________________
चरित्र
मलय-1 प्रार्थयामास मानुषैः । प्रकारान सामदानादीन् दर्शयद्भिरनेकधा ॥ १६ ॥ ॥१५८॥
स्वयं राजा जगादाथ प्रेम्णा मां मन्यसे यदि । तदा भव्यं यतः प्रेम वरं लोके द्विपाक्षिक ॥ १७ ॥ अन्यथा कामयिष्येऽहं सुंदरि त्वां बलादपि । यतो मम मनो लग्नं तव रूपेऽतिचारुगि au १८ ततोऽसौ चिंतयामास प्रागेव स्मरचेतसा । अनेनाहं समानीता तदद्य प्रकटीकृतं ॥१९॥ धिग्
धिग् मे रूपचारुत्वं पातालं यातु यौवनं । अमुना येन सर्वत्र मया प्राप्ता कदर्थना ।। २० ॥ जलधो किं निमग्नाहं मत्स्येनोत्तारिता च किं । पतिताहमिहागत्य दुःखे श्वभ्रोपमे यतः ॥ २१ ॥
कामांधो यदि मे शीलं खंडयिष्यत्ययं बलात् । मर्त्तव्यं तत्तदा नूनं मयोपायेन केनचित् ॥२२॥ वरं मृत्युन शीलस्य भंगो येनाऽक्षतव्रतः । देवत्वं लभते याति नरकं तु क्षतव्रतः ॥ २३ ॥ अथोचे सा महाराज ) नयनिष्टा नृपाः प्रजाः । पितृवत्पालयंत्यत्र सर्वकालं हितार्थिनः ॥ २४ ॥ त्यक्त्वा न्यायं त्वमप्येवं यद्यकार्य करिष्यसि । ततो नष्टाः प्रजाः सर्वाः शरणाद्भयमुत्थितं ॥२५ ।। सतीनां शीलविध्वंसः कृतो लोकेऽत्र निश्चितं । अकीर्ति कुरुते काम तीव्रदुःखान्यमुत्र तु ॥२६॥ किं च शीलं
॥१५॥
-