________________
चरित्रं
.pelano
-
मलय- राजोचे कथयास्माकं चित्तं वत्स समुत्सुकं । नालं कालविलंबाय गर्जिते शिखिनाध्यवत् ॥ ५५ ॥ ॥११९॥
क्षिपन सर्वत्र नेत्राणि विशेषेण नरस्त्रियां । कुमारः स्माह वृत्तांतमनुभृतं ततो निजं ॥ ५६ ॥ मध्ये सौधं यथायातः करस्तेन हृतो यथा । इत्यादि पुनरेवात्रारंभोयानागमावधि ॥ ५७ ॥ तथैव सर्व
माख्याय कुमारः पुनरब्रवीत् । मुक्त्वा युष्मद्धूं तत्रागां ताताहमनुस्खरं ॥ ५८॥ युग्मं ॥ इतश्च कृतIsal नीरंगीसावधानां प्रियांप्रति । क्षिपन्नेत्रे जगादेष कुमारः शणुताग्रतः ॥ ५९॥ गच्छताथ मया दृष्टो | मंत्रं कमपि साधयन् । एकाक्येव महायोगी सजितोपस्करो वने ॥ ६॥
मदर्शनेन मुक्वाशु सर्व व्यापारमात्मनः। अहमभ्यर्थितस्तेन कृताभ्युत्थानकर्मणा ॥६१ ॥ अहो कुमार वीरेन्द्र परोपकृतिकर्मठ॥ त्वमद्यात्राऽसहायस्य संप्राप्तः सुकृतैर्मम ॥६२ ॥ अयं येन महामंत्रः प्रारब्धोऽस्ति प्रसाधितुं । सिद्ध मंत्रेऽत्र कनकपुरुषः सेत्स्यति ध्रुवं ॥ ६३ ॥ सामग्रीयं मया सर्वा मेलितास्ति कुमार वै । एक एव परं नास्ति नर उत्तरसाधकः॥६४ ॥क्षणमेकं ततस्तिष्ट त्वं भवो-1 त्तरसाधकः। साहाय्येनैष मंत्रस्ते मम शीघ्रं हि सेत्स्यति ॥६५॥ अंगीकृत्य वचस्तस्य देवाहं दयया
॥११९॥