________________
मलय
॥१५॥
220011290816964
नामंक सैकते । क्रीडंति मुग्धवाक्यानि प्रस्खलच्चरणानि च ॥ ४९ ॥ गेहं तदेव गेहं तु रणङ्घ- चरित्रं घरकांह्रयः । द्वित्राः स्फुरच्छिखाः पुत्रा यत्र क्रीडंति लीलया ॥ ५० ॥
तेनैव कृतकृत्यं स्वं नरजन्म विनिर्मितं । येनोत्तमरुचिः पुत्रः कुलदीपोऽत्र बोधितः ॥ ५१ ॥ पुत्रादिसंततिर्देव! पुण्यपुंजेन लभ्यते । पुण्योपचयहेतोस्त - यतितव्यमिहाधुना ॥ ५२ ॥ सामर्थ्येन न चार्थेन यत्कार्यं नैव सिध्यति । स्वामिन् विवेकिनां तत्र न युक्ता परिदेवना ॥ ५३ ॥ ततः प्रसीद नाथ त्वं चिंतादुःखं हृदस्त्यज । चिंतादुःखार्तिसंतप्तो विनश्यति यतो नरः ॥ ५४ ॥ सत्यवादी यदि क्वापि कोऽपि देवः कथंचन । नरेंद्राराध्यते द्वाभ्या - मावाभ्यां पुत्रहेतवे ॥ ५५ ॥ ततस्तुष्टः सुतं दत्ते पूरयत्यात्मवांछितं । देवं विना पुनः शक्तिः कार्येऽस्तीदृशी कस्य वै ॥ ५६ ॥ हृष्टो राजा जगादाथ साध्वी बुद्धिः प्रिये तव । उपायः साधुराप्तस्त — देवं भवतु सुंदरि ॥ ५७ ॥ सुमुहूर्ते दिने देवं विधिना सत्यवादिनं । आवामाराधयिष्यावः सत्पुत्रोत्पत्तिहेतवे ॥ ५८ ॥ देवी स्माह पुनर्दीन—मुखो देव वचः शृणु । न जानेऽहं परं नेत्रं दक्षिणं मे स्फुरत्यदः ॥ ५९ ॥ | निमित्तेनामुना
**99098499
॥१५॥