्धिरेषामभूद्या च हताशस्य न सापि मे ॥ ५१ ॥ इत्यात्मानं नृपो निंदन् प्रशंसंश्च भृशं नरान् । प्रसादैः प्रीणयामास तांस्तं च गणकोत्तमं ॥ ५२ ॥ कुमारः स्माह भो ज्ञानिन् । मिलितं यत्त्वयोदितं । जीवंती सा यतोऽमीभिर्मुक्ता वाला हता न हि ॥ ५३ ॥ ततो विलोक्यते तात । तत्रान्यत्रापि साधुना । चंद्रावत्यां नगर्यौ च प्रेष्यते कोऽपि पुरुषः ॥ ५४ ॥ श्रीवीरधवलस्यापि वृत्तांतोऽयं निवेद्यते । अस्माकं तत्र सा पुण्यैर्गतास्याच्चेत्कथंचन ॥५५॥ अथायाता न तत्सोऽपि गवेषयति भूपतिः । कुमारोचं ततः सर्वं राज्ञा तत्समनुष्ठितं ॥ ५६ ॥ प्रति
D%DB%8
चरित्रं
॥९४५॥
Page #146
--------------------------------------------------------------------------
________________
मलया। बोध कुमारः स भोजितो भृमुजा ततः । खयं मुक्तं स्थितं चापि चिंतामग्नेन चेतसा ॥ ५७ ॥ ॥१४६॥
कालेन कियता तेऽथ संप्राप्ताः प्रेषिता नराः । बालायाः वापि तस्यास्तु शुद्धिलब्धा न केनचित् |
॥ ५८ ॥ कुमारोऽथ निराशः सन् दुःखमनो व्यचिंतयत् । अपुण्यानि ममाहो यद्वियोगः प्रियया Halसह ॥ ५९ ।। हा हा शून्ये महारण्ये कराभ्यां हृदयं स्वयं । आहत्य हास्फोटं भविष्यसि मृता
प्रिये ॥६० ॥ अथवेतस्ततो यांती केनाप्याता भविष्यति । अथवा क्रूरजीवस्त्वं भक्षिताशु भवि-1 व्यसि ॥ ६१ ॥ त्वं मेऽपि दयिता भूत्वा पतितासीहगापदि । यूधभ्रष्टा कुरंगीव भ्रमस्येकाकिनो वने ॥ ६२ ॥ उत्सुकापि प्रिये स्वच्छे सहागमनहेतवे । मया दैवहतेन त्वं पश्चान्मुक्ता कथं तदा ॥३॥ ___अनुभूय सुखं तागिदानी दुःखसागरे । निमग्ना दयिते गाढं भविष्यसि कथं कथं ॥ ६४ ॥ इत्यादि बहुधा चित्ते स्मारं स्मारं नरेंद्रसूः । हृदीव शल्यितो भल्ल्या रतिं नाप कथंचन ।। ६५ ॥ ततो नैमित्तिकाख्यातं स्मरन् खड्गयुतो निशि । कुमारो निरगाच्छन्नः प्रियां सर्वत्र वीक्षितुं ॥६६॥ | प्रभाते पितरो पुत्रमपश्यंती च कुत्रचित् । ऊचतुर्न क्षमः स्थातुं वत्सोऽगाद्वीक्षितुं प्रियां ॥ ६७ ॥
॥१४॥
Page #147
--------------------------------------------------------------------------
________________
चारच
मलय-- ॥१४७॥
आपदं लप्स्यते क्वापिं नानादुःखं सहिष्यते । पाथवत्पादचारी स भूशायी च भविष्यति ॥ ६८ ॥ लब्ध्वा तां सुवधू सुतं पुनरिहायातं कदा लोचने ईक्ष्याः पितराविति प्रतिदिनं चिंतातुरौ तस्थतुः ॥ एकाकी नृपनंदनस्तु वनितां पश्यन्प्रणश्यत्तृषा-क्षुन्निद्रासुखसंतामः क्षितितलं बभ्राम हृल्लेखवान् ॥६९॥
॥ इत्यागमिकनोजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुरोचरित्रे
श्वसुरकुलसमागमप्रकाशनो नाम तृतीयःप्रस्तावः समाप्तः॥श्रीरस्तु ॥
॥अथ चतुर्थः प्रस्तावः प्रारभ्यते ॥ इतश्च प्रोज्झिता रात्री बाला मलयसुंदरी । अरण्ये क्रूरसखानां शब्दान् श्रुत्वा व्यचिंतयत् | * ॥१॥ शून्येऽरण्ये तमखिन्यामुग्झित्वा मां गताः खलु । निर्दया रथमादाय हा हा ते राजपूषाः |
॥२॥ अपराधमनाख्याय कृतो दंडी यदीदृशः । राज्ञा मे तन्सहादुःखमेकमेव दुनोति मां ॥३॥ अहो चित्रमिदं केनाप्येष यद्विप्रतारितः । श्वसुरः सूरपालो मे बुद्धिमानपि सर्वथा ॥ ४॥हा सूर
॥१४७॥
Page #148
--------------------------------------------------------------------------
________________
चरित्रं
64
मलय- पालभूपाल निर्विचारः किमीदृशः । पश्चात्तापेन पश्चात्त्वं भविष्यसि कयं पुनः ॥ ५॥ सुखहेतोविः
मुक्तायास्तदा प्रियतम त्वया । गच्छता मम जातेयमवस्था सांप्रतं पुनः॥ ६॥ हा वल्लभातिदुर्लभ ॥१४॥
ज्ञात्वोदंतमिमं मम । विरहानलसंतप्तो भविष्यसि कथं कथं ॥७॥ हा मातस्तात हा भ्रातमिलि.
ष्यामि कथं हि वः । एतावत्यपपुण्याया मम पुण्यानि संति न ॥ ८॥ अभविष्यन्न चेंजन्म * मृत्यु जन्मतोऽपि मे । अभविष्यं तदा नाहमीदृग्दुःखस्य भाजनं ॥ ९ ॥ बहुना शोचितेनापि
परित्राणं कदापि न । कारणं विधिरेवेति सा तं श्लोकं ततोऽस्मरत् ॥ १० ॥ _ इत्यादि बहुधा तस्या विलपत्या महाव्यथाः । दुःखार्तायाः समुत्पेदे जठरे गर्भपूरिते ॥ ११ ॥ वेदनाविधुरा साथ सुषुवे नंदनं वरं । पूर्वेव तरणेवि तेजःपुंजविराजितं ॥ १२ ॥ आनंदितांकमारोप्य पश्यंती तं निजं सुतं । स्वयमेव वितन्वाना सूतिकर्मत्युवाच च ॥ १३ ॥ हा वत्स स्वच्छ कुहं तवारण्येऽत्र कीदृशीं । मनोरथशताप्तस्य वर्धापनपरंपरां ॥ १४ ॥ खिद्यमानेति बहुधा सहमाना च यातनां । कंप्यमाना भयेनोच्चैर्गमयामास तां निशां ॥१५॥ प्रभाते सा समीपस्थां नदी
॥१४८॥
Page #149
--------------------------------------------------------------------------
________________
मलय
॥१४९॥
गत्वाभवच्छुचिः । स्मृत्वा देवान् गुरून् चापि फलान्याद बुभुक्षिता ॥ १६ ॥ निकुंजे कापि सा यावत्पालयंती स्तनंधयं । युगपच्छोकहर्षाभ्यां तस्थौ संकीर्णमानसा ॥ १७ ॥ तत्र तावद्वहन् मार्गे परिवारेण भूयसा । बलसाराभिधस्तस्थौ सार्थवाहो नदीतटे ॥ १८ ॥ इतस्ततो जनाचेलुर्घा सैर्धोद कहेॐ तवे । निर्ययौ सार्थवाहोऽपि सार्थतः कायचिंतया ॥ १९ ॥ यत्र पुत्रद्वितीयाभृत् कुंजे मलय सुंदरी । यावत्तन्निकषा सोऽगादोदीत्तावदर्भकः ॥ २० ॥ श्रुत्वा डिंभखरं सार्थवाहो विस्मितमानसः । निकुंजं प्रविशन् बालामपश्यत्पुत्रसंयुतां ॥ २१ ॥ अपूर्वा कापि रूपश्रीर्लावण्यमसमं तथा । एतस्याश्चिंतयनेव सोऽपृच्छत्सार्थनायकः ॥ २२ ॥ कासि त्वं किमरण्येऽत्र सुंदर्येकाकिनी किमु । आकारोऽपि तवाख्याति प्रसूतिं प्रवरे कुले || २३ || अपहारेण रोषेणाथवाभीष्टवियोगतः । वने बभूव वासस्ते पुत्रस्य प्रसवोऽत्र च ॥ २४ ॥ वलसाराभिधानोऽहं व्यवहारी महर्द्धिकः । सागरतिलके दंगे वसाम्यन्यत्र यामि च ॥ २५ ॥ भव्यं जातं मया सार्द्धं यत्तेऽभूदेष संगमः । ममास्त्यत्र पटावासस्तत्रागत्य सुखं भज ॥ २६ ॥ तयाथ चिंतितं चिचें शीलं मे खंडयिष्यति । धनाढ्योऽयं युवा दृतस्तददामि
1998
4401001606
चरित्रं
॥१४९॥
Page #150
--------------------------------------------------------------------------
________________
चा
॥१५०॥
मलय- मृषोत्तरं ॥ २७ ॥ ध्यात्वेत्युक्तं तया श्रीमन्नहं मातंगबालिका । पितृभ्यां कलहे रोपान्निर्गत्यात्र
| समागता ॥२८॥ तत्त्वं याहि निजावासमागमिष्याम्यहं न तु । निजपित्रोमिलिष्यामि गत्वा दुःखेन |
तस्थुषोः ॥ २९ ॥ आकारचेष्टितैरेभिर्नैषा मातंगवालिका । कारणेन तु केनापि करोति कपटोत्तरं M ॥ ३० ॥ ध्यात्वेति बलसारः स जगदे चपलेक्षणे । चांडालत्वमिदं नैव प्रकाश्यं क्वापि ते मया XT1३१॥ तदागच्छ ममावासे तिष्ट त्वं निजवांछया । करिष्यामि तदेवाहं यत्त्वं वक्ष्यसि भामिनि ॥३॥
| इति जल्पन्नसो लुब्धस्तदंकादाशु तं सुतं । गृहीत्वा चलितो गेहान्निधानमिव तस्करः ॥३३॥ * खंडयिष्यति मे शीलं पापोऽयमिति चिंतया | जाता कार्यविमूढा सा पतिता संकटे भृशं ॥ ३४ ॥
पुत्रस्नेहवशेनैषा लग्ना तस्याथ पृष्टतः । जीवे गच्छति किं पश्वाच्चेतना क्वापि तिष्टति ॥ ३५॥ प्रहृष्टः सार्थवाहस्तां भाषमाणो मृदूक्तिभिः । पुत्रं संगोप्य वस्त्रेण प्राविशन्निजमंदिरं ॥ ६ ॥ गुप्तस्थाने निवेश्याथ खिद्यमानां नृपात्मजां । किंचिदाश्वासयामास पुत्ररत्नसमर्पणात् ॥३७॥ यत्किंचन वदत्येषा कर्त्तव्यं तत्त्वया शक्षयित्वेति दास्येका नियुक्ता तेन तांप्रति ॥ ३८॥ वरभोज
**994-9
daa*
Page #151
--------------------------------------------------------------------------
________________
चरित्रं
मलय
॥१५॥
- नवस्त्रालंकाराद्यं सर्वदा ददौ । बभाषे न वचः किंचित्तस्याः सोऽप्रीतिकारकं ॥ ३९ ॥ किंचित्स्वस्था
ततस्तेन पृष्टा सा तव नाम किं । तया मंद वभाषेऽहं नाम्ना मलयसुंदरी ॥ ४० ॥ बलसारस्ततो । दध्यो स्वं सम्यग् मा वदत्वियं । नाम्नैव ज्ञायते कापि विशिष्टकुलसंभवा ॥ ४१ ॥
___ ततः स्थानादयं प्राप निविलंबप्रयाणकैः । सागरतिलकं नाम वेलाकूले निजं पुरं ॥ ४२ ॥ गुप्त* गेहे ततः क्वापि मुक्ता सा ससुता तथा । न जानाति यथा कोऽपि तामेका दासिकां विना ।। ४३ ॥
अथ तेनान्यदाभाणि सैवं मलयसुंदरी । प्रतिपद्यख मामय वल्लभत्वेन सुंदरि!॥ ४४ ॥ ममास्याः
सर्वलक्ष्म्यास्त्वं खामिनी भव मानिनि । आजन्माहं तवाज्ञायाः कारकः सपरिच्छदः ॥ ४५ ॥ ममा* पुत्रस्य पुत्रोऽयं भवतात्तव पुत्रकः । प्रत्यहं प्रार्थयामास मदनांधः स मामिति ॥ ४६॥ ऊचे मल
यसुंदर्या महापापमिदं तव । न युज्यते कुलीनस्य विरुद्वं जन्मनोईयोः ॥ ४७ ॥ अपि नश्यतु - सर्वस्वं भवत्वंगं च खंडशः । कलंकयामि शीलं स्वं न तथापोंदुनिर्मलं ॥४८॥ बहुप्रकारमित्यादि
वारितः स तथा तया । यथा विधाय तूष्यीकां बादं रोषारुणोऽभवत् ॥ ४९ ॥ तस्यास्तं पुत्रमादाय
॥१५ ।
Page #152
--------------------------------------------------------------------------
________________
मलय
॥१५२॥
201501041408409984
| दत्वा तालं च वेश्मनि । स्वप्रियाप्रियसुंदर्या अर्पयामास स क्रुधा ॥ ५० ॥ ऊचे चैष प्रिये ! बाल तेजस्वी रूपवान्मया । अशोकवनिकामध्ये लेभे लक्षणसंयुतः ॥ ५१ ॥
भविष्यत्युज्झितो नार्या स्वैरिण्यात्र कदाचन । ततोऽयं भवतात्पुत्र आवयोरनपत्ययोः ॥ ५२ ॥ तस्यात्मनामलेशेन बल इत्यभिधां व्यधात् । धात्रीं च स्थापयामास स्तन्यपानाय सार्थः ॥ ५३ ॥ शिक्षां दत्वाथ भार्याया आपृच्छ्य खजनानपि । गेहाच्छन्नं गृहीत्वा तां बलान्मलय सुंदरीं ॥ ५४ ॥ पूर्व सज्जीकृतं पोतं सार्थवाहोऽधिरूढवान् । उत्क्षिप्ता नांगराः सर्वे शीघ्रं कर्म करेस्ततः ॥ ५५ ॥ ॥ युग्मं ॥ अज्ञया सार्थवाहस्य ततः पोतः स पूरितः । तटं बर्बरकूलाख्यं प्रत्यचालीज्जलाध्वना ॥५६॥ यानपात्रे पयोराशौ पूर्णवेगेन गच्छति । दुःखिता चिंतयामास चित्ते मलयसुंदरी ॥ ५७ ॥ विक्रेध्यते विदेशे मां किंवा क्षेप्स्यति सागरे । मारयिष्यति किं चैष सार्थवाहो दुराशयः ॥ ५८ ॥ यद्भाव्यं तन्ममात्रास्तु स परं पुत्रकः कथं । भविष्यतीति दुःखेनाभवज्जीवन्मृतेव सा ॥ ५९ ॥
तयाऽश्रूणि विमुचंत्या स पृष्टो रुद्रकंठया । हो सत्पुरुषाख्याहि मत्पुत्रो विहितः कथं ॥ ६० ॥
480489382884
चरित्र
॥१५२॥
Page #153
--------------------------------------------------------------------------
________________
मलय
॥१५३॥
100*128x16001001460811290816
स स्माह हृष्टचेता मे मन्यसे यदि वांछितं । मेलयित्वा सुतं तत्ते पूरयामि समीहितं ॥ ६१ ॥ तं व्याघ्रदुस्तटीन्यायं वीक्ष्य सात्मन्युपस्थितं । मुनिवन्मोनमादाय शीलरक्षाकृते स्थिता ॥ ६२ ॥ अनुकूलेन वातेन प्राप बर्बरकूलकं । कतिभिर्दिवसैर्यानपात्रं क्षेमेण तस्य तत् ॥ ६३ ॥ सर्व भांडं समुतार्य शुल्कदानपुरस्सरं । वलसारस्ततो लग्नो विधातुं क्रयविक्रयं ॥ ६४ ॥ विक्रीता भूरिद्रव्येण तेन सापि महासती । कृमिरागवस्त्रकारिकारूणां निर्दये कुले ॥ ६५ ॥ तत्रापि दिव्यरूपा सा प्रार्थिता कामहेतवे । कामांधैर्युवभिः सामदानदंडैरनेकधा ॥ ६६ ॥ तस्यास्तु चलितं चेतो न कदापि मनागपि । एवंरूपा महासत्यो भवति भुवने यतः ॥ ६७ ॥ ततस्तैर्युवभिः क्रुद्धैस्तक्षं तक्षं वपुर्ध्रुवं । तथा रुधिरमादायि यथा मूर्छामवाप सा ॥ ६८ ॥ कारं कारमंतराले कतिचिद्दिवसान् पुनः । ततक्षुस्ते महापापा रक्तार्थं तां सतीमिति ॥ ६९ ॥ साचिंतयदहो पूर्वं तद् दुष्कर्म मयार्जितं । उपर्युपरि दुःखाली येनैवं ढोकते मयि ॥ ७० ॥ उत्पन्ना कुत्र कुत्राहं परिणीता गता क च । यद्यदद्यापि मे भावि सोढव्यं तत्तदेव हि ॥ ७१ ॥ अन्यदा साथ सर्वांगं तैस्तक्षित्वात्तलोहिता ।
* B * ¶ ©¶¶¶} * @@¶>+<]+hx@dp
चरित्रं
॥१५३॥
Page #154
--------------------------------------------------------------------------
________________
चरित्रं
॥१५॥
मलय-मूर्छिता पतिता भूमौ लिप्ता रक्तेन सर्वतः ॥ ७२ ॥ इतश्च सहसाकाशादुत्तीर्यामिषवांछया । भारं-131
|| डपक्षिणा चंचुपुटेनोत्पाटिता सका ॥ ७३ ॥ _____स यावद्गगने गच्छन् प्रापोपरि पयोनिधेः । पुरस्तादपरः पक्षी तावद्भारंड आययो॥७४ ॥ मांसखंडस्य लोभेन युयुधे सह तेन सः । ततश्चंचुपुटाहाला गलिता चेतनान्विता ॥७५॥ परमेष्टिनमस्कारं जल्पंती पतिताथ सा । नीरोपरि तरद्वस्तिमत्स्यपृष्टे विधेर्वशात् ॥ ७६ ॥ भारंडस्य | मुखात्तावत्पतिता हंत वारिणि । महामत्स्यस्य पृष्टे तु स्थिता देवनियोगतः॥७७॥ यदा तु जलधेरे मत्स्य एष निमंक्ष्यति । निराधारा मरिष्यामि तदाहमपि निश्चितं ॥ ७८ ॥ इति निश्चित्य चित्ते सा चकाराराधनां स्वयं । परमेष्टिनमस्कारं पपाठोच्चैः पुनः पुनः ॥ ७९ ॥ त्रिभिर्विशेषकं ॥ | परमेष्टिनमस्कारं शृण्वन् वक्रितकंधरः । पृष्टोपरि स्थितां तां स वीक्षांचक्रे पुनः पुनः ॥ ८ ॥ क्षणमेकं झषः स्थित्वा तरन् पश्चाजलोपरि । स्थिरचिच्चस्तथैवैकां दिशं गंतुं प्रचक्रमे ॥ ८१ ॥ अहो | नयति मामित्थं सुखेनाथ क्व नेष्यति । प्रकृष्टहितकृत्कोऽपि मत्स्योऽयमिति विस्मिता ॥ ८२ ॥
Pela
॥१५४॥
Page #155
--------------------------------------------------------------------------
________________
*64
मलय
॥१५५
जलकेलिनिमित्तं किं गजारूढाब्धिनंदना । एपा कल्पलता किं वा चलादेपरि स्थिता ॥ ८३ ॥
इत्येवं विविधां शंकां जनयंती खचारिणां । जलक्षालितसर्वांगी ययौ सा मत्स्यसंस्थिता ॥ ८४ ॥ PER त्रिभिर्विशेषकं ॥ सुखं सुखमयं गच्छन् मत्स्यः प्राप सुपोतवत् । सागरतिलकाख्यास्य वेलाकूलस्य HE सन्निधौ ॥ ५॥ इतश्चाधिपतिस्तस्य वेलाकूलस्य निर्ययो । कंदर्पाख्यस्तदा राजपाटिकायां जनैर्वृतः
॥ ८६ ॥ यावद्गजाधिरूढः स समागादंबुधेस्तटं । अपश्यत्तावदायांतं तं मीनं नगरंप्रति ॥ ८७॥ | तमारूढजनं मीनं दृष्ट्वा सर्वेऽपि विस्मिताः । अपूर्वमिदमाश्चर्यं दृश्यतेऽयेति वादिनः।। ८८ ॥ गजा* रूढ इहायाति हरिवद्गरुडस्थितः । क एष जलमार्गेणेत्यवदस्ते परस्परं ॥ ८९ ॥ राज्ञाभाण्यस्य | है मत्स्यस्य मानुषस्यापि केनचित् । स्वैरमागच्छतो नैव कार्य किमपि भो भटाः ॥ २० ॥ Mail ततः कोतूहलाकृष्टाः सर्वे मौनेन संस्थिताः । अपश्यन्मत्स्यमायांतं व्यापारितविलोचनाः ॥११॥ है किंचिद्रेण लोकेभ्यस्तटमागत्य तेन सा । गृहीता मृदु मत्स्येन शुंडादंडेन सुंदरी ॥ ९२ ॥ मंदं । ॥१५५४ * मंदं जलाहाह्यशुद्धभूमौ विमुच्य तां । नत्वा च वबले मीनः पश्यन् पश्चात्पुनः पुनः ॥ ९३ ॥ अ
Page #156
--------------------------------------------------------------------------
________________
मलय
॥१५६॥
*
श्यतां गते मोने जनानां निम्नपाथसि । पार्श्वे मलयसुंदर्या नृपोऽगाद्विस्मिताशयः ॥ ९४ ॥ तामालोक्य व्रणाकीर्णामपि लावण्यसेवधिं । नृपोऽवोचदियं तावत्काचिन्नारी मनोहरा ॥ ९५ ॥ परमेवं प्रयत्नेन समानायि झषेण किं । सुखेनैवं किमादाय मोचितेयं जलादहिः ॥ ९६ ॥ गतः किमेष मत्स्यस्तु पश्चात्पश्यन् पुनः पुनः । नो जानोमो वयं किंचित् सर्वमेषैव वक्ष्यति ॥ ९७ ॥ यदस्या वपुषीक्ष्यंते नचक्रक्षतान्य हो । तन्मन्ये भीषणं भ्रांता जलराशिभयं बहु ॥ ९८ ॥ किं केनापि समुत्क्षिप्य क्षिप्तेयं वैरिणार्णवे । नौभंगे पतिता किंवा महामीनस्य पृष्टके ॥९९॥ अथोचे सा नरेंद्रेण पुरस्यास्याहमीश्वरः । सागरतिलकाख्यस्य कंदर्पो नाम सुंदरि ! ॥ २०० ॥ मा भैस्त्वं भव विश्वस्ता कथयात्मानमत्र मे । का त्वं किं पतिता दुःखे मीनेनैवं धृता कथं ॥ १ ॥ ततः प्रमुदिता किंचिदध्यौ मलयसुंदरी । अहो पुण्यलवाः केचिजाग्रत्यद्यापि मे ननु ॥ २ ॥ यतो यत्र पुरे तेन सार्थ - वाहेन मे सुतः । मुक्तोऽभूत्काप्यहं तत्रैवानीता कर्मणा किल || ३ || तदहं यदि पुत्रस्य तस्य शुद्धिं लभे क्वचित् । ततः पश्यामि नेत्राभ्यां तमंके धारयामि च ॥ ४ ॥ एष वैरी नृपः किंतु तात
11 4001:
चरित्रं
॥१५६#
Page #157
--------------------------------------------------------------------------
________________
चरित्रं
मलय- श्वरयोर्मम । अतः प्रकाशनीयोऽस्य नात्मा किंचिन्मया खलु ॥५॥ यद्ज्ञातपरमार्थोऽयं नरेंद्रो
| मे विशेषतः । खंडयिष्यति कोपेन शीलं पुत्रं च लास्यति ॥ ६॥ ततो निःश्वस्य दीर्घ सा बभाषे ॥१५७॥ " किं प्रयोजनं । युष्माकं मंदभाग्याया मम तृप्त्या नराधिपः॥ ७ ॥ अहं वैदेशिकी स्वीयपुण्यनाशेन !
दुःखिता । एवं रुलामि सर्वत्र रोरभायेंव भूपते ॥ ८ ॥ ऊचेऽथ सेवकैर्देव! दुःखभारेण भारिता । इष्टभ्रष्टा न शक्नोति वक्तुमेषात्र किंचन ॥९॥
न पृष्टव्या ततः किंचिद्वचसा सुखमीयितुं । इयं युक्तानुकंपास्याः कार्योपकृतिरेव च ॥ १० ॥ X नृपः स्माह पुनर्भद्रे। तथापि स्वां वदाभिधां । मंद मंदं तयोचेऽहं नाना मलयसुंदरी ॥ ११ ॥ ततो * राज्ञा निजावासं नीता सौख्यासनेन सा । संरोहिणीरसेनांगं सजितं च सुखं सुखं ॥१२॥ विमुक्ता -
वास एकस्मिन् दासदासीयुताथ सा । राज्ञा सन्मानयांचक्रे वस्त्रालंकरणः स्वयं ॥ १३ ॥ तदेवं || मामयं राजा सत्करोति न तद्वरं । ध्यायंतीति सदा तस्थौ सा धर्मध्यानतप्तरा ॥ १४ ॥ अन्यदाभाणि
सा तेन मम भद्रे प्रिया भव । पट्टबंधस्तवैव स्वादहं त्वादेशकारकः ॥१५॥ कामार्थमिति तां भूपः
॥१५७॥
Page #158
--------------------------------------------------------------------------
________________
चरित्र
मलय-1 प्रार्थयामास मानुषैः । प्रकारान सामदानादीन् दर्शयद्भिरनेकधा ॥ १६ ॥ ॥१५८॥
स्वयं राजा जगादाथ प्रेम्णा मां मन्यसे यदि । तदा भव्यं यतः प्रेम वरं लोके द्विपाक्षिक ॥ १७ ॥ अन्यथा कामयिष्येऽहं सुंदरि त्वां बलादपि । यतो मम मनो लग्नं तव रूपेऽतिचारुगि au १८ ततोऽसौ चिंतयामास प्रागेव स्मरचेतसा । अनेनाहं समानीता तदद्य प्रकटीकृतं ॥१९॥ धिग्
धिग् मे रूपचारुत्वं पातालं यातु यौवनं । अमुना येन सर्वत्र मया प्राप्ता कदर्थना ।। २० ॥ जलधो किं निमग्नाहं मत्स्येनोत्तारिता च किं । पतिताहमिहागत्य दुःखे श्वभ्रोपमे यतः ॥ २१ ॥
कामांधो यदि मे शीलं खंडयिष्यत्ययं बलात् । मर्त्तव्यं तत्तदा नूनं मयोपायेन केनचित् ॥२२॥ वरं मृत्युन शीलस्य भंगो येनाऽक्षतव्रतः । देवत्वं लभते याति नरकं तु क्षतव्रतः ॥ २३ ॥ अथोचे सा महाराज ) नयनिष्टा नृपाः प्रजाः । पितृवत्पालयंत्यत्र सर्वकालं हितार्थिनः ॥ २४ ॥ त्यक्त्वा न्यायं त्वमप्येवं यद्यकार्य करिष्यसि । ततो नष्टाः प्रजाः सर्वाः शरणाद्भयमुत्थितं ॥२५ ।। सतीनां शीलविध्वंसः कृतो लोकेऽत्र निश्चितं । अकीर्ति कुरुते काम तीव्रदुःखान्यमुत्र तु ॥२६॥ किं च शीलं
॥१५॥
-
Page #159
--------------------------------------------------------------------------
________________
मलय
॥१५९॥
99881098141-20081840964888981836068
***09++++
सतीनां हि खंड्यमानं सुदुष्करं । केसरिणः सटा यद्वद् दृग्विषाहेर्मणिर्यथा ॥ २७ ॥ यत्र प्रकुपिताः । सत्यस्तं कुर्युः क्षारपुंजकं । बुध्यस्व त्वं ततो राजन्। स्वकुलं मा कलंकय ॥ २८ ॥ विशालस्तव वंशोऽयं कुलं च विमलं नृप । गुणाधारस्त्वमेकोऽसि कुकार्ये युज्यते कथं ॥ २९ ॥ स तया बोधितोऽप्येवं महासत्या नरेश्वरः । दुष्टाभिप्रायतस्तस्मात् कामांधो न ह्ययासरत् ॥ ३० ॥ खंडयिष्याम्यहं शीलमस्या नार्या बलादपि । क्षारपुंजं करोत्वेषा मां चित्ते चिंतयन्निति ॥ ३१ ॥ ततो निर्गत्य कंदपों राजकार्याणि निर्ममे । ध्रुवं शल्यायमानायां तस्यामेव स्त्रियां हृदि ॥ ३२ ॥ युग्मं ॥ धर्मध्यानपरा सापि नित्यं मलयसुंदरी । बद्धकक्षा मृतौ तस्थौ विच्छायमुखपंकजा ॥ ३३ ॥ स्वयं वभाण राजा स भाणयामास चापरैः । भोगार्थं तां सतीं सा तु विभेदे नैव किंचन ॥ ३४ ॥ यद्यद्वस्तु समायातमपूर्वं तत्तदर्पितं । चित्तावर्जन कार्येण तस्यैतेन महीभुजा ॥ ३५ ॥
अथान्यदा शुकस्यास्याद्गच्छता पुष्कराध्वना । एकमाम्रफलं पक्त्रं स्त्रस्तं भारेण सुंदरं ॥३६॥ उत्संगे राज्ञ आकाशे समासीनस्य पश्यतः । पतितं पाणिनादाय तेनैवं चिंतितं पुनः ॥ ३७ ॥
चरित्रं
॥१५९॥
Page #160
--------------------------------------------------------------------------
________________
मलय
॥१६०॥
NXNX1200
13004
३८ ॥
३९ ॥
४० ॥
४१ ॥
कुतोऽत्र संभवश्रूतफलानां मासि फाल्गुने । हुं ज्ञातं छिन्नटंकोऽस्ति नगरंनिकषा गिरिः ॥ तस्यातिविषमोत्तुंगशृंगसंस्थात्सदाफलात् । रसालात्फलमादाय समुडीनः शुकः किल ॥ भारेणात्रमिदं कीरमुखात्त्रस्तं भविष्यति । स्वयं स्वादाम्यदस्तत्किं ददे कस्मै प्रियाय वा ॥ ध्यात्वेत्यूचे स भोस्तस्यै समप्येदं कलं फलं । तामानीयावरोधेऽय मुंचताहं भजे बलात् ॥ इत्युक्त्वा प्रेषितास्तेन गत्वा तत्र जनास्तु ते । तदाम्रमर्पयामासुः सापि जग्राह विस्मिता ॥ ४२ ॥ प्राप्तं फलमकालेऽपीदं पुण्यैश्चिंतयंत्यदः । तैरानीयावरोधे सा क्षिप्ता मलयसुंदरी || ४३ ॥ ततस्तैः पुनरागत्य राज्ञे सर्वं न्यवेद्यत । कृच्छ्रेणापालयद्राजाप्यागच्छंतीं विभावरीं ॥ ४४ ॥ अथ सा चिंतयामास सती मलयसुंदरी । कंदपोंऽयं सकंदपों दर्पान्मां व्यथयिष्यति ॥ ४५ ॥ केशेभ्यो गुटिकां कृष्ट्वा तां घृष्ट्वाम्ररसेन च । ततश्चकार सा भालतलके तिलकं निजे ॥ ४६ ॥ ततः सा पुरुषो भृत्वा दिव्यरूप उपाविशत् । विस्फुरद्वरलावण्यो विश्वस्तो मत्तवारणे ॥ ४७ ॥ दृष्ट्वात्यद्भुतरूपं तमाकस्मिकमित्रागतं । विस्फारिताक्षिपत्रास्ता व्यस्मयंत नृपप्रियाः ॥ ४८ ॥ किं कोप्येष पुमान् दिव्यः
809011000*6*194
चरित्रं
॥१६०॥
Page #161
--------------------------------------------------------------------------
________________
मलय
चरित्र
॥१६१॥
पातालादिह निर्गतः। अवतीणों दिवः किंवा किंवा विद्याधरात्मजः ॥४९॥ इति चिंताकृतां तालामभवन् वातविक्रयाः। राकाचंद्रोदये वाद्वेरिव वेलाजलोर्मयः ॥ ५० ॥ तासां कटाक्षविक्षेपास्तदंगे पतिताः समं । प्रसरन्मंजरीगंधे रसाले भ्रमरा इव ॥५२॥ नरं तं तादृशं दृष्ट्वाऽवरोधं च विसंस्थुलं । गत्वा प्राहरिकाः सर्वे विस्मिता भूपतेर्जगुः ।। ५३ ॥ आगतोऽथ नृपोऽपश्यन्नरं तं विस्मयावहं । धीरं सौम्यं सुखासीनं प्रत्यक्षमिव मन्मथं ॥ ५४॥ कोऽयं कथं प्रविष्टोऽत्र बहुधेति विकल्पयन् । यावत्तां | तत्र सोऽपश्यत्तावन्नैक्षिष्ट सुंदरीं ॥ ५५ ॥ अत्रानीयाध मुक्ता या क सा मलयसुंदरी । उत्पाव्य | | भृकुटिं तेन पृष्टाः प्राहरिका इति ॥ ५६ ॥ इदानीमेव सा देव समासीनात्र खल्वभूत् । निर्गता न वहिः क्वापि येन द्वारस्थिता वयं ॥ ५७ ॥ तैरित्युक्ते नृपोऽवोचचिंतयित्वा क्षणं हृदि । सैव स्त्री पुरुषो जातः कथंचन किलाधुना ॥ ५८ ॥ ततः पृष्टः स ना कीहक् त्वमात्मानं निवेदय । स स्माह यादृशोऽहं किं न मां पश्यथ तादृशं५ ५९ ॥ विद्याधरादिसिद्धादिलक्षणेभ्यो विलक्षणं । | सामान्यनरचिह्नालंकृतं धीरस्थिरांतरं ॥ ६० ॥ वेषं मलयसुंदर्या दधतं तं तथैव च । पश्यन्नुवाच
Page #162
--------------------------------------------------------------------------
________________
मलय--
चरित्रं
भूनाथो हुं ज्ञातामिति विस्मितः ॥ ६१ ॥ युग्मं । मद्रांछितमनिच्छंती भोस्त्वं मलयसुंदरी । प्रति-
| पन्नासि पुंरूपं प्रकारेणात्र केनचित् ॥ ६२॥ रे नीत्वा बहिरावासे तदेनं धत्त रक्षकाः । स्थितोऽत्रां॥१६॥ " तःपुरेऽनर्थ सकलेऽपि करिष्यति ॥ ६३ ॥ इत्युक्ते तेन नीत्वा स पुमान् मलयसुंदरः । धृतस्तैस्तत्र
| हृष्टोऽस्थाद्धर्मध्यानोद्यतः सदा ॥ ६४ ॥ सकंदर्पः स कंदर्पः क्षमापोऽप्यागत्य तं सदा । पप्रच्छोपच * रन् भूरि परैश्चैवमपृच्छयत् ॥ ६५॥ नृरूपं किं त्वया चक्रे प्रयोगेणेह केन च । स्वाभाविकं कथं
रूपं भविष्यति पुनस्तव ।। ६६ ॥ किंतु नोवाच किंचित्स जितकासी ततो नृपः । रोषेणाताडयनित्यं नानाताडनकर्मभिः ॥ ६७ ॥ ताड्यमानो भृशं सोऽथ पुमान्मलयसुंदरः । अध्यायद्यद्यतः * स्थानात्कथंचिन्निःसराम्यहं ॥६८॥ ततो मुच्ये महादुःखादतो नरकसोदरात् । कदाचिदन्यदा रात्री
प्रसुप्तो यामिकस्ततः ॥ ६९ ॥ ततो निःसृत्य सोऽज्ञात आगतो नगराबहिः । म कामः क्वचिद्देश्यः |
कुड्यामेकत्र तस्थिवान् ॥ ७० ॥ नातिदूरेऽस्ति तस्यास्त्वंधकूपोऽल्पबलाभिधः । स परिभ्रमता तेन । पुंसा दृष्ट इतस्ततः ॥ ७१ ॥ स्थित्वा तत्र वटे दध्यौ राजा मां लप्स्यते यदि । मारयिष्यति रोपांधी
॥१२॥
Page #163
--------------------------------------------------------------------------
________________
मलय
॥१६३॥
80*16
1920X12804
| मारेण विविधेन तत् ॥ ७२ ॥ युक्तं ततोऽघुना म पतित्वा मेऽत्र कूपके । स्मृत्वाभीष्टं ततो देव चकाराराधनां च सा ॥ ७३ ॥ अरे दैव ! त्वया वैरिन् ! वियोज्येत्थं स्वबंधुतः । निर्भाग्याहं कृता तादृग् दुःखानां भाजनं भृशं ॥ ७४ ॥ महाबलेन निस्सीम तादृक्स्नेहेन तेन मे । समं प्रियतमेनात्र वियोगो विदधे त्वया ॥ ७५ ॥ तमेव मेलयेस्तन्मे प्रद्यापि भवांतरे । यतो यद्विदधासि त्वमवश्यं | भवतीह तत् ॥ ७६ ॥ इत्युपालभमाना सा दैवं पुंरूपधारिणी । कूपे झंपाप्रदानाय सज्जतां कर्तुमु द्यता ॥ ७७ ॥ चतुर्भिः कलापकं ॥ इतश्च स्वप्रियां पश्यन् स सर्वत्र महाबलः । भ्रामं भ्रामं सप्तागत्य तस्यैवा निशागमे ॥ ४८ ॥ तस्यामेव प्रसुतोऽभूद्देश्यकुड्यां श्रमातुरः । प्रियावियोगसंतप्तः प्रमीलां प्राप नो पुनः ॥ ७९ ॥ युग्मं ॥ कुत्र कुत्र मयेदानीं दृष्टव्या सेति चिंतयन् । उक्तं मलयसुंदर्याः सर्वे शुश्राव तत्तदा ॥ ८० ॥ अहो एतदपूर्वं किं प्रियाया इव भाषितं । श्रूयते वनितावाक्यं प्राणत्यागस्य सूचकं ॥ ८१ ॥ ध्यात्वेति मामास्म मृथा विलंबस्व क्षणं शुभे । इति जल्पन् दधावैष यावत् शीघ्रं महाबलः ॥ ८२ ॥ तेनेति भणता तावत् शरणं मे महाबलः । दत्तांधकूपके झंपा कुमारे..
K
चरित्रं
॥ १६३ ॥
Page #164
--------------------------------------------------------------------------
________________
मलय
॥१६४॥
•2018XX748910
णापि पृष्टः ॥ ८३ ॥ ततः सोऽस्फुटचैतन्यो नरो मूर्छाभरार्दितः । मंदं मंदं जगादेति शरणं मे महावलः ॥ ८४ ॥ विस्मितोऽथ कुमारः स तस्यांगं समवाहयत् । मूर्छाभंगे ततः सोऽपि चैतन्यं प्राप पूरुषः ॥ ८५ ॥ पुमान्मां किं स्मरत्येष किं वा मन्नामकं परं । कमपीष्टमिति ध्यात्वा ततः प्रोचे महाबलः ॥ ८६ ॥ हे साहसिक ! कोऽसि त्वं किमित्थं पतितस्त्विह । उपलक्ष्य स्वरेणाथ सम्यक् तेनेति भाषितं ॥८७॥ कोऽसि त्वं कथमायातः कूपे किं पतितोऽनु मां । पृष्टव्योऽसीति पश्चाद्भोः प्रागेकं कुरु । मे वचः ॥८८॥ स्वनिष्ठयूतेन मे भालतलं घर्ष यथा तव । पुण्यप्राप्यस्य वृत्तांतं स्वकीयं कथयाम्यहं । ॥ ८९ ॥ स्वनिष्ठयूतेन तेनापि तस्य भालेऽथ घर्षिते । पुमान् सोऽथ प्रिया तस्य जज्ञे मलय सुंदरी ॥९०॥ इतश्च कूपभित्तेस्तु सर्पेणास्यं कृतं बहिः । उद्योतितोंधकूपः स तच्छिरोमणिना तदा ॥ ९१ ॥ दुष्प्रापात्मप्रियालोकोत्कंठितोऽथ महाबलः । अकस्मात्तां पुरोऽपश्यत् प्रियां मलयसुंदरीं ॥ ९२ ॥ नाहो महावृष्टिर्यदेषा दृश्यसे प्रिये !। भ्रामं भ्राममियत्कालं नैव लव्धा कुतोऽपि या ॥ ९३ अहो विधेर्नियोगो यदित्थमत्रांधकूपके । बभूवाचिंतितोऽकस्मात्तवापि मम संगमः ॥ ९४ ॥
॥
ABBA * B 19 fog Book 10 fol
चरित्रं
॥ १६४॥
Page #165
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥१६५॥
जल्पन्नित्यादि मुंश्चाश्रूण्यश्रांतं महाबलः । उवाचामूलमाख्याहि प्रिये वृत्तांतमात्मनः ॥९५॥ सापि | सर्व स्ववृत्तांतं मुंचत्यश्रुपरंपरां । दुःखसंपूर्णहृदया कंपमानतनुर्जगौ ॥ ९६ ॥ कुमारः माह बाष्पौघनिर्मितांधांधुजीवनः । त्वमप्येवंविधाहा हा पतिता व्यसनार्णवे ॥ ९७॥ वपुर्यष्ट्यानया भोगयोग्यया सुकुमारया । दुःखानि तानि सोढानि त्वया तन्वि कथं कथं ॥ ९८ ॥ शून्यारण्ये तदानेन पार्धात्ते व्यवहारिणा । जगृहे बालकः सोऽस्ति कुत्रेदानीं मम प्रिये ।। ९९ ॥ सा स्माहात्रैव नगरे क्वापि | मुक्तोऽस्ति तेन सः। ज्ञास्यते तु कथं पुत्रो मिलिष्यत्यावयोः कथं ॥२०॥ ___कुमाऽरोत चेत्कृपा-दस्मादावां कथंचन । निर्यास्यावस्तदा चिंता कर्त्तव्यैषाखिला खलु ॥१॥ | विरहे मे त्वया नाथ् वासरा गमिताः कथं । इति पृष्टस्तया सर्व स वृत्तांतं निजं जगौ ॥२॥अन्यो ऽन्यालापपीयूषपानसंप्रीणितश्रुती । चिरेण संगतो यावत्तत्र तो तस्थतुः सुखं ॥३॥ विभाता रजनी तावदागाच्चानुपदं नृपः। दृष्ट्वा द्वावपि कूपे तो जगादैवं च विस्मितः॥४॥ युक्ता प्रियेण केनापि नूनं मलयसुंदरी। एषा नैसर्गिकांगश्रीः स्नेहालापं वितन्वति ॥५॥अनुरूपमहो रूपं सौभाग्यं वोन
***89kdi-PRERAKHARE*12
॥१६५॥
Page #166
--------------------------------------------------------------------------
________________
मलय
॥१६६॥
1261829081830014696948-498.848
तथा । संयोगोऽप्येतयोर्युक्तः पंडितो भगवान् विधिः ॥ ६ ॥ देवदेव्योरिव स्वर्गे कामरत्योरिवोच्चकैः । इदं हि मिथुनं लोके सफलं जन्म चैतयोः ॥ ७ ॥ अभयं वामहो कूपाद्युवां निर्यातमप्युभौ । इत्यू स पुनर्लुब्धः कंदपों दर्पकांधलः ॥ ८ ॥ रज्जुबद्धे उभे कूपे क्षेपयामास मंचिके । एते भोश्वटतं येनाकर्षयामीति चाह सः ॥ ९ ॥ अथो मलयसुंदर्या प्रोचे कंदर्प एष सः । ममानुपदमायातो राजा रागेण वल्लभ | ॥ १० ॥
कामांना येनाहं भृरिघस्त्रान् कदर्थिता । मयि लुब्धस्ततो नूनमयं त्वां मारयिष्यति ॥ ११ ॥ कुमारः स्माह चेत्कांते! कूपादस्मात्कथंचन । निर्गतस्तत्करिष्येऽहं योग्यमेतस्य यद् ध्रुवं ॥ १२ ॥ म भैषीस्त्वं द्रुतं भद्रे | चटैकां मंचिकां द्वयोः । इति ब्रुवन् कुमारः स आरुरोहैकमंचिकां ॥ १३ ॥ ततस्ते मंचिके ऊर्ध्वं लग्नः कर्षयितुं नृपः । आत्मोच्छेदाय पातालादिव सर्पकरंडिके ॥ १४ ॥ कूपोपकंठमायाता यावन्मलयसुंदरी । तावन्मृदुगिरा राज्ञा सुखेनोत्तारिता वहिः ॥ १५ ॥ महाबल कुमारस्तूपकंठं यावदाययो । मूर्त्तं काममिवालोक्य तावचं स व्यचिंतयत् ॥ १६ ॥ निस्सीमरूपलावण्य
88818109410801041848
'चरित्रं
॥१६६॥
Page #167
--------------------------------------------------------------------------
________________
मलय
॥१६७॥
Kepak RE/44-45-98**
यषोऽधिगतः प्रियः । सा किं विहीनरूपं मां मन्यते ताडिताप्यलं ।। १७ ।। ततो जीवत्ययं याव| संमुखं वोक्षते मम । तावन्नैवेयमथवा मणिवांछा तृणे कथं ॥ १८ ॥ छुर्या छिन्ना ततस्तेन रजुः प्रापत्ततः पुनः । कुमारः कूपतलकमनुगम्य प्रियामिमां ॥ १९ ॥ झंपां दातुं पुनः कूपे समु. त्तालाथ सुंदरी । धृत्वा कृच्छ्रेण भूपेन निन्ये सा निजमंदिरं ॥ २० ॥ कः किं नामा कथं चैष मिलि. | तस्ते कुतस्त्विह । इति पृष्टापि सा नाख्यत्केवलं रुदती स्थिता ॥ २१ ॥ आहारं नापि जग्राह * सा मुमूर्छ च दुःखतः । यदि दृक्ष्यामि तं भोक्ष्ये तदाहमिति चावदत् ॥ २२ ॥ कृत्वाथ यामिकायत्तां मुक्त्वा तां चैकमंदिरे । स्वयं जगाम राजा स कंदों राज्यचिंतया ॥ २३ ॥
भविष्यति कथं कपे निर्यास्यति कथं ततः। प्रियो मे चिंतयंतीति वासरं सात्यवाहयत ॥२४॥ | रतिं नाप्नुवती क्वापि लुठती निशि भूतले ।दष्टातिदुष्टसण निर्गतेन कुतोऽपि सा ॥ २५ ॥ मम पादतले लग्न एष दुष्टो भुजंगमः । जल्पंतीति चकारेषा गुरुदेवनमस्क्रियां ॥ २६ ॥ आगतैर्यामिकै. स्तत्र निजघ्ने स भुजंगमः। तेभ्यो विज्ञाय तत्रामाश्याकुलः सोऽपि भूपतिः ॥ २७॥ कृता विषप्रती.
*A4%A4-11-1-441
॥१६७४
Page #168
--------------------------------------------------------------------------
________________
मलय
॥१६८॥ ॥
***********++++
कारा विशेषो नाभवत्पुनः । प्रत्युत क्ष्वेडकल्लोला बभूवुरधिकाधिकाः ॥ २८ ॥ इंद्रियाणां ततश्चेष्टा सर्वेषां नाशमागमत् । एक एवास्फुरच्छ्वासस्तस्या वपुषि केवलं ॥ २९ ॥ अनिच्छंतीव तां दृष्टुं मन्येऽहं रजनी गता । सजितांगीमिवोद्ध व्युष्टेन स्फुरितं ततः ॥ ३० ॥ निःशेपनिष्टितोपायस्ततो राजातिदुःखितः । पटहं वादयामासेत्युद्घोषणपुरस्सरं ॥ ३१ ॥ सज्जीकरोति यो बालामिमां गरलमूर्छितां । रणरंग गजं कन्यां देशं चाप्नोति सोऽधुना ॥ ३२ ॥ न निषिद्धः स केनापि पटहः कापि पत्तने । निराशः स ततो जातः कंदपों नरनायकः ॥ ३३ ॥ अथैकेन कुतोऽप्येत्य नरेणाभिनवेन सः । पटहो विधृतः सोऽपि विधृतो नृपपूरुषैः || ३४ ॥ अनेन पटहो देव ! धृतस्तैरिति वादिभिः । नीत्वा भूमीपतेः पार्श्वे स पुमान् दर्शितस्ततः ॥ ३५ ॥ इष्टो मलयसुंदर्याः स एवायमहो पुमान् । अंधकूपात्ततः पापः कथंकारं विनिर्ययौ ॥ ३६ ॥ केन दैवहतेनैष परोक्षे मे बहिष्कृतः । को निर्गतुं यतस्तस्मात्स्वयं शक्नोति कूपतः ॥ ३७ ॥ ध्यायन्निति नृपो मंक्षु विधायाकार संवरं । ऊचे साधो ! विधेहि त्वं सज्जां मलयसुंदरीं ॥ येन तं रणरंगेभं कन्यां देशं च ते ददे ।
३८ ॥
++*****+*+*+
चरित्रं
॥ १६८॥
Page #169
--------------------------------------------------------------------------
________________
चरित्रं
मलय
| सोऽप्यूचे नृप!मादास्त्वमपरं मम किंचन ॥ ३९ ॥ देहि देशांतरायातामेलां मलयसुंदरीं । क्षणमा-
| त्रेण येनाहं विदधामि निरामयां ॥ ४० ॥ संकटे पतितो राजा ततः स्माह ददेऽप्यदः । आदेशान् | ॥१६९॥
| यदि मे कांश्चित्करोष्यनु नरोत्तम॥ ४१ ॥ यद्वक्षत्येष तदहं कृत्वा सत्वाधिकः क्षणात् । गृहीत्वा च निजां भार्या गमिष्यामीति चिंतयन ॥४२॥ प्रतिश्रत्य नरेंद्रोक्तं ततोऽसौ नपसंयतः । पावे मल| यसुंदर्या विषमूर्जायुजो ययो ॥ ४३ ।। युग्मं ॥ तदवस्थां ततो दृष्ट्वा दुर्लभां वल्लभामिमां । रुरोधाश्रुप्रवाहं स कुमारः प्रसभं निजं ॥ ४४ ॥ ऊचे चाहो नरेंद्रास्या बालायाः सर्वथा गताः । सर्वाश्चेष्टा
स्ततो नैव श्वासस्पंदोऽपि लक्ष्यते ॥ ४५ ॥ तथापि कारयाह्राय भूपतेऽत्र महीतलं । निरुद्धजनसं* चारं सिक्तं चामलवारिणा ॥ ४६॥ राजादेशेन सर्व तन्नियुक्तैर्विदधे नरैः । नृपो लोकोऽपि तत्स्थानाइहिर्झटिति तस्थिवान् ॥ १७॥
एकाकिना कुमारेण प्रारेभे विषवालनं । आलिख्य मंडलं चक्रे मंत्रस्याप्यर्चनाविधिः ॥४८॥ कृत्वा ध्यानं महामंत्र स्मृत्वा च कटिपट्टकाता कृष्ट्रा मणिः कुमारेण क्षालितोऽमलवारिणा ॥१९॥
॥१६९॥
Page #170
--------------------------------------------------------------------------
________________
मलय ॥१७०
तद्वारि नेत्रयोस्तस्या यावत्तेन प्रचिक्षिपे । सा तावलोचने किंचिदुन्मीलितवती शनैः ॥ ५० ॥ ततः | क्षिप्तं मुखे नीरं श्वासोऽपि स्फुरितस्ततः । युग्ममुद्घटितं चाक्ष्णोस्तयोः पुण्यमिव द्वयोः ॥ ५१ ॥
त मुल नारासापर सिक्ता तेनाथ सर्वांगं मध्ये तद्वारि पायिता । समुत्तस्थी कुमारस्यानंदपूरेण सा समं॥ ५२ ॥ कुतस्त्वं
प्रिय तस्माच्चांधकूपान्निःसृतः कथं । कथं चके त्वया सजदेहाहं चेत्युवाच सा ॥ ५३ ॥ कुमार ऊचे * भद्रेऽहं रज्जुच्छेदेन पातितः । यावत्कूपे स्थितस्तावत्सर्पस्तत्रैव सोऽभवत् ॥ ५४ ॥ कूपभित्तीस्ततः | * सर्वाः समंतात्पश्यता मया । दृष्टा द्वारे शिला तत्र स सो यत्र संस्थितः ॥ ५५ ॥ गत्वा छन्नं al ततो द्वारशिला सा मुष्टिना हता। द्वारमुजघटे तत्र सर्पश्चागात् पराङ्मुखः ॥ ५६ ॥ यावद् द्वारेण |
तेनाहं प्राविक्षं साहसान्वितः । तावदने फणी सोऽपि दीपिकाधरवद्ययौ ॥ ५७ ॥ | ननमेषा सुरंगात्राऽकारि चौरेण केनचित । ततः पुरः क्वचिद द्वारमस्या गुप्तं भविष्यति ॥५॥ पुमानिव ज्वलदीपकरो यद्यात्यहिः पुरः । तन्ममाद्यापि जागर्ति कोऽपि पुण्यलवो ननु ॥ ५९ ॥ | चिंतयन्नित्यहं यावत्कियती भूमिकां गतः । तावत्सर्पः स नष्टो द्राक् ध्वांतं चोल्लसितं भृशं ॥ ६ ॥
T॥१७॥
Page #171
--------------------------------------------------------------------------
________________
मलय-
॥१७१॥
ध्वांतेऽप्यहं तथैवानुव्रजन्नास्फालितोऽश्मनि । ततः पादप्रहारेणाहतालं सा शिला मया ॥ ६१ ॥ | द्वारमुद्घटितं तस्मानिर्गतेन मया बहिः । गर्भवासादिव प्राप्तं पुनर्जन्मेति चिंतितं ॥६२ ॥ किंचिद्विश्वासमायातः पश्यन्नहिपदं भुवि । गंतुं लग्नः प्रिये सावधानचित्तोऽहमग्रतः ॥ ६३ ॥ कियद्गतेन दृष्टोऽहिः शिलाकुंडलितो मया । वशीकृतस्य मंत्रेण तस्यात्तश्च शिरोमणिः ॥ ६४ ॥ गिरिनद्यां सुरंगात्र यदेषा पितृकानने। चौरस्थानं तदेतद्धिः स परं तस्करो मृतः ॥ ६५ ।। ध्यायतेति पुनार सुरंगाया गतेन तत् । पिधाय शिलया मुक्तं तथैव मयका प्रिये ॥ ६६ ॥ जानन्नप्यात्मनोऽनर्थ नृपाते विरहं पुनः । अत्यर्थमक्षमः सोढुं प्रस्थितोऽहं पुरंप्रति ॥ ६७ ॥ । आगां चात्र पुरे यावत्तावत् श्रुत्वा च डिंडिमं । मामिवाकारयंतं त्वां सजीकर्तुं विषाकुलां ॥६॥ पृष्ट्वा ज्ञात्वा च वृत्तांतं लोकाते डिंडिमो धृतः। मणिनानेन सर्पस्य मया त्वं सज्जिता प्रिये|| ६९॥ मयैषोऽपि नृपो वाक्यसंकटे पातितोऽस्ति यत् । कर्तव्या न त्वया काचिदनिवृत्तिस्ततः प्रिये॥७॥ | निःसंदेहमयं त्वां मे वितरिष्यति वल्लभे॥ सुधासिकेव संजज्ञे ततोऽसौ निर्वृता भृशं ॥७१ ॥ अथा
84%86-%84*-*RRExpr******
॥१७१॥
Page #172
--------------------------------------------------------------------------
________________
॥१७॥
मलय- इतः कुमारेण राजा यातो विलोक्य तां । उपविष्टां प्रजल्पंती प्रमोदविवशोऽभवत् ॥ ७२ ॥ उवाच
च शिरो धुन्वन् कटरे शक्तिरस्य यत् । सुखेन सार्द्धमस्माकमस्याः प्रादायि जीवितं ॥ ७३ ॥ तव किं नाम मो ब्रूहि पृष्टे राज्ञेति राजसूः। तस्मै सिद्ध इति स्वीयनामधेयमचीकथत् ॥ ७४ ॥ कल्ये. पीयं न भुक्तास्ति किंचिहाला ततोऽधुना । जेमयोचितमेतां त्वमित्युवाच महीपतिः ॥ ७५॥
शर्कराक्षोदसंयुक्तमानाय्य क्वथितं पयः । कुमारेण स्वहस्तेन यथेष्टं पायिताथ सा ॥ ७६ ॥ * कुमारेण नृपः प्रोचे गृहीत्वैनां ब्रजाम्यहं । मां प्रेषय निजं चोक्तं कुरु त्वं सत्यवागसि ॥ ७७ ॥
रविवन्मेघवन्नीरराशिवच्च नरेश्वरः । नातिकामति मर्यादामन्यथेषा हता प्रजा ।। ७८ ॥ अप्युक्तं | पुरलोकेनार्पयेमामस्य बालिकां । तवास्तु भाषितं सत्यं मिलतां दुःखिताविमौ ॥ ७९ ॥ इत्यादि. |बोधितो गूढकोपवह्निः शमीव सः । क्षणं तुष्णि क्षणं चक्रे वार्ता अन्याश्च भूपतिः ॥ ८०॥ अपृच्छ
चैष हे सिद्धातवैषा भवतीह किं । स स्माह गृहिणी देवाद्वियुक्ता मिलिताधुना ॥ ८१ ॥ अथोचे भूपतिः साधो!कुकं मे प्रयोजनं । तथाहि मे शिरो नैव तुदत्तिष्टति कर्हिचित् ॥ ८२ ॥ ततस्त्वं
|॥१७२०
Page #173
--------------------------------------------------------------------------
________________
मलय
चरित्र
॥१७३॥
लक्षणैर्यादृक् ताहकोऽपि नरो यदि । लभ्यते दह्यते चापि निक्षिप्यांतश्चितं ततः ॥ ८३ ॥ रक्षा
तस्याश्चिताया हि हरेत्पीडां शिरःस्थितां । त्वया संपादितं तन्मे भवत्वेव महोषधं ॥ ८४ ॥ नूनं * मलयसुंदयाँ लुब्धोऽयं मां जिघांसति । प्रागेव याचितोऽनेन क्षुद्रादेशानहं ततः ॥ ८५ ॥ ततोऽय-1 | मकृते कायें भार्या मे नार्पयिष्यति । कार्य पुनर्विना मृत्युं कर्तुं शक्यं न केनचित् ।। ८६ ॥ इति | ध्यात्वा चिरं तेन समालंब्य च साहसं । ऊचे नरेंद्राचिंतेयं कर्तव्या कापि न त्वया ॥ ८७॥ मया संपाद्यमेतत्तेऽप्यतिदुर्लभमौषधं । समर्प्य मे परं भायों राज्यं कुर्याश्चिरं पटुः ॥ ८८ ॥ मिथ्या विहस्य सोऽवोचच्चित्ते दुष्टो नृपस्ततः । महोपकारिणे सिद्ध दातव्या ते प्रिया मया ॥ ८९॥ तयोः प्राहरिकान्मुक्त्वा जायापत्योः पृथक् पृथक् । हृष्टचित्तः स पापिष्टः क्षमापोऽगानिजमंदिरं ॥ ९० ॥ प्रास्थापयत्कुमारोऽथ श्मशाने काष्टसंचयान् । लोकोऽप्यूचे मुधा हा हा नररत्नं विनंक्ष्यति ॥९१ ॥ विहितांतिमशृंगारो वेष्टितो राजपूरुषैः । दिनस्य पश्चिमे यामे श्मशानं प्राप भूपभूः ॥ ९२ ॥ ज्ञात्वा | | व्यतिकरं लोकादूचे मलयसुंदरी । धिग् धिग् मे जन्म धिक् चेदं सौंदर्य वपुषोऽखिलं ॥ ९३ ॥
19.
Page #174
--------------------------------------------------------------------------
________________
मलय.
॥१७॥
येनेतस्य कुमारस्य पुंरत्नस्य महौजसः । सर्वत्राप्यहमेवात्र जातानर्थस्य हेतवे ॥ ९४ ॥ पुरा नाथ त्वमुत्तीर्णः सदैवापन्महार्णवात् । एतस्यामापदीदानों पुनः स्थास्यसि हा कथं ॥ ९५ ।। धृत्वा राज| भटैः क्षिप्तश्चिताकाष्टेषु वल्लभ ।। प्रज्वालितेऽनले विष्वक् निर्यास्यसि कथं ततः ॥ ९६ ॥ जीवन्नेव चितावह्वेमध्ये प्रज्वलितः प्रिय । सर्वांगदाहपीडा त्वं सहिष्यसि कथं कथं ॥९७ ॥ एतस्त्वं किमिह
स्वामिन् ममाथ मिलितः कथं । त्वयात्रैत्याहिना दष्टा पापाहं जीविता च किं ॥ ९८॥ बहुप्रकारमि- | * त्यादि खिद्यमानाक्षिवारिभिः । दयिताय प्रयच्छंती जलांजलिमनारतं ॥ ९९ ॥ यदि दृक्ष्यामि भर्तारं ।। * करिष्ये भोजनं ततः । इति निश्चित्य सा तस्थौ सर्वचेष्टाविवर्जिता ॥ ३०० ॥ युग्मं ॥ | कुमारेणापि धोरेण संवीक्ष्येतस्ततो भुवं । गुर्वी विरचयांचवे स्थाने चात्रेप्सिते चितां ॥१॥ दृष्ट्वा तस्य कुमारस्य साहसं नागरो जनः। संभूयागत्य चात्यंतं दूनो भूपं व्यजिज्ञपत् ॥ २॥ न्यायोऽयं कियदेषोऽत्र देव रक्षामिषात्त्वया । हन्यते पशुवत्सिद्धः परोपकृतिकर्मठः ॥ ३ ॥ ततो | वरमिमां बालामस्मै मा दास्म कर्हिचित् । एनं तथापि जीवंतं मुंच नो वचसा प्रभो ॥४॥ ततो.
॥१७॥
Page #175
--------------------------------------------------------------------------
________________
मलय
च
॥१७५॥
भाणि नृपेणेषा न गृह्णात्यपि नाम मे । वीक्षते संमुखं नैव जीवत्यस्मिन्नरे तथा ॥ ५॥ ममेमां तु विना बालामात्मा तिष्टति नो सुखं । पतितः संकटेऽमुष्मिन् भवामि तदहं कथं ॥६॥ । ततो जीवाभिधानेन मंत्रिणाभाणि निर्दयं । अहो किंचिन्न वक्तव्यं वराको म्रियतामयं ॥७॥ नरेश्वरोऽपि मंत्री च महापापावुभाविमौ । महिलामात्रकार्येण नररत्नं हतो यतः ॥८॥ कुरुतोऽन
र्थमेतौ यदुर्मती क्षारदंभतः। क्षार एवानयोर्मूर्ध्नि निश्चितं तद्भविष्यति ॥ ९॥ इत्यन्योऽन्यं ब्रुवाणः । * स लोकः स्वस्थानमीयिवान् । कुमारोऽपोष्टदेवानां चकार स्मरणं क्षणं ॥ १० ॥ हाहारवेण लोकानां * साई सुभटवेष्टितः । कुमारः काष्टनिचितां प्रतस्थेऽथ चितांप्रति ॥ ११ ॥ लोकानां हृदये शोकः । | कुमारश्च चितांतरा । प्रविष्टो निर्गतश्चाशु तेषामश्रुभरस्तदा ॥ १२ ॥ प्रज्ज्वालितो नृपायुक्तेः समं-1 ताज्ज्वलनो नरेः । सार्द्ध समस्तलोकानामंगेष्वसुखवहिना ॥ १३ ॥ प्रशशंस जनस्तस्य धीरत्वं ज्वलितेऽनले । सीत्कारमात्रमप्युच्चैरशृण्वन् भूपजन्मनः ॥ १४ ॥ अथ निर्वलितप्राये ज्वलने ॥१७५४ राजपूरुषाः । स्वामिने कथयामासुर्यथाविहितमात्मनः ॥ १५ ॥ तस्यां रात्रौ नृपं मुक्त्वा जोवामात्यं
*
*
*
Page #176
--------------------------------------------------------------------------
________________
मलय.
Hच सर्वथा । निःशेषे नगरे तत्र निद्रा कस्यापि नाययो ॥ १६ ॥ प्रभातसमये जाते स सिद्धःचरित्रं ॥१७६॥
क्षारपुट्टलं । कृत्वा शीर्षे समायासीस स्थान पुरे पुनः ॥ १७ ॥ दृष्ट्वा तं विस्मितो लोको जगादानंदितो भृशं । हहो सत्पुरुषेदं किं शीर्षे त्वं चागतः कुतः ॥ १८ ॥ तस्याश्चित्तेर्गृहीत्वाहं भस्म भूपस्य हेतवे । आयातोऽस्मीति कथयन् स ययौ राजमंदिरं ॥ १९ ॥ स रक्षामर्पयामास भूभृते कथयन्निति । प्रक्षिप त्वं निजे शीर्षे रक्षा रोगः प्रयातु ते ॥ २० ॥ राजोचे किमहो सिद्धान दग्धस्त्वं चिताग्निना । कुमारोऽचिंतयच्छद्म कर्त्तव्यं छझिनो ननु ॥ २१ ॥ ऊचे चाहं नराधीश! दग्धः | सत्वेन मे पुनः । समायाताः सुरास्तत्र सिक्ता तैः सुधया चिता ॥ २२ ॥ जीवितोऽहं पुनस्तेन गृहीत्वा भस्मपलं । तव योग्यमिहायातः करु त्वं निजजल्पितं ॥ २३॥ राजा दध्यौ जनानां हिचयित्वा । दृशो बहिः । स्थिते धूत्तेऽत्र चित्याया ज्वालितो ज्वलनो भटैः ॥ २४ ॥ ज्ञात्वाथ दयितं तत्रायातं मलसुंदरी । आरक्षकयुता प्राप्ता हृष्टा चोत्कंठिता भृशं ॥ २५॥ एकांतं कारयित्वा च सर्व पप्रच्छ तंप्रति । प्रविष्टोऽपि कथं नाथ न दग्धस्त्वं चिताग्निना ॥ २६ ॥ मंद मंदं वभाषे स प्रियेऽहं निर्ययो
॥१७६
Page #177
--------------------------------------------------------------------------
________________
मलय-
चरित्रं
॥१७७॥
यदा । सुरंगया द्रुतं तस्मादंधकूपाद्भयंकरात् ॥ २७ ॥ सुरंगाया मुखे तस्या गुर्वी विरचिता चिता। प्रविष्टे मयि तन्मध्यं यदा प्रज्वालितोऽनलः ॥ २८ ॥ सुरंगायास्तदा द्वारमुद्घाटयेतः प्रविश्य च। पुनर्विधाय तद्द्वारं तथैवाहं स्थितोतरा ॥ २९ ॥ ____ ज्वलन् ज्वलन् चितावहौ निर्वाणे द्वारमादरात् । उद्घाट्याहं च निर्गत्य क्षेमेणात्र समागम
३०॥ इदं गुह्यं त्वया कांते प्रकाश्यं नैव कस्यचित् । येनैव भूपतिर्दुष्टो मम छिद्राणि पश्यति । ॥३१॥ अत्रांतरे समागत्य नृपेणाभाणि सिद्ध भोः। अद्यमां भोजयात्मीयां भार्यां मलयसुंदरीं ॥३२॥ कथयित्वा ततस्तेन दयिता भोजिता निजा। पश्चादुक्तं मया राजंस्तव कार्यमसाध्यत ॥३३॥ तन्मां प्रहिणु गच्छामि भार्यामादाय संप्रति । सिध्यतात्प्रतिपन्नं ते माऽनेशत्सूनृतं व्रतं ॥ ३४॥ नृपेण प्रेषिता दृष्टिर्जीवामात्यस्य संमुखं । क्षणं विमृश्य मंत्री स ततो लग्नः प्रजल्पितुं॥३५॥ अहो | सिद्ध त्वया तावत्कृतमेकं प्रयोजनं । द्वितीयं चापि भूपस्य कुरु सत्वमहोदधे ॥ ३६ ॥ पुरस्यास्यैव नेदिष्टे छिन्नटंकाभिते गिरौ। चूतवृक्षः समस्त्यस्य प्रस्थमारोह्यमुच्चकैः ॥३७॥ उपरिष्टात्तस्य चूतस्य |
॥१७७॥
Page #178
--------------------------------------------------------------------------
________________
मलय.
चरित्रं
॥१७८॥
देया झंपा ततस्त्वया। फलान्यादाय दातव्या पुन.पा भुवंप्रति ॥३९॥ पश्चादत्र समागत्य फलान्येतानि भूभजे । अर्पणीयानि येनास्य पित्तपीडोपशाम्यति ॥ ४०॥ ततो दध्यौ कुमारोऽयं क्षुद्रादेशोऽतिदुष्करः । मर्त्तव्यं हि मया तत्र बुद्धिः कापि न विद्यते ॥ ४१ ॥ कार्येऽस्मिन्नकृतेऽनाप्तभार्योहं मृत एव तत् । द्वाभ्यामपि प्रकाराभ्यामथ मृत्युः स्थितं मम ॥ ४२ ॥ कुतोऽपि चेद्विधिवशारक्षुद्रादेशं करोम्यमुं । तज्जीवितं कलत्रं च द्वयमप्यस्ति मेऽधुना ॥ ४३ ॥ ध्यात्वेत्युवाच हे मंत्रिन्। राजकार्य करोम्यदः । इति ब्रुवन् कुमारो द्रागुत्तस्थावासनाद् द्रुतं ॥४४॥ पतत्सु दुःखपूरेण दयितानयनाश्रुषु । कुमारश्छिन्नटंकाख्यं प्रतस्थे तं गिरिप्रति ॥ ४५ ॥ यथायथाद्रिमारोहत्कुमारः स तथा | तथा । लोकानां हृदये शोको हर्षश्चामात्यभूभुजोः॥ ४६ ॥ पर्वताग्रं स आरुढ उदयादिमिवार्यमा। ततो नृपनरैस्तस्य दूरे चूतः स दर्शितः ॥४७॥ न्यायस्थितेन यत्किंचिन्मयास्ति शुभमर्जितं। ततस्तस्य प्रभावेण सफलं मेऽस्तु साहसं ॥ ४८ ॥ इति जल्पन रसालं तं लक्ष्यीकृत्य स साहसी। झंपासंपातमातेने लोकहाहारवे सति ॥ ४९ ॥ पतन् वेगेन शृंगात्स क्षणेनागाददृश्यतां । कुमाराऽहि
॥१७८०
Page #179
--------------------------------------------------------------------------
________________
मलय
॥ १७९॥
1101110024820011101
तकर्तॄणां मूलतः पुण्यराशिवत् ॥ ५० ॥ अहो अन्याय आः पाप मिलितानि पृथक् पृथक् । भूत्वा कचिद्भविष्यति गतान्यमिलितानि ही ॥ ५१ ॥ इति ब्रुवंतस्ते सर्वे शंकमानास्त्वमंगलं | नरेंद्रस्य पुरस्यापि व्यावृत्त्य स्वगृहान् ययुः ॥ ५२ ॥ राजपुंभिः समाख्याते निःशेषे नृपमंत्रिणौ । कृतार्थ मन्यमानौ स्वं गमयामासतुर्निशां ॥ ५३ ॥ संजातेऽथ प्रभाते स सिद्धो मध्ये पुरं वहन् । शिरस्याफलापूर्ण करंडं पुनराययौ ॥ ५४ ॥ महात्मा जीवितो नूनमेष देवानुभावतः । कृतभृपाल कर्त्तव्यः क्षेमेणात्र समागतः ॥ ५५ ॥ ब्रुवाणैरिति हृष्टास्यैर्विस्मितैर्मिलितैः पथि । अनेकधा पृच्छयमानः स्थाने स्थाने पुरीजनैः ॥ ५६ ॥ पृष्टव्यो नाधुना किंचिद्युष्माभिस्तानिति ब्रुवन् । जनैः परिव्रतो राज्ञः समीपे स ययौ पुमान् ॥ ५७ ॥ त्रिभिर्विशेषकं ॥ कृष्णास्येनातिभीतेन विस्मितेन च भूभुजा | | यावन्नाभाषितः किंचित्स पुमांस्तत्र संसदि ॥ ५८ ॥ मंत्रिणा तावदाख्यायि कृत्वा कार्य सुदुष्करं । हे सिद्ध त्वं किमायासीः कुशलेनात्र सत्वरं ॥ ५९ ॥ एवमित्यालपन्नेष शीर्षादुत्तार्य मुक्तवान् । सहकारकरंडं तं तयोरासीनयोः पुरः ॥ ६० ॥ ऊचे चैतानि चूतस्य फलान्यादध्वमत्त च । यूयं कुटुंब
1
*01*86-2017-48284888881718200114
चरित्रं
॥ १७९॥
Page #180
--------------------------------------------------------------------------
________________
मलय.
॥१८॥
संयुक्ताः पित्तं शाम्यंतु सर्वथा ॥ ६१ ॥ भीताः सर्वेऽपि मौनेन यावत्तस्थु पादयः । तावदुद्घाटयांचक्रे सिद्धेनाम्रकरंडकः ॥ ६२ ॥ द्वित्राण्यादाय चूतानि भूपमापृच्छ्य चागमत् । पावें मलय सुंदर्या दुःखिताया नृपात्मजः ॥ ६३ ॥ ततोऽसौ हृष्टहृदया मयूरीव धनागमे । प्रतिपत्तिं विधायोच्चेः पप्रच्छोदंतमेतकं ॥ ६४ ॥ स स्माह वल्लभे! पूर्व यो योगी वह्निकुंडके । दग्धः परिचितो मे स मृत्वात्र | व्यंतरोऽभवत् ॥ ६५ ॥ स चूते निवसत्यत्र भागधेयेन नौ प्रिये । प्रजल्पन्निपतंश्चापि तेनाहमुपल| क्षितः॥ ६६ ।। स्वकराभ्यां ततस्तेन धृतोऽहं चपलं पतन् । उक्तश्चोपकृतेः कर्त्ता मा भैस्त्वं नृपनंदन! X॥ ६७ ॥ आत्मीयः कथितस्तेन वृत्तांतः स्वो मयापि च । इति संलपतो रात्रिय॑तीयायावयोर्द्वयोः ।
॥६८ ॥ व्यंतरेण ततस्तेनाभाणि त्वं भो भवातिथिः । कुमारेष्टातिथे किं किं तवातिथ्यं करोम्यहं ॥ ६९ ॥ मयोचे कार्यसंसिध्ध्या कंदर्पस्य नरेशितुः । निर्मूढार्गर्यथाहं स्यां विधेहि त्वं तथा सुर! ॥ ७० ॥ ततोऽभाणि सुरेणैष नृपतिस्त्वां जिघांसति । शिक्षयाम्यहमेनं तद्यदि ते संमतं भवेत् |॥७१॥ मयोक्तमियताप्येष विरुद्धव्यसनाद्यदि । न निवर्त्यति तत्सर्वमपि तस्य विधास्यते ॥७२॥
॥१८॥
Page #181
--------------------------------------------------------------------------
________________
मलय
॥१८॥
यदा कदापि दुःसाध्यं किंचित्ते स्यात्प्रयोजनं । तदाहं स्मृतमात्रोऽपि करिष्यामि सहायता | ॥ ७३ ॥ इत्युक्त्वा तेन चानीय कुतोऽप्येकः करंडकः। गृहीतैश्शूततस्तस्मात्कलैराम्रफलैर्भूतः ॥७४॥ गृहीत्वाथ करंडं तं मां चागानगराइहिः । स देवोऽवददेवं च प्रति मां तत्र संस्थितः ॥७५॥ कुमारनं करंडं त्वं नीत्वार्पय महोपतेः । समेष्यामि त्वया सार्द्धमहमंतर्हितः पुनः ।। ७६ ।। तत्र प्राप्तस्य यद्यन्मे भविष्यत्युचितं पुनः। तत्तत्सर्वं करिष्यामि तस्य प्रच्छन्नसंस्थितिः॥ ७७॥ मयानीय करंडः स ततो राज्ञे समर्पितः। अनुज्ञाप्य च भूपालमहं पश्चादिहागमं ॥७८॥ ततस्तस्य करंडस्य मध्यादच्छलितः किल । नृपं खादाम्यमात्यं वा पुनः पुनरिति स्वरः ॥ ७९ ॥ सिद्धोऽयं निश्चितं कोऽपि गूढात्मा सिद्ध एव यत् । दुष्कराण्यपि कार्याणि करोतीशि लीलया ।। ८० ॥ तदत्र फलदंभेन नूनमेषा विभीषिका । काप्यानीयामुना मुक्ताऽत्रास्माकं क्षयकारिणो ॥ ८१ ॥ जल्पंतमिति तं भूपं चकितं सचिवो हसन् । विभीषिकामुखे धूलिस्तदोच्चैः कथयन्निति ॥ ८२ ॥ अहंयुर्वार्यमाणोऽपि यावतस्यांतिकं ययौ । तावच्छुश्राव तं शब्द स मृत्योर्दुदुभेरिव ।। ८३ ॥ युग्मं ॥
॥१८१॥
Page #182
--------------------------------------------------------------------------
________________
मलय.
परिक
॥१८२॥
___ ततो यावत्वहस्तेन तेनाथ फलवांछया । द्वारमुद्घाटितं तस्य खस्याऽपुण्यनिधेरिव ॥ ८४ ॥ तावत्कृतांतधाटीव त्राप्तयंती जनं द्रुतं । वज्रानलमहाज्वाला तन्मध्यादुत्थिता पुरः ॥ ८५॥ दग्धः पतंगवदुष्टस्तया वज्राग्निकीलया। सहसा सचिवः सैष जीवौ निर्जीवतामगात् ॥८६॥ लग्नः काष्टेषु सौधस्य दग्धुं प्रारब्धपावकः । ततो भीतेन सिद्धः स नृपेणाकारितो द्रुतं ॥ ८७॥ मद्गृह्मण | सुरेणात्र कृतं किंचिद्भविष्यति । चिंतयन्निति सिद्धः स समागाद्राजसन्निधौ ।। ८८॥ उदित्वा सर्वमेतस्मै राज्ञाऽवादि प्रसद्य भोः । सिद्धास्मास कृपां कृत्वाऽदः शांतिं नय विडवरं ॥ ८९॥ भविष्यति कथं शांतिरिति चिंतयतामुना । सिद्धेनाक्षेपि तत्रांबु शांतोऽग्निः सर्वथा ततः॥ ९० ॥ पिहितोऽथ | | करंडः स क्षेमेणास्थात्तथैव च । तस्यासन्ने परं कोऽपि भीत्या नास्थात्कथंचन ॥ ९१ ॥ अथोराव्य | करंडं तं स सिद्धः सात्विकाग्रणीः । ततः क्षेमेण जग्राह सहकारफलोत्करं ॥ ९२ ॥ वहस्तेनार्पयामास राज्ञे विस्मितचेतसे । अन्येभ्योऽपि परं राजा नाग्रहीत्तानि भोतितः ॥ ९३ ॥ धीरयित्वाथ | सिद्धेन ग्राहितस्तानि भूपतिः। महामात्यपदे तस्याऽतिष्टिपज्ज्येष्टनंदनं ॥ ९४ ॥ नृपः पप्रच्छ हे
॥१८E
Page #183
--------------------------------------------------------------------------
________________
मलय
॥१८३॥
12804891610080107610
सिद्धोच्छलितं किमिदं भयं । येनैवं गमितो मार्ग महामात्यो ममेष हा ॥ ९५ ॥ सिद्धः स्माह नरा धीश | तवाऽन्यायतरोरयं | अंकूरोऽतः परं पुष्पं फलं चानुभविष्यति ॥ ९६ ॥ यतो ये पालयत्यत्र नृपा न्यायं महीतले । नाप्नुवंत्यापदां लेशमपि ते स्फीतसंपदः ॥ ९७ ॥ ततो विसृज मामद्य स्वभार्यासंयुतं नृप । पालयासादितं राज्यं निष्प्रत्यूहमिदं कुरु ॥ ९८ ॥ सामंताद्यास्ततः प्रोचुः कुरु स्वामिन्निदं वचः । अनयेनैष यत्साधुर्युक्तः कोपयितुं न हि ॥ ९९ ॥ ततो मलयसुंदर्यामनुरागवशंवदः । नृपो दध्यावसो सिद्धः शक्तिमान्मंत्रतंत्रवित् ॥ ४०० ॥ एष बाह्यानि कार्याणि साधयामास लीलया । कारयामि ततः स्वांगे किंचित्कार्यं सुदुष्करं ॥ १ ॥
horse तथा नांगं यथायं कारयिष्यति । पश्चादकृतकार्यस्तां कथं याचिष्यते प्रियां ॥ २ ॥ एवं कृतेऽत्र मे किंचिन्निंदापि न भविष्यति । ध्यात्वेत्युवाच हे सिद्ध | अर्पयिष्यामि ते प्रियां ॥ ३ ॥ किंतु त्वं बहुसामर्थ्यस्तवासाध्यं न किंचन । तृतीयं कुरु कार्यं तत् पूर्वं यन्मेऽस्ति मानितं ॥ ४ ॥ पश्याम्यहं स्वनेत्राभ्यां सर्वांगं न तु पृष्टकं । तत्त्वं कुरु तथा वोक्षे यथा तदपि मध्यवत् ॥
५ ॥
2901408141880
चरित्रं
॥१८३॥
Page #184
--------------------------------------------------------------------------
________________
मलय
॥१८४॥
क्षुद्रादेशानहो एष वितरन्नैव तिष्टति । ध्यायन्निति कुमारः स साक्षेपमिदमब्रवीत् ॥ ६ ॥ नेक्षते कोऽपि पृष्टं स्वमसद्ग्राहस्तदेष किं । स्वपृष्टदृष्टौ ते कीहक् कार्यसिद्धिनराधिप ।। ७॥ ततः सिद्धो नरेंद्रस्य ग्रोवानाडौं तथा बलात् । आचकर्षातिरोषेण दंतैर्दैतान्निपीडयन् ॥ ८॥ यथा भ्रांत्वा मुखं जातं घंटास्थानेऽस्य तत्क्षणात् । मुखस्थाने पुनयंत्र न्यस्तेवाथ कृकाटिका ॥ ९ ॥ विलोकय निजं पृष्ट सिध्यत्विष्टं नरेंद्र।ते । इति जल्पति सिद्धे स चुकोप सचिवो नवः ॥ १० ॥ अन्यायकूटवसते हंहो धूर्तशिरोमणे । हतो मजनकस्तावज्जीवो मंत्रीश्वरस्त्वया ॥ ११ ॥ अस्माकं पश्यतां राज्ञो दुःखावस्थाप्यसौ कृता । भविष्यतीह किं किं न ततस्त्वत्तोऽसमंजसं ॥ १२ ।। इतश्चाकर्ण्य वृत्तांतं तं सर्वमपि भूपतेः । भीतास्तत्राययुर्घपभार्याः सर्वा अपि द्रुतं ॥ १३ ॥ दृष्ट्वा ताः स्वामिनं दुःस्थमपूर्वाकारधारिणं । प्रक्षिपंत्यो मुखे पंचाप्यंगुली रोदनान्विताः ॥ १४॥ अतिदीनस्वरेणैवं सिद्धस्याभिमुखं जगुः । कोपं मुंच प्रसीदाशु सुसाधोऽस्मासु संप्रति ॥ १५ ॥ यादृशोऽभन्नृपो मृर्त्या तादृशं कुर्वमुं
Fu१८॥ पुनः । अस्मभ्यं पतिभिक्षा त्वं देहि कारुण्यमंदिर ॥ १६ ॥ त्रिभिर्विशेषकं ॥ प्रत्यक्षं सर्वलोकानामेष
Page #185
--------------------------------------------------------------------------
________________
मलय- ॥१८॥
दुःखं हि संगतः । परिणामं निजं दुष्टं त्यक्षतीति विचिंतयन् ॥ १७ ॥ सिद्धो जगाद यथेष स्वपाः | | दाभ्यां पुराबहिः । संस्थितं निनमानम्य पुनरागच्छतोह च ॥ १८॥ युग्मं ॥ सज्जितांगस्तदेष स्यात् | पतिवों नान्यथा पुनः । ततोऽशक्तोऽपि भूपः स तत्र गंतुं प्रचक्रमे ॥ १९ ॥ कोतृहलेन पुलोंके चटि| तेऽदृगृहादिषु । स्थाने स्थाने तथा पुंजोभूते भूपश्चचाल सः ॥ २० ॥ ____ऋजुपद्भ्यामचालीच्च अपश्यन्मार्गकं पुरः। पदे पदे स्खलन् राजा दुःखेन महता ययौ ॥२१॥ विपरीतांगपादेन पश्यन्मार्ग चचाल सः । ययौ तथापि दुःखेन प्रेरणाभां विडंबयन् ।। २२ ॥ द्वाभ्यामपि प्रकाराभ्यां जनयन्निति कोतुकं । केषां दुःखं च केषांचित् स गत्वा पुनरागमत् ॥ २३ ॥ प्रत्यक्षं सर्वलोकानां पापोऽयमिति न्यक्कृतः । निर्वय॑त्यधुना नूनं दुष्टादध्यवसायतः ॥ २४ ॥ ध्यायन्निall त्यपरां नाडी कंधरायाश्चकर्ष सः । नरेंद्रस्य ततो वक्त्रं वलित्वा स्थानमागतं ॥ २५॥ अवरोधस्ततः | सिद्धं प्रशशंस प्रमोदभाक् । ऊचे च प्रार्थयस्खाहो यत्ते किंचन रोचते ॥ २६ ॥ स स्माहैकामिमामेव | भार्यां मलयसुंदरों । मह्यं दापयतास्तीह यदि शक्तिलवोऽपि वः ॥ २७ ॥ ततस्ताभिर्भृशं प्रोचे
॥१८५॥
Page #186
--------------------------------------------------------------------------
________________
मलया।
चरित्रं
लय- प्रत्युचे न पुनर्नृपः । दयौ देया कथं स्थाप्या यांती मलयसुंदरी ॥ २८ ॥ अत्रांतरे समुत्तस्थौ मंदुः।
|| रायां हताशनः । दारुणः प्ररयन ज्वालासहस्रैर्गगनांगणं ॥ २९ ॥ ततः प्रोचे नरेंद्रेण वरो मम ॥१८६॥
| तुरंगमः । दह्यते सिद्ध तं कर्ष कुरु तुर्य प्रयोजनं ॥ ३०॥ प्रियामादाय गच्छेस्त्वं पश्चादथैव ||
वांछया । ततोऽवत जनोऽद्यापि कुग्राहं न नृपोऽस्यति ॥ ३१ ॥ एतावतापि यद्दुष्टाध्यवसायं | जहाति न । पापोऽयं तदमुष्यात्र योग्यं कर्तुं करोमि तत् ॥ ३२ ॥ ध्यायन्निति कुमारोऽथ प्रवेष्टुं तं । * हविर्भुजं । उत्पन्नद्विगुणोत्साहो बभूव प्रगुणः क्षणात् ॥ ३३ ॥ हाहाकारपरे लोके बहुधा वारयत्यपि।।
मनसा भूपतिं भूरि निंदत्याक्रोशति क्रुधा ॥ ३४ ॥ कुमारः स्मृतदेवः स चिंतितात्ममनोरथः । पतंः | * गवत्पपातानो लोकानामश्रुभिः समं ॥ ३५ ॥ युग्मं ॥ संतुष्टे नृपतौ लोके स्फुरच्छोकभरे तथा । | क्षणमात्रेण सिद्धः स निर्ययो ज्वलनात्ततः ॥ ३६ ॥ वासवाश्वोपमाश्चाधिरूढोऽत्यंतवपुर्महः । संवी| तदिव्यवसनः सर्वालंकारभासुरः ॥ ३७॥ जनयन् विस्मयं सिद्धो वक्तुमेवं प्रचक्रमे । ददद्धर्षवि- १८६॥ षादौ च व्यत्ययाल्लोकभूपयोः ॥३८॥ युग्मं ॥ अहो एषा ज्वलद्वह्निपवित्रा सर्वकामदा । भूमियत्प- |
Page #187
--------------------------------------------------------------------------
________________
मलय
॥ १८७॥
5010014608484604470000696
तितोऽत्राहमश्वोऽप्येवं बभूव च ॥ ३९ ॥ आवयोर्न कदापीह रुग् जरा च मृतिस्तथा । भविष्यत्यन्य| दप्यत्र प्रविष्टैरिष्टमाप्यते ॥ ४० ॥ ततस्तत्र प्रवेशाय राजान्येऽपि समुद्यताः । सिद्धेनोक्तं ततो भो भोः क्षणमेकं विलंब्यतां ॥ ४१ ॥ पूजयाम्यनलं यावद्विधिवत्तोर्थमप्यथ । आनाय्याज्यादि चिक्षेप कूटमंत्रपुरस्सरं ॥ ४२ ॥ अहं पूर्व प्रवेक्ष्यामीत्युक्त्वा ध्यात्वा च वांछितं । प्राविशत्सहसा राजा सचि वोऽपि ततो द्रुतं ॥ ४३ ॥ कुमारो वारयामास सर्वान् प्रविशतः परान् । विलंब्यतां क्षणं राजमंत्रिनिर्गम ईक्ष्यतां ॥ ४४ ॥ न निर्गतौ चिरेणापि यावत्तौ तावदूविवान् । जनः सिद्ध यथा त्वं किं नायातौ नृपमंत्रिणौ ॥ ४५ ॥ सोऽवोचज्ज्वलनात् किं भोः कदाचित्कोपि निर्गतः । अहं तु कृतसान्निध्यः संतुष्टेन सुपर्वणा ॥ ४६ ॥ जनो जगाद हुं ज्ञातं वैरं स्वं वालितं त्वया । फलितोऽन्यायवूक्षोऽयं सपुत्रामात्यभूपयोः ॥ ४७ ॥ सामंताद्यैस्ततस्तत्र मंत्रयित्वा महानरैः । अराज्यापरे राज्ये सिद्ध एव कृतो नृपः ॥ ४८ ॥
ततोऽसौ पालयन् राज्यं न्यायेन जनसंमतः । सिद्धराज इति ख्यातोऽरिवर्ग दमयन्नभूत् ॥४९॥
1898
चरित्रं
॥ १८७॥
Page #188
--------------------------------------------------------------------------
________________
मलय
[[oા
3000000146
आगंतव्यं त्वया कार्ये स्मृतेन विषमे पुनः । इत्याभाष्य स सिद्धेन विसृष्टस्त्रिदशोऽगमत् ॥ ५० ॥ | देशांतरादथायातो बलसारः स सार्थपः । तत्रोपायनमादाय नृपस्य मिलितो मुदा ॥ ५१ ॥ तेनोपलक्षिता तत्रासीना मलयसुंदरी । तयापि सार्थवाहः स ततो भीतो गृहं गतः ॥ ५२ ॥ अहो द्वीपांतरात्तस्मादिहैषा कथमागता । भार्याभावेन राज्ञोऽस्य कथं संघटिता तथा ॥ ५३ ॥ मयास्या यत्कृतं तच्चेद्राज्ञेऽसौ कथयिष्यति । शरणं मरणं तन्मे स दध्याविति दुःखितः ॥ ५४ ॥ ऊचे मलयसुंदर्या बससारो नृपैष सः । अहं कदर्थिता येन गृहीतोऽस्ति सुतश्च मे ॥ ५५ ॥ मुद्रितानि यानानि सकुटुंबो धृतोऽथ सः । राज्ञा तस्यापराधोऽपि प्रोक्तस्तेनेति चिंतितं ॥ ५६ ॥ मोक्षो नैवास्ति मे किंतूपाय एकोऽत्र विद्यते । स सिद्धिं याति चेत्पुण्यैर्नूनं क्षेमं तदेव मे ॥ ५७ ॥ राज्ञोऽस्य सबलो वैरो सूरः परिचितो मम । चंद्रावत्याः पुरः स्वामी श्रीवीरधवलोऽपि सः ॥ ५८ ॥
निर्जित्यैनं नृपं मां स मोचयिष्यति सांप्रतं । तस्याहं मानयाम्यष्टौ द्रम्मलक्षाणि मानुषैः ॥ ५९ ॥ अष्टौ द्वीपांतराचे चानीताः संति गजा वराः । कथापयामि तस्याहं तानप्युत्तमलक्षणान्
386-48-400*488888
चरित्रं
॥१८८॥
Page #189
--------------------------------------------------------------------------
________________
मलय
॥ ६० ॥ दक्षः सोमाभिधस्तेन प्रेषितो निजपूरुषः। शिक्षयित्वा ततः सर्व श्रीवीरधवलांतिके ॥६॥ IX गच्छतार्द्धपथे तेन रौद्राटव्यामुभावपि । प्राप्तौ तौ वीरधवलसूरपालाभिधी नृपो ॥६२॥ द्वयोरपि तयो॥१८॥
येन राज्ञोलोंकमुखान्मृषा । शुद्धिर्मलयसुंदर्या जाता युगपदीदृशी ॥ ३ ॥ रोद्राटव्यां यतो दुर्गति|लकाख्यमहागिरौ । भीमपल्लीपतेः पार्श्वेऽस्ति सा मलयसुंदरी ॥ ६४ ॥ वखराज्यात्ततस्तत्रायातो | द्वावपि भूपती। ताभ्यां पल्लीपतिः सोऽथ लीलया दुर्जयो जितः ॥६५॥ वीक्षिता तत्र सर्वत्र ताभ्यां मलयसुंदरी। किंतु तस्याः पदमपि । दुर्लभाया अलाभि न ॥ ६६ ॥ नरेंद्रौ तौ ततो याव-13 द्यास्यतः स्वपुरंप्रति । तावत्सीमेन विज्ञप्तः श्रीवीरधवलो नृपः ॥ ६७ ॥ तथा तथोदितं सर्व बलसा| रस्य वाचिकं । गज्ञा वीरधवलेन द्रुतमंगीकृतं यथा ॥ ६८ ॥ तेना? यच्छता ख्यातं सूरपालाय
भृभुजे । सर्व बहु मतं तेनाप्युल्लसल्लोभवार्द्धिना ॥ ६९ ॥ सदावयोरिदं वैरिगेहं कमपि तन्नवं । | हत्वामुं नृपमेतस्य सर्वस्वं गृह्यतेऽधुना ॥ ७० ॥ मंत्रयित्वेति तो सिद्धराजस्योपरि भूपती । असं-12 | ख्यबलसंयुक्तौ प्रचेलतुरुभावपि ॥ ७१ ॥ प्राप्ती सागरतिलकपुरादारान्नरेश्वरौ। कंपयंतौ भुवं सैन्य
Page #190
--------------------------------------------------------------------------
________________
मलय- भारैः कातरचित्तवत् ॥ ७२ ॥ दत्वा शिक्षा ततो दूतस्ताभ्यां प्राक प्रहितो हितः । सागरतिलका
ख्यस्य नगरस्य नरेशितुः ॥ ७३ ॥ दूतस्तत्र गतो द्वारपालेनांतः प्रवेशितः । कृत्वा प्रणाममेवं तं सिद्धराजं व्यजिज्ञपत् ।। ७४ ॥ पृथ्वीस्थानाधिपः शूरः सूरपालो नरेश्वरः । चंद्रावतीपुरोस्वामी श्रीवोरधवलोऽपि च ॥७५॥ तो द्वावपोह देव त्वामभियोढुं निरर्गलं। आयातो प्लावयंतो क्ष्मामिव
पूर्वपरांबुधी ॥ ७६ ॥ बलसारस्त्वया योऽस्ति गृहीतः सार्थनायकः । तेन सार्द्ध महास्नेहोऽनयोहि | * नृपयोरपि ॥७७ ॥ सर्वेषां बांधवा दानावदान्या व्यवहारिणः। वर्षतो वारिदाः कं न प्रीगंति मधुर
स्वराः ॥७८॥ मित्रवबंधुवत्पुत्रवदमुं व्यसनस्थितं । उपेक्षेते कथं सार्थवाहमस्मत्प्रभू प्रभो॥७९॥ बलसारोऽयमावाभ्यां कृतस्नेहो भृशं सह । कुलिनो व्यवहारी च तन्मोक्तुं देव युज्यते ॥ ८॥
कथापयत इत्येतावस्माकं स्वामिनी तव । मुच्यतामेष सत्कृत्य त्वया राज्यं च भुज्यतां ॥८॥ | क्षम्यतामपराधोऽपि तस्यैकोऽर्थवतो भृशं । छिद्यते फलितो वृक्षः किं पत्रैर्दूषितांगणः ॥ ८२ ॥ कक्षीकृतोऽस्मदीशाभ्यां दुर्निग्राह्योऽस्त्ययं धनी । गर्जत्सिंहं वनं दृष्टुमपि किं कुंजरः क्षमः ॥ ८३ ॥
Page #191
--------------------------------------------------------------------------
________________
मलय
॥१९१॥
980418300146074260840
शूरोऽप्यल्पबलोऽसि त्वं तौ चासंरव्यबलौ नृपौ । अपारे पारावारेऽस्मिन् मा मृस्त्वं सक्थुमुष्टिवत् ॥ ८४ ॥ मोचयिष्यत एवैनं त्वां पुनः शिक्षयिष्यतः । नृपौ द्वावपि सिंहे हि सज्जितांह्रौ गजेन किं ॥ ८५ ॥ मास्मभूराततायी त्वं लंकेश इव मा मुँहुः । दीर्घ चिंतय कार्य चार्जितं राज्यं चिरं कुरु ॥ ८६॥ इति दूतमुखात्सर्वं श्रुत्वा सिद्धनरेश्वरः । जनकश्वसुरौ तत्र ज्ञात्वायातौ च गूढहृत् ॥ ८७ ॥ हर्षेण प्रोल्लसद्रोमा रसेनेव रणोद्भवा । कृत्रिमाटोपसंयुक्त दूतंप्रति जगाविति ॥ ८८ ॥ युग्मं ॥ यदि दूत प्रभृ ते तौ बहुसैन्यावुभावपि । तत्किं न द्विभुजौ नैकदेहो किं वा न सैनिकैः ॥ ८९ ॥ रविकोऽपि ताराणां माहात्म्यं ग्रसते न किं । गजेंद्राणां न किं दर्प हरत्येकोऽपि केसरी ॥ ९० ॥ अभीष्टोऽपि सुतो दुष्टः शिक्ष्यते न्यायिभिर्न किं । किं चेष्टो भवतामेष यद्यस्माकं ततः किमु ॥ ९१ ॥ बलिभिः कलितौ मूर्ध्नि पलितौ न्यायवादिनो | त्वदीशौ मोघयंतौ तं लज्जेते नापराधिनं ॥ ९२ ॥ स्वीकृतान्यायिपक्षौ तौ कीदृशौ युधि मे पुरः । प्रदत्तोलूक संचारनिशातिमिरवद्रवेः ॥ ९३ ॥ विक्रामति हरौ कीदृक् स्फुरणं हरिणीशिशोः । विद्युत्पाते परित्राणं किं वृक्षेण गृहेण वा ॥ ९४ ॥ शिक्षणीयोऽत्र
Kip Kop K B D d
चरित्रं
॥ १९१७
Page #192
--------------------------------------------------------------------------
________________
मलय
॥१९२॥५
1-4300400911091109
रंकोऽथ राजाप्यन्यायतत्परः । राजधर्मोऽन्यथा कीदृगस्माकं न्यायकारिणां ॥ ९५ ॥ त्वत्स्वामिनोस्तदन्यायवतोर्नस्तप्तिलीनयोः । कर्त्तव्यास्ति रणे शिक्षा सा कौक्षेयकसाक्षिका ॥ ९६ ॥ रणाजिरे तयोः सर्वानचिंतितमनोरथान् । पूरयिष्यामि हे दूत ! राज्ञोः सपरिवारयोः ॥ ९७ ॥ तथाहि सज्जयस्यैतौ प्राप्तश्चाहमिति ब्रुवन् | शीघ्रं सांग्रामिकीं ढक्कां ताडयामास सिद्धराट् ॥ ९८ ॥ कथयित्वा रहस्य तद्राज्ञी मलयसुंदरी । आज्ञादानेन तत्रैवावासे संस्थापितामुना ॥ ९९ ॥ चतुरंगचमूयुक्तो रणरंगेभसंस्थितः । सिद्धराजः प्रमोदेन पूरितो निःसृतः पुरात् ॥ ५०० ॥ रणतूर्यरवोऽथाभूत्सैन्ययोरुभयोरपि । सर्वान् बधिरयन् लोकान् ब्रह्मांडं स्फोटयन्निव ॥ १ ॥ ...
નીલોડો
विविशे ते रसेनाजेर्युयुधाते उभे बले । वर्ण्यमाने महाभटैः सुभटानां पराक्रमे ॥ २ ॥ शस्त्रतेजोजला क्रीडद्राजहंसाऽसिवीचिका । पुंडरीकयुताराजदाजिभूः सिंधुवत्तदा ॥ ३ ॥ वचनस्य वचो - घातं घातस्यातिसुदुस्सहं । सिंहनादं तथा सिंहनादस्यापि भटा ददुः ॥ ४ ॥ गोत्रं जातिर्भुजादंडविक्रमोदद्भुतकर्म च । प्रोद्घटयंते मिथस्तत्र जयश्रीलंपटैर्भटैः ॥ ५ ॥ वीरोत्तमांगचिकुरा रणरंगो
194140474098
चरित्रं
॥१९२॥
Page #193
--------------------------------------------------------------------------
________________
चरित्र
मलय
॥१९३॥
त्थिता बभुः । मनःप्रज्वलितक्रोधानलोत्थधूमपुंजवत् ॥ ६ ॥ संग्रामरसरोमांचेर्भिन्नादेशानवायुधैः ।। मध्यभेदो यतो बाह्यभेदात्स्यादप्रतिक्रियः ॥७॥ कृपाणे बिंबितेऽप्यंगे कंपे वीरव्रतांककृत् । इत्याकृष्य कृपाणांस्ते माधुन्वन् सुभटोत्तमाः ॥ ८॥ खाँगनोत्सुकैरेभिरहं तिमिरवान् कृतः। ररक्षार्कः करव्याजाम्रियमाणान् भटानिति ॥ ९॥ रथिनो रथिभिः साई सादिनः सादिभिः सह । गजारोहा गजारोहः समं तत्र दुढौकिरे ॥१०॥ शरैरंतरिते सूर्ये रणे रात्रिकलान्विते । अन्योऽन्यश-x स्त्रसंघद्यानयो भांतिस्म दीपवत् ॥ ११ ॥ प्रसरहाणसूत्कारे रणद्भल्लीभयंकरे । घूघूयमानसिल्लोघे| खड्गखाट्कारदारुणे ॥ १२ ॥ मूर्छच्छुरीछणत्कारे दंडभाट्कारभीषणे । त्रटत्त्रनितिकुर्वाणतनुत्राणगणे रणे ॥ १३ ॥ कंपिताः कातराः कामं शूराश्चोच्छ्वसिता भृशं । उद्धषितीगरोमीणः कृतपक्षा इवाजये ॥ १४ ॥ त्रिभिर्विशेषकं ॥ ____खड्गाखड्गि क्वचित्तत्र दंडादंडि शराशरि । कुंताकुंति तथा कापि प्रावर्तत गदागदि ॥१५॥ केशाकेशि तथा क्वापि दंतादंति तलातलि । मुष्टामुष्टि तथा वापि मुद्गरामुगरि क्वचित् ॥ १६ ॥
सुधा
..
.
.
॥१९३१
मतालात
Page #194
--------------------------------------------------------------------------
________________
॥१९४॥
मलय- ॥ युग्मं ॥ वर्त्तमाने रणेऽत्रैवं क्षयकालकलाभृति | सिद्धराजबलं भग्नं स्तोकत्वाद्वलितं ततः ॥ १७ ॥ | रणरंगगजारूढः स्थिरीकुर्वन्निजं बलं । हक्कया त्रासयन्नन्यान् भटान् संग्रामलंपटान् ॥ १८ ॥ सिद्ध| राजस्ततो वेगात्स्वयं योद्धुं प्रचक्रमे । सूरपालस्तथा विश्वालंकारगजसंस्थितः ॥ १९ ॥ युग्मं ॥ संग्रा| मतिलकं नाम गजमारुह्य तत्क्षणात् । श्रीवीरधवलौऽप्युच्चैः प्रहर्तुमुपचक्रमे ॥ २० ॥ सिद्धराजस्मृतोऽथाशु संप्राप्तो व्यंतरामरः । आत्मानं ज्ञापयित्वा च साहाय्यं कर्तुमुद्यतः ॥ २१ ॥ आयांति परशस्त्राणि गृहीत्वार्द्धपथेऽपि सः । अर्पयामास सर्वाणि सिद्धराजाय सत्वरं ॥ २२ ॥
1930418400411848360840814838
1
शरासारं तदा मंचन सिद्धराजो घनाघनः । सर्वानुड्डाययामास राजहंसान् रणांगणे ॥ २३ ॥ चिच्छेद कौतुकेनैष क्षुरप्रैः सायकैस्तयोः । चामराणि पताकाश्च छत्रचिह्नानि लीलया ॥ २४ ॥ करातानि च शस्त्राणि मुहुर्मुहुरपातयत् । सिद्धराजस्तयो रक्षन् शरीरमुभयोरपि ॥ २५ ॥ निस्तेजस्को कृतौ तेन कविशुक्राविवेंदुना । तावुभावपि राजानौ चिंताब्धौ पतितो ततः ॥ २६ ॥ सिद्धराजेन तो वीक्ष्य वीक्ष्यमाणावधोभुवं । लजिताविव दुःखेन तदा कृष्णास्यपंकजी ॥ २७ ॥ इत्थमित्थं च कर्त्तव्यं
BBB
AA fod Box B foffo for
चरित्रं
॥१९४॥
Page #195
--------------------------------------------------------------------------
________________
मलय
॥१९५॥
2011-20171129081549-60
त्वयेत्युक्त्वामरस्य च । शरोऽकारि करे लेखोऽपि पूर्व लिखितः स्वयं ॥ २८ ॥ युग्मं ॥ ततस्तेन शरो मुक्तो मुखे लेखं दधद् द्रुतं । नरेंद्रान्नामयन्मोहं जनानां जनयन् ययौ ॥ २९ ॥ इत्थमायांतमालोक्य तं भूपालावुभावपि । चित्ते चमत्कृतो पृथ्वीस्थान चंद्रावतीपती ॥ ३० ॥ अवतीर्य नभोमार्गात्स शरोऽवततार च । प्रदक्षिणात्रयं सूरपालाख्यं परितो नृपं ॥ ३१ ॥ पुनः पुनः प्रणम्योच्चै - नृपपादौ विमुच्य च । लेखं तत्र स पत्र्यागात्सिद्धराजकरं पुनः ॥ ३२ ॥ चरितं तस्य बाणस्य दृष्ट्वा सर्वेऽपि विस्मिताः । इत्यूचुर्ज्ञायते नैव परमार्थोऽस्य कश्चन ॥ ३३ ॥ सुरपालो गृहीत्वाशु लेखं तं निजपाणिना । छोटयित्वाऽक्षरश्रेणिं वीक्षांचक्रे पुनः पुनः ॥ ३४ ॥ परितो मिलिताः सर्वे लेखार्थ श्रोतुमुत्सुकाः । तूष्णीकां सैनिकाचकुः स्वयं राजा त्ववाचयत् ॥ ३५ ॥ स्वस्ति श्रीमति राजेंद्र सूरपालाजिभूतले । पूज्यान् श्रीसूरपालस्य तातस्यांहिसरोरुहान् ॥ ३६ ॥ श्रीवीरधवलस्यापि श्वसुरस्य विशेषतः । महाबलः प्रणम्यास्मात्सैन्याद्विज्ञपयत्यदः ॥ ३७ ॥ युग्मं ॥ युष्मत्प्रसादतोऽत्रैव प्राप्तराज्यपरिग्रहः । दर्शितात्मीयदोदंडवीर्यः पूज्यमनो मुद्दे ॥ ३८ ॥ अकुंठोत्कंठया तातपादानां
३६६६
चरित्रं
॥ १९५॥
Page #196
--------------------------------------------------------------------------
________________
मलय
॥१९६॥
20099838984360649
सुचिरादहं । सुकृतेन मिलन्नस्मि विषादो वां ततः कथं ॥ ३९ ॥ युग्मं ॥ इति विज्ञातखार्था सर्वे राजसैनिकाः । प्रमोदमेदुरखांता बभूवुस्तत्क्षणादपि ॥ ४० ॥ अहो विधेः प्रसन्नत्वमहो पुण्यानि नोऽधुना । यत्प्रियासहितो वत्सो मिलिष्यति महाबलः ॥ ४९ ॥ निर्गता नरकादय वयमधैव जीविताः । अस्माकमद्य चैतन्यमद्य चोन्मीलिता दृशः ॥ ४२ ॥ जल्पन्निति समं वोरधवलेन महोभुजा । सूरपालो महाराजोऽभिययौ तं महाबलं ।। ४३ || सिद्धराजोऽपि संवीक्ष्यागच्छंतौ तौ गुरू ततः । जगामाभिमुखं मंक्षु निःसोमविनयान्वितः ॥ ४४ ॥ त्रयोऽपि मिलितास्तेऽथ वैरिभावे गतेऽखिले । अंतरस्थे ते बंधे प्रवाहाः पयसामिव ॥ ४५ ॥ मिथः प्रकाशितः स्नेहो बाष्पाविलविलोचनैः । तैः स कोऽपि न यो वक्तुं शक्यते निपुणैरपि ॥ ४६ ॥ ततस्तौ सिद्धराजेन निजद्रंग प्रवेशितौ । नृपौ स्वस्वपरीवारयुतौ नीतौ नृपालयं ॥ ४७ ॥ रुदती दुःखसंस्मृत्या राज्ञी मलयसुंदरी । बहुधालापिता तत्र श्वसुरप्रमुखैर्जनैः ॥ ४८ ॥ कारिताः सिद्धराजेन भोजनादिक्रियास्ततः । ते सर्वे निर्वृता जाता जनकश्वसुरादयः ॥ ४९ ॥ पृष्टे पित्रादिभिः सर्वो वृत्तांतः कथितस्ततः । खः खो
चरित्रं
॥१९६॥
Page #197
--------------------------------------------------------------------------
________________
चरित्रं
मलय ॥१२७
मलयसुंदर्या कुमारेणापि मूलतः ॥ ५० ॥ ईक्षेऽहो महादुःखे पतिता पुत्रिका मम । जाता राज- कुलेऽप्येषा रुलिता रोरवत्पुनः ॥ ५१ ॥ हा वत्से स्वच्छहृदये। कोमले कुसुमादपि । सोढानि तीव्र| दुःखानि त्वयामृनि कथं कथं ॥ ५२ ॥ बहुप्रकारमित्यादि शोचयंतः पुनः पुनः । अंगं मलयसुंदर्याः | | पित्राद्याः पाणिनाऽस्पृशन् ॥ ५३॥ सूरपालो जगादाथ वत्सेऽस्मिन् व्यसनार्णवे । प्रक्षिप्ता हि मयैव त्वमविचारेण पापिना ॥ ५४॥
तत्क्षतव्यं त्वया सर्व सुप्रसन्ना भवाधुना । जितकोपा त्वमेवासि ज्ञाततत्वा त्वमेव हि ॥५५॥ तवापूर्वा कृपा वत्स! साहसं च मतिस्तथा । जनानुरागः शोर्यं च धैर्य च सुकृतान्यपि ॥ ५६॥ है इत्यादि बहुधा पुत्रं प्रशंसंतो महाबलं । पप्रच्छः पितृमुख्यास्ते वत्स वत्सासुतः क्व सः॥ ५७ ।।
गृहीत्वा तेन पापेन वणिजा स कथं कृतः। पुत्रः स्माह स एवात्र जनैरानाय्य पृच्छयते ॥ ५८॥ आनाय्य बलसारोऽथ दृढं निगडितः पदोः । भणिती दुर्मतेऽस्मभ्यमपराद्धं बहु त्वया ॥ ५९ ॥ ततो यद्भवतो युक्तं विधातुं तद्विधास्यते । परं तावद्वदामाकं कथं पुनः कृतस्त्वया ॥६०॥ ततो भीतेन
*
॥१९७
Page #198
--------------------------------------------------------------------------
________________
मलय
॥१९८॥
16061698411004184606
तेनोचे सकुटुंबाय मे यदि । जीवितं यच्छत स्वामिस्तदा पुत्रं समर्पये ॥ ६१ ॥ हृष्टचित्तैस्ततः सर्वेर्वचने तस्य मानिते | गुप्तस्थानात्कुतोऽप्याशु तेनानीतः स बालकः ॥ ६२ ॥ सर्वे तं बालमालोक्यानंदिताः सहसाऽभवन् । प्रावृषेण्यं मयूरौघा घनाघनमिवोन्नतं ॥ ६३ ॥ राज्ञोचे बलसारः स कुमारस्यास्ति नाम किं । उक्तं तेन महाराज बल इत्यभिधां व्यधां ॥ ६४ ॥ इतश्चांके घृतो राज्ञा सूरपालेन सोऽगृहीत् । दीनारैकशतग्रंथिं पितामहकरस्थितां ॥ ६५ ॥ पितामहेन तन्नाम तस्य चालयता तदा । समक्षं सर्वलोकानां चक्रे शतबलाभिधा ॥ ६६ ॥ तस्य सर्वस्वमादाय जीवन्मुक्तः स सार्थपः । सकुटुंबः कृतं भूपैरेतैरात्मीयभाषितं ॥ ६७ ॥ सूरपालो जगादाथ किंचित्समधिकं किल फ् वर्षं वियोगभाजोऽद्य वत्सायास्तद्दिनादभृत् ॥ ६८ ॥ वर्षांते सह कांतेन नूनं मलयसुंदरी । मिलिष्यतीति तद्ज्ञानिवचनं मिलितं पुनः ॥ ६९ ॥ सिद्धराजेन तत्सर्वं राज्यं निजभुजार्जितं । सूरपानरेंद्रा जनकाय समर्पितं ॥ ७० ॥ मिथः स्नेहेन तो यावत्सकुटुंबावुभावपि । राजानौ राजका र्याणि कुर्वाणो तत्र तस्थतुः ॥ ७१ ॥ तावत्तत्र समायातो विहरन् भुवि केवली । भवांतर कृतप्राणि
801041
चरित्रं
॥१९८॥
Page #199
--------------------------------------------------------------------------
________________
मलय
॥९९९॥
00120010064
पुण्यपापैकदर्पणः ॥ ७२ ॥ शिष्यः श्रीपार्श्वनाथस्य नाम्ना चंद्रयशा गुरुः । बहुसाधुपरीवारो बोधको निर्वृते जिने ॥ ७३ ॥ युग्मं ॥
सकुटुंबावुभौ भूपौ तौ विज्ञाततदागमौ । जग्मतुर्वेदितुं सूरिं सर्वपौरजनान्वितौ ॥ ७४ ॥ केवली कथयामास धर्मे भवनिवारकं । ततः प्रस्तावमासाद्य पृष्टं सूरेण भृभुजा ॥ ७५ ॥ भगवन्! सागरस्यांतः पतितापि झषोपरि । सुखेनोत्तारिता तेन कथं मलयसुंदरी ॥ ७६ ॥ गुरुरूचे विपद्यास्या धात्री वेगवती नृप । कुध्यानादंबुधेर्मध्ये करिरूपो झषोऽभवत् ॥ ७७ ॥ भारंडास्यात्ततः स्रस्ता तदा मलयसुंदरी । पत्युच्चैर्नमस्कारं तस्यैवोपरि सापतत् ॥ ७८ ॥ नमस्कारं निशम्येहापोहं तस्य वितन्वतः । | मत्स्यस्याजनि पूर्वस्या जातेर्ज्ञानं विधेर्वशात् ॥ ७९ ॥ वालयित्वा ततो ग्रीवां यावत्पृष्टमभीक्षितं । तेनोपलक्षिता तावत् सुता मलयसुंदरी ॥ ८० ॥ सुताया हंत जाताऽस्या दुःस्थावस्था किमीदृशी । किं करोम्यसमर्थोऽहं सर्वोपकृतिकर्मसु ॥ ८१ ॥ तद्वसंतीं भुवं नीत्वा मुंचाम्येतामतो बहिः । पुनयदि मिलत्येषा कथंचिद्वंधुभिः सह ॥ ८२ ॥ चितयित्वेति मत्स्येन तेनानीय सुखं सुखं । विमुक्तैषा
1001+09899
चरित्रं
॥ १९९॥
Page #200
--------------------------------------------------------------------------
________________
मलय ॥२००
तटेंभोधेर्यन्नास्त्यस्य गतिः पुरः ॥ ८३ ॥ वालयित्वा ततो ग्रीवां पश्यन्नेतां पुनःपुनः । खिद्यमानो भृशं मत्स्यः सागरांतः स यातवान् ॥ ८४ ॥ अथ निष्पापमाहारं गृह्णन् ध्यातनमस्कृतिः। पूरयित्वा च मत्स्यायुः सुगति स गमिष्यति ॥ ८५॥
श्रुत्वेति वेगवत्यास्ते सर्वे तत्र भवांतरं । इत्यूचुर्विदधे स्नेहो जननीसदृशस्तया ॥ ८६॥ पुनः l पप्रच्छ भूपालो भगवन्!पूर्वजन्मनि । किं किं मलयसुंदर्या तद्भ; च विनिर्ममे ॥ ८७॥ यदुःखा-1
नीदृशान्याभ्यां द्वाभ्यामाप्तानि यौवने । गुरुरूचे महीनाथ सावधानैर्निशम्यतां ॥ ८८॥ तवैव नगरे। all पृथ्वीस्थाने गृहपतिः पुरा । प्रियमित्राभिधो जज्ञे समृद्धः पुत्रवर्जितः ॥ ८९ ॥ तस्य तिस्रः प्रिया रुद्रा भद्रा च प्रियसुंदरी । रुद्रा भद्रा तु सोदयें अभृतां स्नेहले मिथः ॥ ९० ।। तयोरपि स्नेहलेशोऽपि दयितस्य न । एकस्यामेव सुंदर्या प्रेमास्यासीदकृत्रिमं ॥ ९१ ॥ ततस्ताभ्यां महाराटी न निवृत्ता कदाचन । द्वयोरपि तयोस्तत्र सुंदरीप्रियमित्रयोः ॥ ९२ ॥ प्रियमित्रस्य मित्रं तु नाम्नाभू- न्मदनः प्रियं । स पुनः सुंदरीलुब्धो नर्म चक्रे तया सह ॥ ९३ ॥ अथान्यदा सुरूपां तां रहःस्थां
॥२००८
Page #201
--------------------------------------------------------------------------
________________
मलय
॥२०१॥
400100६६
प्रियसुंदरीं । कामार्थ याचमानः स प्रियमित्रेण वीक्षितः ॥ ९४ ॥ ततः क्रुद्धेन सर्वं तहांधवानां चरित्रं निवेद्य तत् । निर्भर्त्स्य बहुधा तेन नगरान्निर्वासितः ॥ ९५ ॥
तत्रासीनास्ततः प्रोचुः स्थविराः सर्वमप्यदः । साक्षान्नस्तदहो किंचिद् ज्ञानस्याऽविषयं न हि ॥ ९६ ॥ प्रियमित्रोयमित्येतत्प्रसिद्धमभिधानतः । गृहीतमपरैरस्मत्पुरेऽद्याप्यस्ति मंदिरं ॥ ९७ ॥ नृपः प्रोचे कथं जातः पुरान्निष्कासितोऽथ सः । गुरुरूचे चचालैकां मदनः ककुभंप्रति ॥ ९८ ॥ मूढो गच्छन्नटव्यां स निराहारो दिनद्वयं । तृतीये दिवसे प्राप मदनो गोकुलं पुनः ॥ ९९ ॥ क्षुधार्तेनामुना केऽपि चारयंतो महीत्रजं । गोपाला वीक्षिता दुग्धं प्रार्थयांचक्रिरे तथा ॥ ६०० ॥ दुग्ध्वापि तैः कृपावाद्भर्महिषीं पयसा भृतः । समर्पितो घटस्तस्मै पांथाय स्पृहयालवे ॥ १ ॥ इतो गत्वा समीपस्थं सरो दुग्धं पिबाम्यहं । इति जल्पन्ननुज्ञातो गोपैर्व्यावृतेऽथ सः ॥ २ ॥ द्वे दिने क्षुधितोऽतिष्टमहमेतदतः पयः । कस्मैचिद्यदि दत्वा प्राग् भुज्यते सफलं ततः ॥ ३ ॥ तस्येति ध्यायतश्चित्ते गच्छतः पुण्ययोगतः । मिलितः संयमी मासोपवासी पारणाय यान् ॥ ४ ॥ अहो महांति पुण्यानि
foto+
॥२०१॥
Page #202
--------------------------------------------------------------------------
________________
*
मलय
**
॥२०२॥le
| यत्प्राप्तोऽयेष संयमी । प्रतिलाभ्य तदेनं स्वं करोमि सफलं जनुः ॥ ५॥ ध्यात्वेति पुरतो भूत्वा
महाभक्त्या जगाद सः । गृहाणेदं पयः साधो प्रसीद त्वं ममोपरि ॥ ६॥ द्रव्यं क्षेत्रं च कालं च | * भावं ज्ञात्वा च साधुना । यथेच्छमाददे दुग्धं मदनेनार्जितं शुभं ॥७॥ मदनोऽपि तमानम्य मुनि |
प्राप्तो जलाशयं । कृतार्थ मन्यमानः स्वं दत्तशेष पयः पपो॥ ८॥ उपविश्य ततो यावत्सरसो दुस्तटे * जलं । पातुं लग्नो द्रुतं तावद्गतोऽतः स्खलितक्रमः ॥ ९॥ अगाधसलिले मनो मृत्वात्र मदनः पुरे।।
सुतो विजयभूपस्य जज्ञे दानप्रभावतः ॥ १०॥ दत्तं कंदर्प इत्यस्य नामधेयं क्रमेण सः । पितयुपरते पृथ्वीनाथोऽत्र नगरेऽभवत् ॥ ११ ॥ प्रियमित्रोऽथ सुंदर्या सहितो व्यलसत्पुरे । ताभ्यां च रुद्राभद्राभ्यां चक्रे वैरमनेकधा ॥ १२ ॥ अन्यदा प्रियमित्रोऽथ यक्षप्रति धनंजयं । चचाल सपरीवारः सुंदर्या प्रियया समं ॥ १३ ॥ प्राप्तो यावदवजन् मागें न्यग्रोधालंकृतां भुवं । अभ्यायांतं मुनि तावददर्शकं स सप्रियः ॥ १४ ॥ अशुभं शकुनं मुंडः संमुखोऽयं यदागतः। भविष्यत्यफला यात्रा किंचिच्चान्यदमंगलं ॥ १५ ॥ जल्पंतीति प्रिया तस्य सुंदरी वाहनं निजं । परिवारं च संस्थाप्यो
॥२०२॥
*-16-%88
PAPER
Page #203
--------------------------------------------------------------------------
________________
मलय
में चरित्र
॥२०३॥
पसर्गानकरोन्मुनेः ॥ १६ ॥ उपसगों ममैषोऽत्र सांप्रतं समुपस्थितः । विचिंत्येति झटित्येष कायोत्सर्गे स्थितो मुनिः ॥ १७ ॥ कृत्वाहंकारमस्माभिः सममेष स्थितो मुनिः। भगती निष्ठुरं सेति प्राकुप्यत्प्रियसुंदरी ॥ १८ ॥ अमुष्मादिष्टिकापाकाज्ज्वलतोऽग्निमिहानय | येनैष डंभ्यतेऽस्माकमपैत्यशकुनं पुनः ॥ १९ ॥ पाखंडिनोऽस्य निःशेषा स्फेव्यतेऽहंकृतिर्यथा । इत्यादिष्टो निजो भृत्यः सुंदरोऽभिधया तया ॥ २० ॥ युग्मं ॥ तेनोचे पादयोन स्तः पादुके मम संप्रति । ततः कंटकमध्येन को यास्यति निरर्थकं ॥ २१ मुंचतैनमभिप्रायं यूयं प्रचलताग्रतः। श्रुत्वेति जल्पितुं लग्नः प्रियमित्र क्रुधा ज्वलन् ॥ २२ ॥
_ अहो एतस्य बनीत सुंदरस्य क्रमौ वटे । भूमौ न लगतो येन भज्यंते नैव कंटकाः ॥ २३ ॥ | सुंदर्यपि समुत्तीर्य शकटात्कुपिता भृशं । वियोग आवयोर्माभूदनेनाशकुनेन ते ॥ २४ ॥ विप्रयोगस्तवैवास्तु सदा स्वैबधुभिः सह । पाखंडि राक्षस त्वं रे सर्वजीवभयंकरः ॥ २५ ॥ नाने त्याक्रोशवाक्यानि जल्पंती सातिनिष्ठुरं । लेष्टुभिस्ताडयामास त्रिः स्वं शव तं मुनिं ॥ २६ ।। मुनिहस्तागृहीत्वा च
२०३८
Page #204
--------------------------------------------------------------------------
________________
मलय
॥२०४॥
86864888886044940868
रजोहरणमक्षिपत् । निजे याने बभाषे चाऽशकुनं प्रत्यहन्यत ॥ २७ ॥ ततश्चलत निर्भीकाः पूजयामो धनंजयं । इत्युक्ते सपरीवारौ तौ गतौ यक्षमंदिरं ॥ २८ ॥ पूजयित्वा च तं यक्षं यदोपावीक्षतां तको । दास्यैकया तदावादि जिनधर्मानुरक्तया ॥ २९ ॥ युवाभ्यामर्जितं भूरि पापमय महामती । तादृक् क्षमाधरः साधुर्यदेव उपसर्गितः ॥ ३० ॥ ईदृशैः साधुभिः सार्द्धमपि हास्यं करोति यः । अत्रामुत्र च दुःखानि लभते विविधानि सः ॥ ३१ ॥
तथा तथा तदा दास्या दंपती तौ प्रबोधितौ । यथा दुर्गतिदुःखानां भीत्या लग्नौ प्रकंपितुं ॥ ३२ ॥ पश्चात्तापं ततोऽत्यर्थं कुर्वाणौ दीनमानसौ । निंदंती मुहुरात्मानं जिनधर्माभिलाषकौ ॥ ३३ ॥ प्रशंसंतौ भृशं दासीं वलित्वा यक्षमंदिरात् । तौ तस्यैव मुनेः पार्श्वमायातां दंपती पुनः ॥ ३४ ॥ युग्मं ॥ तदाहं पारयिष्यामि लप्स्ये धर्मध्वजं यदा । इति निश्चित्य तंत्रैव तथैवास्थान्मुनिस्तु सः ॥ ३५ ॥ वंदित्वाथ मुनिं धर्मध्वजं हस्ते समर्प्य च । तौ व्यजिज्ञपतामेवं रुदंतावुभावपि ॥ ३६ ॥ अज्ञानपरतंत्राभ्यामावाभ्यां भवतः प्रभो ! जगत्पूज्यस्य सा कापि गुर्वी चक्रे विराधना ॥ ३७ ॥
104780
चरित्रं
॥२०४॥
Page #205
--------------------------------------------------------------------------
________________
मलय
चरित्रं
॥२०५॥
* अनंतभवचक्रेऽस्मिन्नावां या भ्रामयिष्यति । श्वभ्रादिदुःखसंपूर्णे मृत्स्नापिंडं कुलालवत् ॥ ३८ ॥
| तत्प्रसद्यावयोः सर्वं त्वया साधो क्षमावता । कारुण्यायत्तचितेन क्षेतव्यमविनीतयोः॥ ३९ ॥ उपा. * यांतरमाख्याहि तं कंचन मुनेऽधुना । आवां येन विनिर्मुक्तो भवावः पातकादतः ॥ ४० ॥ पारयि| त्वाथ साधुः स कायोत्सर्गमभाषत । कुप्येम चेद्वयं तन्न जीवेत्कोऽपोह भूतले ॥ ४१ ॥ युवाभ्यां तु विवेकिभ्यां भाव्यं त्याज्या च मूढता । जिनधों गृहीतव्यः सर्वपापक्षयंकरः ॥ ४२ ॥ मुनिपार्श्वे ततस्ताभ्यां श्रद्धालुभ्यामुपाददे । श्राद्धधर्मो व्रतै रम्यः सम्यक्प्तम्यक्त्वसंयुतः ॥ ४३ ॥ अनगारं तमामंत्र्य भक्तपानादिभिस्ततः । दंपती तौ निजं गेहं गतौ संवेगरंगितौ ॥ ४४ ॥ महात्मा सोऽपि | भिक्षार्थ नगराभ्यंतरे ययौ । तयोः पुण्यवशाद्गेहं संप्रापच्च परिभ्रमन् ॥४५॥ कृतार्थ मन्यमाना
भ्यां स्वं ताभ्यां परया मुदा । विशुद्धैर्भक्तपानायैः स साधुः प्रतिलाभितः ॥ ४६ ॥ पालयंतौ ततः | सम्यक् श्राद्धधर्ममुभावपि । अकृत्रिमा मिथः प्रीतिं दधतौ तौ स्थितौ सुखं ॥ ४७ ॥ अथान्यदा. | ऽलगद्रुद्राभद्राभ्यां कलहो महान् । तयोर्द्वयोर्निमिनेन केनापि स्नेहयुक्तयोः ।। ४८ ॥ धिगावयोरिदं
॥२०५॥
Page #206
--------------------------------------------------------------------------
________________
मलय
॥२०६॥
जन्म जीवितं च निरर्थकं । यदेवं कलहो नैव निवर्चते कदाचन ॥ १९ ॥ तदावाभ्यां यथाशक्ति चरित्र धर्मो दानादिकः कृतः । त्यज्यते जीवितं चैतदिदानी कलहेन किं ॥५०॥ एकांते मंत्रयित्वैवमेकचित्ते उभे अपि । अनाख्याय च कस्यापि कूपे ते पेततुर्दुतं ॥ ५१ ॥ त्रिभिर्विशेषकं ॥ मृत्वा रुद्राथ || संजज्ञे । पुत्री जयपुरेशितुः । चंद्रपालस्य कनकवती नाम्ना महीभुजः ॥ ५२ ॥ परिणीतामुना राज्ञा |श्रीवीरधवलेन सा । भद्रापि व्यंतरी जाता परिणामवशेन सा ॥ ५३ ॥ भ्रमंती सान्यदा पृथ्वी-|| | स्थानद्रंगे समागता । प्रियादिमित्रसुंदोर्दर्शने वैरमस्मरत् ॥ ५४ ॥ । ततो रोषेण सा रात्रावुभयोरपि सुप्तयोः । पातयित्वा महाभित्तिं तयोरुपरि जग्मुषो॥ ५५ ॥ मृतो तो दंपती शुद्धभावेनाथ तयोर्द्वयोः । प्रियमित्रो बभूवायं तव पुत्री महाबलः ॥ ५६ ॥ प्रिय. संदर्यथो जज्ञे सैषा मलयसंदरी । वधस्तव महाराज श्रीवोरधवलात्मजा ॥ ५७ ॥ ततो मलयसं. दर्या त्वत्पुत्रेण च यत्पुरा । तो ताभ्यां समं रुद्राभद्राभ्यां वैरमर्जितं ॥ ५८ ॥ स्मरंती तन्महावैरं ॥२०६॥ ज्ञात्वा सावधिना सुरी । महाबलकुमारेंद्र पुनर्हेतुं प्रचक्रमे ॥ ५९ ॥ किंतु पुण्यप्रभावेण कुमारस्य
Page #207
--------------------------------------------------------------------------
________________
मलय
॥२०७॥
*480*45*700*48098980467608467608467008
न किंचन । कर्त्तुं शशाक देहस्य जलस्य ज्वलनो यथा ॥ ६० ॥ ततो रोषेण सा रात्री प्रसुप्तस्यास्य निर्भरं । वासवेश्म समागत्य चकारोपद्रवं सदा ॥ ६१ ॥ तया हृत्वा कुमारस्य वस्त्रालंकरणान्यपि । तत्र मुक्तानि यत्राप कुमारो वटकोटरे ॥ ६२ ॥ कन्या मलयसुंदर्या योऽर्पितः पूर्वसंगमे । लक्ष्मीपुंजः कुमाराय हारो निजहृदा समं ॥ ६३ ॥ सोऽपि हारः कुमारस्य शयितस्य तथा निशि । अपजह्वे स्ववैरेण व्यंतर्या वासवेश्मतः ॥ ६४ ॥ पाश्चात्यजन्मनः स्वस्रा दधत्या स्नेहमेतया । कंठे कनवत्याः स ततो नीत्वा निवेशितः ॥ ६५ ॥ अत्रांतरेऽवदद्वीरधवलो विस्मिताशयः । भगवन् किमिदं ) सम्यग् वदास्माकमसंभवि ॥ ६६ ॥ येनैष मिलितो नैव कदाव्यस्या महाबलः । स्वयंवराभिधं मुक्त्वा तदैकं वरमंडपं ॥ ६७ ॥ ततः कुमारसुंदर्योदपत्योः स्मयमानयोः । सर्वमप्यवदत्सूरिर्ज्ञानदृष्टत्रिविष्टपः ॥ ६८ ॥
कुमारो मिलितः पूर्वं यथा तत्रागतश्च सः । लक्ष्मीपुंजो यथा हारः कुमार्यास्मै समर्पितः ॥ ६९ ॥ तया कनकवत्याथ यथा प्राग्भववैरतः । कूटाख्यानैः पिता पुत्र्या उपरिष्टात्प्रकोपितः ॥ ७० ॥ इत्या
KBJ Soft & 09 Gada + H
चरित्रं
॥२०७॥
Page #208
--------------------------------------------------------------------------
________________
मलयર૦૮
यशेष कनकवत्याः प्रोक्तं कथानकं । ततः सर्वेऽवदन्नेवं धिर धिग् च नीचयोषितां ॥ ७१ ॥ कुमा| रोऽपि निजावासात्तयैवायं हृतस्तदा । तेनाहता तथाऽनेशत्पुनः सा नागमद्यथा ॥ ७२ ॥ मृत्वा कर्मकरः सोऽथ सुंदरो वटपादपे । भूतो बभूव तत्रैव पृथ्वीस्थानपुराबहिः ॥ ७३ ॥ ततो यदा भ्रमंस्तत्र संप्राप्तोऽसौ महाबलः । ज्ञानेनावगतस्तेन तदा भूतसुपर्वणा ॥ ७४ ॥ बनीतास्य वटे
पादौ भूमौ न लगतो यथा । इति तत्प्रियमित्रस्य स्मृतं तेन वचस्तदा । ७५ ॥ र तदेतस्याप्यहं कांचित्पीडां कुर्वे तथाविधां । ध्यायन्निति शबस्यास्ये स्थित्वा भूतो जजल्प सः
॥ ७६ ॥ हंहो मूढ किमेवं मामत्रोद्बद्धं हसस्यलं । उद्बध्यसे त्वमप्यत्र निश्येष्यंत्यां वद्रुमे ॥७७॥ अधोमुखश्चोर्ध्वपादो बहुदुःखं सहिष्यसे। इति तत्कर्मवशतस्तत्रोद्बद्धो महाबलः॥७८ ॥ अन्यदा रुद्रया पत्युर्मुद्रारत्नं वरं हृतं । लोभाभिभूतया चौर्यचित्तया पूर्वजन्मनि ॥ ७९ ॥ दृष्टा संदरदासेन स्थितेन वापि गृह्णती। सा मद्रां प्रियमित्रेऽथ तां पश्यति जगाद सः॥ ८० ॥ रुद्रापाश्वेऽस्ति सा मुद्रा यूयमेवं किमाकुलाः । ततो रुद्राक्दद्रोषारसुंदरस्थास्य सन्मुखं ॥ ८१ ॥रे कूट |
॥२०८०
Page #209
--------------------------------------------------------------------------
________________
मलय. H| छिन्न गंधज्ञ मद्वैरिन्नात्थ किं मृषा । अंगुलीयं मया का ततो मौनेन स स्थितः ॥ ८२ ॥ प्रिय
मित्रेण तत्पार्थात् सामदंडभिदादिभिः । मुद्रारत्नं तदादायि रुद्राया लाघवं कृतं ॥ ८३ ॥ वदंत्या ॥२०९॥
दुर्वचः कर्म रुद्रया यत्तदार्जितं । छिन्ना कनकवस्यास्तु नासिका तेन कर्मणा ॥ ८४ ॥ भूतीभूतेन के तेनैव सुंदरेण विधेर्वशात् । ज्ञात्वा ज्ञानाद्भवं पूर्व स्थित्वा च स्तेनविग्रहे ॥ ८५ ॥ युग्मं ॥ रागो.
ऽभूत्प्रियसुंदयाँ ग्राग्भवे मदनस्य यत् । लुब्धो मलयसुंदयां कंदर्यस्तेन हेतुना ॥ ८६॥ पूर्व मलय-12 को सुंदर्यां कुमारणामुनापि यत् । सुसाधुभ्यो ददे दानं जिनधर्मोऽपि पालितः॥ ८७ ॥ तेनाभ्यां सर्व
सामग्री लब्धोत्तमकुलादिका । तथा मलयसुंदर्या यदाक्रुष्टो यतीति सः ॥ ८८ ॥ विप्रयोगस्तवैवा- | स्तु सदा साबै स्वबंधुभिः । त्वं राक्षस इवात्यंतं भयकारीति भाषितः ॥ ८९ ॥ वारान् लेष्टुप्रहारैस्त्रीन् यद्रोषेण हतो मुनिः । महाबलोऽपि मौनेन यत्तस्थावनुमोदयन् ॥ ९० ॥ द्वाभ्यामाभ्यां ततः पूर्व दृढं पातकमर्जितं । पश्चात्तापं वितन्वभ्यां पश्चाक्षिप्त पुनर्बहु ।। ९१ ॥ किंच नोद्गरितं यच्च प्राप्तस्तस्यानुभावतः। वियोगो निजलोकेभ्यो द्वाभ्यामाभ्यां त्रिरुच्चकैः ॥ ९२ ॥
१२०९
Page #210
--------------------------------------------------------------------------
________________
मलय
॥२१०॥
260469848086864888460
पार्श्वात्कनकवत्याश्च वैरिण्याः पूर्वजन्मनः । राक्षसीत्वकलंकोऽस्या निर्दोषाया अजायत ।। ९३ ।। आभ्यां सेहे महादुःखं स्वस्वकर्मानुमानतः । यतोऽनुभृतमेवात्र बलवत्कर्म निर्जरेत् ॥ ९४ ॥ पुरा मलयसुंदर्या यद्रजोहरणं हृतं । मुनिहस्तादभूत्तेन वियोगः सह सूनुना ।। ९५ ॥ उपसर्गान् पुरा कृत्वा मूभ्यामाराधितो मुनिः । उत्पन्नकेवलज्ञानो महाराजाहमेव सः ॥ ९६ ॥ अस्या मलयसुंदर्याः कुमारस्य च संप्रति । द्वितीयं जन्म राजेंद्र ! भवस्त्वेकः स एव मे ॥ ९७ ॥ राजोचे भगवंस्ते द्वे सुरी aaaa । एतयोर्वत्सयोः किंचिदतोऽप्यपकरिष्यतः ॥ ९८ ॥ सूरिरुचे यदा राजन कुमारेणाहता सुरी । गतोपशांतवेरा सा तदेव निजमास्पदं ॥ ९९ ॥ भ्रमंती कनकवती सात्रैव नगरे पुनः । उपद्रोष्यत्यमुं राजन्नेकशस्तव नंदनं ॥ ७०० ॥ ततः कनकवत्येवा व्यंतरी साप्युभे इमे । संसारमर्जितैनस्के अनंतं पर्यटिष्यतः ॥ ९ ॥ राजन्मलयसुंदर्या महाबलनृपस्य च । यस्त्वयाथ भवः पृष्टः स मया कथितोऽखिलः || २ || एवं मलयसुंदर्या महाबलनृपस्य च । निशम्य चरितं स बभूवुर्भवनिःस्पृहाः ॥ ३ ॥ दंपतीभ्यां तदा ताभ्यामाकर्ण्य चरितं निजं । वैराम्येण गृहीतानि व्रतानि गृहमे
1800180469
चरित्रं
॥२१०॥
Page #211
--------------------------------------------------------------------------
________________
मलयः
चरित्र
॥२११॥
धिनां ॥ ४ ॥ मुनीनां भक्तिरावाभ्यां सदा कार्या विशेषतः । इति चाभिग्रहोऽग्राहि पार्श्वे केवलिनो गुरोः ॥ ५॥ अन्ये केऽपि तदा भव्या बभूवुः संयमोद्यताः। श्राद्धधर्मोयताः केपि शेषा भद्रकचे | तसः ॥ ६ ॥ निजापत्यचरित्रं तौ श्रुत्वा द्वावपि भूपती । जातो संसारभोतांतःकरणो चरणोद्यतौ
॥७॥ ऊचतुश्च प्रभो कृत्वा स्वखराज्यस्य चिंतनं । दीक्षामावां गृहीष्यावः सत्वरं भवदंतिके ॥८॥ |मा काष्टं प्रतिबंधं भो इत्युक्ते गुरुणाथ तौ । नत्वाऽगातां पुरं स्वं स्वं राज्यचिंतां च चक्रतुः ॥ ९॥ महाबलकुमाराय सूरपालेन भूभुजा । पृथ्वीस्थानपुरैश्वर्य दत्तं तत्रैव तस्थुषा ॥ १० ॥ महाबलसुतस्तस्मिन् राजा शतबलाभिधः । बालोऽपि स्थापितो दंगे सागरतिलकाभिधे ॥ ११ ॥ श्रीवीरधव| लेनापि राज्ञा तत्रैव तस्थुषा । सुतो मलयकेतुश्च निजराज्ये नृपः कृतः॥ १२ ॥ ततो द्वावपि राजानौ । | स्वस्वभार्यासमन्वितौ । तस्य केवलिनः पार्श्वे तो गृह्णीतःस्म संयम ॥ १३ ॥ कतिचिदिवसांस्तत्र | स्थित्वान्यत्र महीतले । विजहार गुरुस्ताभ्यां राजर्षिभ्यां समन्वितः ॥ १४ ॥ तप्त्वा सर्वेऽपि ते तीव्र तपो गत्वा सुरालयं । महाविदेहक्षेत्रे च सिद्धिं यास्यंत्यकर्मकाः ॥१५॥ अथो मलयकेतुराट् समा
*** 514-*-4
॥२११॥
Page #212
--------------------------------------------------------------------------
________________
मलय- ॥२१२॥
पृच्छ्य महाबलं । स्वसारं सुंदरीं चापि जगाम निजपत्तनं ॥ १६ ।। पुरे सागरतिलके मुक्त्वा सेनापतिं निजं । सार्द्ध शतबलेनागात्स्वं पुरं च महाबलः ॥ १७ ॥ राज्यं च पालयामास जितदुर्जयशा- | त्रवः । सकुटुंबः सिषेवे च जिनधर्ममहर्निशं ॥ १८ ॥ तस्य व्यंतरदेवस्य साहाय्याद्विषयान् बहून् । | वशीचकार चक्रे च जिनधर्मसमुन्नतिं ॥ १९ ॥ प्रासादान् कारयामास जिनानां च पुरे पुरे । स्मरन्
पूर्वभवं चक्रे साधुभक्तिं च सर्वदा ॥ २० ॥ द्वितीयोऽथ तयोः पुत्रः सहस्रबलसंज्ञितः । कालक्रमेण | संजज्ञे निजवंशधुरंधरः ॥ २१ ॥ कृत्वा बहूनि वर्षाणि राज्यं वयसि पश्चिमे । स राज्ये स्थापयामास | | सहस्रबलमंगजं ॥ २२ ॥ ततः सागरतिलके वेलाकूले रमाकुले । राज्यं पालयति ज्येष्टे पुत्रे शतबलाभिधे ॥ २३ ॥ पृथ्वीस्थाने क्रमायातं राज्यं शासति सुंदरं । गुणज्येष्टे कनिष्टे च सहस्रबलनामनि ॥२४॥ पादमूले गुरोर्भार्यायुक्तो राजा महाबलः । महोत्सवेन जग्राह विधिना संयमश्रियं ॥२५॥ त्रिभिर्विशेषकं ।। द्वावपि द्विविधां शिक्षां शीलयंती विजहृतुः । सार्द्ध गुरुजनैर्नित्यं तप्यमानो तपश्च तौ ॥ २६ ॥ गत्वा गत्वा च तौ धौ प्रेरयामासतुः सुतौ । वारयामासतुर्नित्यं व्यसनासेवनात्पुनः
॥२१॥
Page #213
--------------------------------------------------------------------------
________________
मलय
॥२१३ ॥
61789811684860000088
॥ २७ ॥ मन्यमानौ कृतार्थ स्वं गुरुशिक्षाभिरन्वहं । तावुभौ बांधवौ जातौ दृढस्नेहौ परस्परं ।। २८ ।। तथा च तावजायेतां जिनधर्मैकतत्परो । येऽन्येषां मार्गदेष्टारो मार्गाद्भ्रंशंति ते हि किं ॥ २९ ॥ महाबलोऽथ राजर्षिः खड्धारावतं चरन् । ज्ञातागमः क्रमेणाभृद्गीतार्थैकशिरोमणिः ॥ ३० ॥ एकाकित्वविहारेणानुज्ञातो गुरुभिस्ततः । विजहार महात्मासो सर्वत्रास्खलितव्रतः ॥ ३१ ॥ मेरुवन्निश्चलः सर्वसहः सर्वसहेव यः । सौम्यः सोम इवात्यंतं सदाचारी समीरवत् ।। ३२ ।। आकाशवन्निरालंबः शंखवच्च निरंजनः । संवेगरसनिर्मग्नो भग्नाभ्यंतरशात्रवः ॥ ३३ ॥ पुरे सागरतिलके स तत्र विहरन् ययौ । वाचंयमो क्रमाद्यत्र पुत्रः शतबलोऽस्य राट् ॥ ३४ ॥ त्रिभिर्विशेषकं ॥ उपलक्ष्याथ तं साधुं गत्वा चोद्यानपालकः । व्यजिज्ञपत्सभासीनं नृपं शतवलं मुदा ॥ ३५ ॥ महाबलमुनिर्देव ! पुरोधाने पिता तव । एकाकित्वविहारेण भ्रमन्नत्रागतोऽधुना ॥ ३६ ॥ राजा शतबलेनाथ हर्षरोमांचशालिना । प्रीतिदानं ददे तस्मै वनपालाय वांछितं ॥ ३७ ॥ संध्यायाः समयो जातः सांप्रतं तद्दिवामुखे । अभिगम्य प्रणस्यामः सर्व जनकं निजं ॥ ३८ ॥ धन्योऽयं सकलो लोकः पवित्रितमिदं पुरं ।
80109
848+*141804
चरित्र
॥२९३॥
1
Page #214
--------------------------------------------------------------------------
________________
मलय
॥२१४॥
A1-201
39 X တို့မှာ 9 တို့ကို BQ တို့ကိုသ
पुण्यैरस्माकमाकृष्टो यत्तातोऽय समागमत् ॥ ३९ ॥ इति जल्पन्नृपो मुक्त्वा सामग्री पादुकादिकां । स्थितस्तत्रैव पितरं वंदे भूरिभक्तितः ॥ ४० ॥ दृष्टुमुत्कंठितस्तातपादपद्मयुगं नृपः । कृच्छ्रेण गमयामास निशां तां सपरिच्छदः ॥ ४१ ॥ इतः सा कनकवतो पर्यटंती पुरे पुरे । तत्रैव नगरे तस्मिन् समये दुःखितागता ॥ ४२ ॥ तथा केनापि कार्येण गतया तत्र कानने । कायोत्सर्गस्थितो दृष्टः स संध्यासमये मुनिः ॥ ४३ ॥ उपलक्ष्याथ तं सम्यक् चिंतयामास सा भयात् । महाबलः स एवैष सूरपालसुतो व्रती ॥ ४४ ॥ कुत्सितानि समस्तानि मूलाजानात्ययं मम । आविष्कर्त्तात्र चेतानि तद्भविष्याम्यहं कथं ॥ ४५ ॥ तत्करोमि तथा किंचिन्न यथा वेत्ति कश्चन । अन्यथात्र न मे वासः कथंचिन्न च जीवितं ॥ ४६ ॥ एवं सा कनकवती सूत्रयित्वा गता ततः । प्रतीक्षमाणा समयं तस्थौ दुष्टानिजे गृहे ॥ ४७ ॥ स्फुरितेऽथ निशाध्वांते मार्गेषु विजनेषु च । केनाप्यलक्षिता पापा चलिता सा निजाश्रयत् ॥ ४८ ॥ गृहीत्वाग्निं ययौ तत्र सा यत्रास्ति स संयमी । कायोत्सर्गस्थितो मूर्त्त इव धर्मः स्थिराशयः ॥ ४९ ॥ गोपुराणि प्रदत्तानि मुनिकष्टमवेक्षितुं । मिलितानोव नेत्राणि नगरेणा
8044181168488900*88
चरित्रं
॥२९४॥
Page #215
--------------------------------------------------------------------------
________________
मलय
॥२१५ ॥
1101616299813
सहिष्णुना ॥ ५० ॥ प्रशांत लोकसंचारं भूमिभागं विलोक्य तं । शून्यारण्यवत्कनकरती हृष्टा भृशं हृदि ॥ ५१ ॥ तत्र चानीय केनापि काष्टान्यंगारहेतवे । पूर्वमेव प्रभृतानि मुकान्यासन् स्वभावतः ॥ ५२ ॥ तया तैः पापया काष्ठैवेंष्टयंत्या तदा मुनिं । छादितः स तथा क्वापि यथा न ददृशे मनाक् ॥ ५३ ॥ चातुर्गतिक संसारदुःखैर्नानाविधैः किल । तयात्मा वेष्टितः काष्ठैर्वेष्टयंत्या तदा मुनिं ॥ ५४ ॥ जन्मांतरस्य वैरिण्या ततो निर्दयया तया । चतसृष्वपि काष्टासु ज्वलनो ज्वलितो भृशं ॥ ५५ ॥ मुनिनापि तदा ज्ञात्वोपसर्ग मरणांतिकं । विहिताराधना चित्ते तथैव स्थितिमीयुषा ॥ ५६ ॥ ततः प्रज्ज्वलितो वह्निर्मुनिं दग्धुं समंततः । प्रारेभे मूलतस्तस्याः सुकृतस्येव संचयं ॥ ५७ ॥
महाबलमुनिः सम्यगुपसर्गे सुदुस्सहं । सहमानः स्वमात्मानं लग्नो बोधयितुं ततः ॥ ५८ ॥ रे जीव भवता प्राप्तप्रायं तीरं भवांबुधेः । शुभभावमहापोतचटितेन चिरादिह ॥ ५९ ॥ ततः सद्भावनापोतमेतं सच्चित्तवायुना । तथा प्रेरय रे जीव यथाशु लभते तटं ॥ ६० ॥ दुःखानि यानि सोढानि भवता नरकादिषु । तानि चिंतयतो दुःखं तवेदं जोब कोदृशं ॥ ६१ ॥ मा चिंतयाऽशुभं किंचित्व
100012081484698089846071984
चरित्र
॥२१५॥
Page #216
--------------------------------------------------------------------------
________________
मलय
मस्या उपरि स्त्रियाः । येनैषा ते सखा कर्मवनोन्मूलनकर्मणि ।। ६२ । बाह्यांगं वलयन् धर्मदेह
| माभ्यंतरं न च । ज्वलनोऽप्यहितं किंचित्करोत्येष न तेऽधुना ॥६३ ॥ इत्थं तदा भृशं तस्य प्रवृत्ता १२१६॥
शुभभावना । उत्पन्नं केवलज्ञानं घातिकर्मक्षयाद्यथा ॥ ६४ ॥ शुक्लध्यानानले मध्ये बहिश्च ज्वलितेऽनले । भवोपग्राहिकर्माणि भस्मीकृत्य क्षणादपि ॥६५॥ अंतकृत्केवली भूत्वा स साधः प्राप
निर्वृतिं । जन्मभृत्युजरादीनां ददौ चाशु जलांजलिं ॥ ६६ ॥ युग्मं ॥ ज्वलने ज्वलितप्राये कांदिHशीका गता क्वचित् । पापिष्टा कनकवती सा भ्रष्टा शुभकर्मतः॥६७ ॥ संजातेऽथ प्रभाते स
| यावच्छतबलो नृपः। तत्रागात्सपरीवारः खपितुर्दर्शनोत्सुकः ॥ ६८॥ भश्मराशिस्थितं तावद् | दृष्ट्वा दग्धं मुनेर्वपुः। परिवारयुतो राजा वक्तुं लग्नो ध्रसत्कृतः ॥ ६९ ॥ निर्भयेन भवभ्रांतेर्निनिमि| तारिणा निशि । नूनमेष महासाधुराः केनाप्युपसर्गितः ॥ ७० ॥ निष्पुण्येन मया तात! भवतां पादपंकजं । लब्ध्वापि दुर्लभं नैव नतमागत्य हा द्रुतं ॥७१ ॥ युष्माकं पतिता दृष्टिः प्रसन्ना न ममोपरि । मया कर्णपुटाभ्यां च न पीतं वचनामृतं ॥७२॥ मनोरथा विलीना मे रोरस्येवाधुना हृदि ।
॥२१६॥
Page #217
--------------------------------------------------------------------------
________________
मलय
२१७॥
18004146011640866
अद्यैवाहं निराधारोऽभूवं चाऽनायकः पितः ॥ ७३ ॥ दृष्टुं शक्या न युष्माकं जातावस्था यदीदृशी । नूनं न संति पुण्यानि यन्नाभृत्संगमोऽपि मे ॥ ७४ ॥ विलपन्निति भूपालः शोकबाष्पाकुलेक्षणः । भ्रूविक्षेपेण सहसेत्यादिदेश निजान् भटान् ॥ ७५ ॥ पदानुसारतः पापं तं पश्यत द्रुतं भटाः । लप्स्यध्वे निश्चितं यूयं पापं तस्य फलिष्यति ॥ ७६ ॥ ततो विलोकयद्भिस्तैस्तदा पादानुसारतः । | लब्धा सा कनकवती दुराचारस्थिता क्वचित् ॥ ७७ ॥ केशग्राहं समानोय ततो राज्ञः समर्पिता । तेन ताडयिता पृष्टा छिन्ननासाथ सा वशा ॥ ७८ ॥ हन्यमानाथ सा सर्व सम्यगूचे नृपायतः । तेन नानाविधैमीरैः सा पापा मारिता ततः ॥ ७९ ॥ तया प्राप्तमशेषं च निजकर्मोचितं फलं । नरकोव्यां समुत्पन्ना सा षष्ट्यां कष्टभाजनं ॥ ८० ॥ तातशोकं नरेंद्रोऽपि कुर्वाणो मंत्रिभिर्भृशं । संबोधितोऽपि नात्याक्षीत् क्षणमात्रमपि कचित् ॥ ८१ ॥ ज्ञात्वा तातस्य तादृक्षं दुस्सहं मरणं ततः । सहस्रबल भूपोऽपि न्यमजच्छोकसागरे ॥ ८२ ॥ द्वयोरपि तयो राज्ञोः पितृशोकभरो भृशं । रामलक्ष्मणवत्कृष्णबलदेववदस्फुरत् ॥ ८३ ॥ इतश्चामलचारित्रा साध्वो मलयसुंदरी । एकादशांगतत्वज्ञा
चरित्रं
॥२१७॥
Page #218
--------------------------------------------------------------------------
________________
मलया।
Bb*****
॥२१८॥
प्रतिबोधपरायणा ॥ ८४ ॥ तप्यमानांतपस्तोत्रं कर्ममर्मछिदोधता। कमोत्पन्नावधिज्ञाना गुरुभिः श्रीमहत्तरा ॥ ८५ ॥ सत्संदेहतमांसीह जघानाप्रभेत्र सा । वित्रस्तकुनयोलू का भव्यांभोजप्रबोधिका ॥ ८६ ॥
महाबलमुनेत्विा निर्वाणं तनयं निजं । प्रबोधयितुमायाता पुरे तत्र महत्तरा ॥ ८७ ॥ वस- | तावुचितायां सा स्थिता साध्वीसमन्विता । राज्ञा शतबलेनैत्य महाभक्त्या च वंदिता ॥८॥ आला- | पितो महाराजः प्रसन्नाननया तया । गिरा मधुरया श्रोतृश्रवणामृतकुल्यया ॥ ८९ ॥ पिता तव नराधोश महासत्त्वशिरोमणिः । उपसर्गास्त्रियास्तस्याः प्रपेदे शिवसंपदं ॥ ९० ॥ सर्वपुत्रकलत्रादि | | त्यज्यते यस्य हेतवे । सह्यते च महादुःखं तपोलोचक्रियादिकं ॥ ९१ ॥ दुर्लभं यदि तत्प्राप्तं स्थानं | शाश्वतमुत्तमं । त्यक्तो भवश्च पित्रा ते शोकोऽद्यापि ततः कथं ॥ ९२ ॥ महानिधानमाप्नोति यद्यभीष्टो जनो निजः। विज़ुभते महाशोको वद किंवा महोत्सवः ॥ ९३ ॥ सुदुस्सहाग्निपीडापि न चिंत्या | च पितुस्त्वया । प्रहारान्न सहते किं जयश्रीलंपटा भटाः ॥ ९४ ॥ साधयंतोऽथवा विद्यां नरा दुःखं
****
॥१८
*GERefugh
Page #219
--------------------------------------------------------------------------
________________
मलय
॥२१९॥
260180081896964820011
सहंति वै । सिद्धिरत्यद्भुता येन विना कष्टं न जायते ॥ ९५ ॥ तातपादा नता नैव कर्त्तव्येति च नाधृतिः । जनकाराधनासक्तो यत्त्वं प्रागधुनापि च ॥ ९६ ॥ तद्विमुंच पितुः शोकं परिभावय संस्कृति । परित्राणं न शोकेन किंचिद्भवति देहिनां ॥ ९७ ॥ भवं दुःखालयं विद्धि संगमं स्वप्नसन्निभं । लक्ष्मीं विद्युल्लतालोलां जीवितं बुद्बुदोपमं ॥ ९८ ॥ यदि युष्मादृशोऽप्येवं गुरुशिक्षाविचक्षणाः । शोकं कुति त विवेकोऽपि क्व यास्यति ॥ ९९ ॥ एवं धर्मोपदेशैः स नरेंद्रो बोधितस्तया । संविग्नो गतशोकश्च लग्नो धर्मे विशेषतः ॥ १ ॥ नित्यं महत्तरापादान् वंदतेस्म नरेश्वरः । उपदेशान् शृणो तिस्म शासनोदयकारिणः ॥ २ ॥ चैत्यं च कारयामास सिद्धिस्थाने मुनीशितुः । प्रतिमां च पितुस्तत्र विविधानुत्सवानपि ॥ ३ ॥ जनानां तत्र सर्वेषां उपकारं विधाय सा । आपृच्छ्य नृपतिं तस्माद्विजहार महत्तरा ॥ ४ ॥ पृथ्वीस्थानपुरं सापत् प्रतिबोधयितुं क्रमात् । पितृशोकाकुलं भूपं सहस्रबलसंज्ञितं ॥ ५ ॥ धर्मोपदेशदानेन सहस्रबल भूपतिः । संबोध्य सपरीवारस्तया धर्मे स्थिरीकृतः ॥ ६ ॥ कतिचिदिनपर्यंते नंतुमुत्को महत्तरां । राजा शतबलोऽप्यागाद्भ्रातृस्नेहेन तत्र सः ॥ ७ ॥ महत्तरां ववंदाते
ॐ
***
चरित्रं
॥२१९॥
Page #220
--------------------------------------------------------------------------
________________
मलय-|| शृणुतःस्म च देशनां । तो द्वावप्यासिषेवाते धर्ममेकाग्रमानसौ ॥ ८॥ आनर्चतुस्विकालं तो जिनं |
सम्यक्त्वशालिनौ । पात्रेभ्यो ददतुर्दानं तपः शक्त्या च चक्रतुः ॥९॥ विधिना संघपूजां तौ दान॥२२०॥
शालाश्च चक्रतुः । वारयामासतुलोंकमधर्मान्मारितोऽपि च ॥१०॥प्रतिग्राम प्रतिद्वंगं जिनेंद्रभवन-1 | स्तथा । भूषयामासतुर्भूमि सकलामचलापती ॥ ११ ॥
जिनचैत्येषु सर्वेषु स्नात्रपूजोत्सवादिभिः । अष्टाहिकाः सदा तीर्थरथयात्राश्च चक्रतुः ।। १२ ॥ * दृढस्नेहो सदा जैनधर्मभारधुरंधरौ । बांधवौ तस्थतुस्तौ द्वो कुर्वाणो शासनोन्नति ॥ १३ ॥ सिषेवे
सर्वलोकोऽपि जिनधर्म नृपानुगः । नास्फुरन्नपरे धर्मास्तारा इव खगोदये ।। १४ ॥ कांश्चित्कांश्चि|जनान् धर्मविशेषेऽथ क्वचित् क्वचित् । स्थापयित्वा गतान्यत्रापृच्छय पुत्रो महात्तरा ॥१५॥ प्रभू| तान्यथ वर्षाणि पालयित्वा यतिव्रतं । तुच्छयित्वा च कर्माणि तपोयोगसमाधिभिः ॥ १६ ॥ कृत्वा । | चाराधनां प्रांते श्रीमन्मलयसुंदरी । जगाम द्वादशे कल्पे साऽच्युताख्ये महत्तरा ॥ १७ ॥ युग्मं ॥ ततश्च्युता विदेहे सा समुत्पद्योत्तमे कुले । क्रमेण चरणं लात्वा गमिष्यति शिवालयं ॥ १८ ॥ ततो
॥२२०॥
Page #221
--------------------------------------------------------------------------
________________
मलय
॥२२९॥
100*40*700*487006
मलय पुंदर्या एकश्लोकार्थचिंतनात् । बभूव गोष्पदस्थाननिभो व्यसनसागरः ॥ १९ ॥ तथान्येषामपि ज्ञानमाधारः संकटे भवेत् । ज्ञानाभ्यासः सदैवातः कर्त्तव्यः सुविवेकिभिः ॥ २० ॥ यथा मलयसुंदर्या पालितं शीलमुज्ज्वलं । संकटेऽपि तथान्याभिः पालनीयं प्रयत्नतः ॥ २१ ॥ उपसर्गेऽपि तादृक्षे महाबलमुनींदुना । यथा चक्रे क्षमाचर्या कर्त्तव्याप्यपरैस्तथा ॥ २२ ॥ यथा ताभ्यां व्रतं तीत्रं दंपतीभ्यां विनिर्मितं । अन्यैरपि तथा कार्य सिद्धिसौख्याभिलाषुकैः ॥ २३ ॥ आशातना यथा चाभ्यां विदधे पश्चिमे भवे । दुःखहेतुर्मुनींद्रस्य कर्त्तव्या न तथैव सा ॥ २४ ॥
श्रोमत्पार्श्वजिनेंद्रनिर्वृतिदिनाद्याते समानां शते । संजज्ञे नृपानंदना मलयतः सुंदर्यसौ नामतः ॥ एतस्याश्चरितं यथा गणभृता प्रोक्तं पुरा केशिना । श्रीमच्छंखनरेश्वरस्य पुरतोऽप्यूचे मयेदं तथा ॥ २५ ॥
2 B & B 9fff # of KK B D £ * B
चरित्रं
॥२२९॥
Page #222
--------------------------------------------------------------------------
________________
मलय.
चरित्रं
१२२२॥
इत्यागमिकश्रीजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुंदरीचरित्रे शीलावदातपूर्वभववर्णनो नाम चतुर्थः प्रस्तावः समाप्तः ॥ श्रीरस्तु॥
॥ इति श्रीमलयसुंदरीचरित्रस्य द्वितीयावृत्तिः समाप्ता ॥
आ ग्रंथ श्रीजामनगरनिवासी लोलन विठलजो होरालाले स्वपरना श्रेयमाटे पोताना श्री Pool सूर्योदय छापखानामां छापी प्रसिद्ध कयों छे ॥ श्रोरस्तु ॥
॥२२२१
Page #223
--------------------------------------------------------------------------
Page #224
--------------------------------------------------------------------------
________________ RELATASHASTRAILERRRRRRRERAR Mar // श्रीमलयसुंदरीचरित्रं समाप्तम् // LEXUESS TESHIGASS7-9073HCS K 9631-9670